Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 177 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
uktaṃ māyodbhavaṃ sargaṃ jānaṃllakṣmi na muhyati |
sarvataḥ pāṇipādo yaḥ sarvato'kṣiśiromukhaḥ || 19 ||
[Analyze grammar]

sarvataḥ śrutimān yaśca taṃ jānan vai pramucyate |
mahāprabhāvaḥ puruṣottamaḥ sarvahṛdi sthitaḥ || 2 ||
[Analyze grammar]

sarveśānaḥ sarvajyotiṣprado'cyutaḥ pumuttamaḥ |
prasannaḥ śrīhariścā'haṃ māṃ jñātvā saṃpramucyate || 3 ||
[Analyze grammar]

viṣṇurevā''disarge'haṃ svayaṃbhūḥ śaṃkaro'pi ca |
bhavāmiti ca māṃ jñātvā mucyante brahmabhāvinaḥ || 4 ||
[Analyze grammar]

adhyātmajñānatṛptānāṃ munīnāṃ bhāvitātmanām |
svādhyāyakratusiddhānāṃ mama lokaḥ sanātanaḥ || 5 ||
[Analyze grammar]

mama smaraṇamantā ye dhīrā brahmaparā janāḥ |
kriyākaraṇanirlepāsteṣāṃ lokaḥ sanātanaḥ || 6 ||
[Analyze grammar]

indriyāṇi vaśe yasya viṣayo rāgavarjitaḥ |
viśuddhaṃ ca mano yasya buddhiravyabhicāriṇī || 7 ||
[Analyze grammar]

jñānaṃ bhaktiryasya pārśve sevā yasmin sadā sthitā |
sa tadbrahma śubhaṃ yāti tato bhūyo na jāyate || 8 ||
[Analyze grammar]

dahyaṃ grāmaṃ jayet pūrvaṃ tato brahma prakāśate |
sarvaṃ mayā kṛtaṃ caivaṃ viditvā santyajet tataḥ || 9 ||
[Analyze grammar]

śrotraṃ tvak cakṣuṣī jihvā nāsikā cāpi pañcamī |
pādau pāyurupasthaśca hastau vāg daśamī tathā || 10 ||
[Analyze grammar]

mana ekādaśaṃ cittamahaṃ buddhiścaturdaśī |
ākāśaṃ prathamaṃ bhūtaṃ śrotramadhyātmamucyate || 11 ||
[Analyze grammar]

adhibhūtaṃ tatra śabdo diśastatrādhidaivatam |
pavano dvitīyabhūtaṃ tvagadhyātmaṃ tu tatra ca || 12 ||
[Analyze grammar]

spraṣṭavyamadhibhūtaṃ ca vidyut tatrādhidaivatam |
tejastṛtīyaṃ bhūtaṃ ca cakṣuradhyātmamucyate || 13 ||
[Analyze grammar]

rūpaṃ tatrā'dhibhūtaṃ ca ravistatrādhidaivatam |
jalaṃ caturthaṃ bhūtaṃ ca rasanā'dhyātmamucyate || 14 ||
[Analyze grammar]

raso'dhibhūtaṃ tatrā'tha candramāścādhidaivatam |
kṣitirbhūtaṃ pañcamaṃ ca ghrāṇaścādhyātmamucyate || 15 ||
[Analyze grammar]

gandho'dhibhūtaṃ tatraiva vāyustatrādhidaivatam |
pādāvadhyātmamityeva gantavyamadhibhūtakam || 16 ||
[Analyze grammar]

adhidaivatamevātra viṣṇureva sanātanaḥ |
arvāggatimadapānī pāyuradhyātmamucyate || 17 ||
[Analyze grammar]

visargo'dhibhūtameva mitrastatrā'dhidaivatam |
prajanaḥ sarvalokānāmupastho'dhyātmamucyate || 18 ||
[Analyze grammar]

śukraṃ rajo'dhibhūtaṃ ca daivataṃ tu prajāpatiḥ |
hastāvadhyātmamevā'trā'dhibhūtaṃ karma caiva hi || 19 ||
[Analyze grammar]

śakro'dhidaivataṃ tatra bodhyamādānakārakam |
vaiśvadevī ca yā pūrvā vāk sā'dhyātmamihocyate || 20 ||
[Analyze grammar]

vaktavyamadhibhūtaṃ ca vahnistatrā'dhidaivatam |
adhyātmaṃ mana evāpi saṃkalpaścādhibhūtakam || 21 ||
[Analyze grammar]

candramāścādhidevaśca manorājyaṃ hi tanmatam |
ahaṃkārastathā'dhyātmaṃ sarvasaṃsārakārakaḥ || 22 ||
[Analyze grammar]

abhimāno'dhibhūtaṃ ca rudrastatrā'dhidaivatam |
cittamadhyātmamityeva vāsudevo'dhidaivatam || 23 ||
[Analyze grammar]

cintanaṃ cādhibhūtaṃ ca cintā vai pralayaṃkarī |
buddhiradhyātmamevāpi sarveṣāṃ mahatī prasūḥ || 24 ||
[Analyze grammar]

adhibhūtaṃ tu boddhavyaṃ brahmā tatrā'dhidaivatam |
caturthaṃ daivatānāṃ ca daivataṃ parameśvaraḥ || 25 ||
[Analyze grammar]

so'haṃ sarvanivāso'smi sarvadevādhidaivatam |
etajjñātvā trayaṃ tyaktvā caturthaṃ toṣayet tribhiḥ || 26 ||
[Analyze grammar]

cetanastatra phalabhāṅ mucyate matpratoṣaṇāt |
guṇādiṣu hyanāsaṃgo brahmacaryā madarpaṇam || 27 ||
[Analyze grammar]

etad brahmamayaṃ vrataṃ caikapadaṃ sukhaṃ param |
tatra sthitaścetano'yaṃ sarvato mukta eva saḥ || 98 ||
[Analyze grammar]

kāmānātmani saṃyamya kṣīṇatṛṣṇo madarpaṇaḥ |
sarvabhūtātmadarśī ca brahmabhūyāya kalpate || 29 ||
[Analyze grammar]

sarvendriyanirodhena hyadhyātmā'gniḥ samidhyate |
prakāśate cidātmā ca prasannātmā pravardhate || 30 ||
[Analyze grammar]

svayaṃjyotiḥ parajyotiḥ sarvatejāṃsyatītya saḥ |
māyācakraṃ kālacakraṃ karmacakraṃ vyatītya ca || 31 ||
[Analyze grammar]

jagat sarvamatikramya tyaktvā dustyajapūruṣam |
brahma vyoma cidākāśaṃ prāpnoti sthānamūrdhagam || 32 ||
[Analyze grammar]

sarvamāyāvinirmuktastato mukteṣu saṃsthitaḥ |
brahmahrade kṛtasnāno divyasajātiśobhanaḥ || 32 ||
[Analyze grammar]

sarvajña iva saṃśobhan tvekadhā bahudhā bhavan |
modate cākṣare dhāmni ramate svāmini dhruve || 34 ||
[Analyze grammar]

taṃ muktā viprasaṃghāśceśvarā devā maharṣayaḥ |
pitaro mānavā bhūtāḥ sadā stuvanti muktaye || 35 ||
[Analyze grammar]

ahaṃ brahmaparaḥ svāmī mattaḥ paro na vidyate |
rājādhirāja sarveṣāṃ yuktānāṃ paramo hariḥ || 36 ||
[Analyze grammar]

sādhavo rakṣitā yena muktā bhaktāśca rakṣitāḥ |
te'smiṃlloke pramodante sukhaṃ pretya ca bhuñjate || 37 ||
[Analyze grammar]

sannyāsī jñānibhakto vai prāpnoti paramāṃ gatim |
nirdvandvo bhaktimān snehī mayi māmeva gacchati || 38 ||
[Analyze grammar]

vimuktaḥ sarvasaṃskāraiḥ sarvadvandvavivarjitaḥ |
vimuktaḥ sarvapāpebhyaḥ prāpnoti paramāṃ gatim || 9 ||
[Analyze grammar]

catvāra āśramāḥ santi sarve gārhasthyajīvinaḥ |
gārhasthyāntagamana vai śreyastatra pratiṣṭhataḥ || 40 ||
[Analyze grammar]

sapatnīkasya tu pañcamahāyajñā vimuktaye |
devatā'tithiśiṣṭā'śī vighasāśī na lipyate || 41 ||
[Analyze grammar]

vaiṣṇavīṃ dhārayenmālāṃ dīkṣāṃ bhikṣāṃ matiṃ striyam |
adhītya māṃ svakarmāṇi kurvannapi vimucyate || 42 ||
[Analyze grammar]

gṛhastho vā nivṛttau vā ya icchenmokṣamātmanaḥ |
abhayaṃ sarvabhūtebhyo datvā naiṣkarmyamācaret || 43 ||
[Analyze grammar]

sarvabhūtasukho maitraḥ sarvendriyayato muniḥ |
haryarpitasvavyāpāraḥ prayāti paramāṃ gatim || 44 ||
[Analyze grammar]

lābhena yo na vai hṛṣyennā'lābhe vimanā bhavet |
abhipūjitalābhād yo jugupsāṃ yāti mānase || 45 ||
[Analyze grammar]

asaṃrodhena bhūtānāṃ pravarteta nirantaram |
pratiśrayārthaṃ seveta nirvighnāṃ pārvatīṃ guhām || 46 ||
[Analyze grammar]

pūtābhirbuddhibhiḥ kṛṣṇaṃ naijaṃ kurvīta mokṣavit |
viśvāsyaḥ śrīhareścā'yaṃ jāyeta mokṣamarjayet || 47 ||
[Analyze grammar]

gṛhadharmāśritaścāpi vijñānicaritaṃ caret |
amūḍho mūḍharūpeṇa cared bhaktiṃ mamottamām || 48 ||
[Analyze grammar]

ya eva vratasampanno mucyate sarvabandhanaiḥ |
dhyāyenmāṃ kāntamāsthāya mucyate nā'tra saṃśayaḥ || 49 ||
[Analyze grammar]

yo na kāmayate kiñcinna kiñcidavamanyate |
iha lokasya evāpi brahmabhūyāya kalpate || 50 ||
[Analyze grammar]

tyaktvā guṇamayaṃ sarvaṃ karma śrīparamātmani |
snehena mayi saṃsakto mucyate nātra saṃśayaḥ || 51 ||
[Analyze grammar]

ucchvāsamātramapi yo hyantakāle smareddharim |
sa māṃ tadopasaṃgamya hyamṛtatvāya kalpate || 52 ||
[Analyze grammar]

nimeṣamātramapi cet saṃyamyātmānamātmani |
bhajate māṃ mayā dṛṣṭo hyamṛtatvāya kalpate || 53 ||
[Analyze grammar]

iha loke janāḥ kecidicchanti dharmameva ha |
kecijjñānaṃ ca vijñānaṃ kecidvirāgameva ha || 54 ||
[Analyze grammar]

kecid deśaṃ ca vā kālaṃ kecid daivaṃ vadantyapi |
kecit snānaṃ triṣavaṇaṃ kecidasnānamityapi || 55 ||
[Analyze grammar]

anye tvāhāramevāpi pare cānaśanaṃ tathā |
karmaṇyeva ratāścānye śānto ratāstathā'pare || 56 ||
[Analyze grammar]

kecinmuktiṃ praśaṃsanti kecid bhogān pṛthagvidhān |
kecidarthān svarṇarūpyān kecittu niṣparigrahṛm || 57 ||
[Analyze grammar]

upāsanaṃ pare cāpi kecid yajñaparāyaṇāḥ |
keciddhiṃsāmahiṃsāṃ vā puṇyaṃ vrataṃ tathā pare || 58 ||
[Analyze grammar]

tīrthaṃ cānye pare sevāmupakāraṃ tathetare |
sadbhāvaṃ cāpare dhyānaṃ kecittapaḥ prakurvate || 99 ||
[Analyze grammar]

svādhyāyaṃ pūjanaṃ dānaṃ cānye satyaṃ vadantyapi |
sannyāsamapare cāpi bhṛgoḥ pātaṃ tathā'pare || 60 ||
[Analyze grammar]

tyāgaṃ cānye viraktiṃ ca gārhasthyaṃ cā'pare tathā |
anye nirdvandvavāsaṃ ca tathā'nye yāvadarpaṇam || 61 ||
[Analyze grammar]

sarve dharmaviśeṣāste lakṣmi śreyaḥpradāḥ śubhāḥ |
mama sambandhayuktāścenmokṣadāḥ sarva eva te || 62 ||
[Analyze grammar]

mama yogena hīnāstu saṃsārakardamā'rpakāḥ |
śubhaṃ vā'pyaśubhaṃ miśraṃ yadarjyate tu taiḥ kṛtaiḥ || 63 ||
[Analyze grammar]

bhoktavyaṃ ceha vā'nyatra nā'bhuktaṃ tad vinaśyati |
bhogārthaṃ dehasambandhaḥ saṃsārastena vai dhruvaḥ || 64 ||
[Analyze grammar]

teṣveteṣu tu vijñānaṃ niḥśreya iti sarvathā |
bhaktiśca mokṣadā kṛṣṇe śāśvatī sukhakāriṇī || 65 ||
[Analyze grammar]

āśīryuktāni karmāṇi cānyāni kurvate tu ye |
te'tra loke pramodante jāyamānāḥ punaḥ punaḥ || 66 ||
[Analyze grammar]

phalaṃ tyaktvā harau ye kurvate te sādhudarśinaḥ |
upabhuṃkte samastaṃ saḥ kintu puṣkarapatravat || 67 ||
[Analyze grammar]

savairbhogaiḥ susampanno hyapi vidvānna lipyate |
jalabinduryathā'saṃgī patrastho'pi na lipyate || 68 ||
[Analyze grammar]

evaṃ cāyaṃ cidātmā'pi mayyarpito na badhyate |
sarvārpaṇayuto bhaktaḥ pralipto'pi na lipyate || 69 ||
[Analyze grammar]

sahasraṇāpi durmedhā na bodhamadhigacchati |
caturthenāpyathāṃ'śena buddhimān sukhamedhate || 70 ||
[Analyze grammar]

upāyajño hi medhāvī sukhamatyantamaśnute |
yāvad rathapathastāvad gantavyaṃ rathavarṣmaṇā || 71 ||
[Analyze grammar]

kṣīṇe rathapade cāgre gantavyaṃ rathinā''tmanā |
padasṛtau ca līnāyāṃ gantavyaṃ haṃsagāminā || 72 ||
[Analyze grammar]

garuḍagāminā hastigāminā vyomagāminā |
sarvatra gāminā cāpi gantavyaṃ guruśārṅgiṇā || 73 ||
[Analyze grammar]

yāvajjalaṃ tu bāhubhyāṃ nāvā vā'gre sareddhrade |
pāraṃ prāpya tato nāvamutsṛjya yānataḥ saret || 74 ||
[Analyze grammar]

bhūtalaṃ sarvamullaṅghya vimānenā'grataḥ saret |
vimānasyā'viṣaye tu viṣṇunā saha sañcaret || 75 ||
[Analyze grammar]

viṣṇorapyaviṣaye tu muktaiḥ sahā'grataḥ saret |
māyāmayaṃ samutsṛjya mukto gacchetparāṃ gatim || 76 ||
[Analyze grammar]

tapa oṣadhamutkṛṣṭaṃ vidyā mātrā tathottamā |
bhaktirasaḥ puṣṭikṛcca taiḥ puṣṭo yāti matpadam || 77 ||
[Analyze grammar]

yaddurāpaṃ ca durdṛśyaṃ durādharṣaṃ duranvayam |
tatsarvaṃ tapasā sādhyaṃ sevayā kṛpayā ca me || 78 ||
[Analyze grammar]

dhyānayogena śuddhena bhaktyā premāḍhyayā tathā |
āpnuvanti mahātmāno madīyaṃ lokamuttamam || 79 ||
[Analyze grammar]

mama dhyānaṃ dhruvaṃ kṛtvā prasannamatayo janāḥ |
śāśvatānandasampūrṇaṃ māṃ prayāntyātmadarśinaḥ || 80 ||
[Analyze grammar]

karma vai maraṇaṃ proktaṃ naiṣkarmyamamṛtaṃ matam |
ya evamamṛtaṃ nityaṃ śāśvataṃ cā'kṣaraṃ sukham || 81 ||
[Analyze grammar]

vaśyamātmasthamāsvādya māṃ veda na mṛto bhavet |
amṛtāśanamāsādyā'mṛto bhavati muktarāṭ || 82 ||
[Analyze grammar]

vyatītya sarvasaṃskārān saṃyamyātmānamātmani |
parabrahma viditvā'tra paratra tatpadaṃ vrajet || 83 ||
[Analyze grammar]

prasāde khalu sattvasya sādhusevāratirbhavet |
prasādaṃ prāpya sādhūnāṃ sādhupatiṃ labheddharim || 84 ||
[Analyze grammar]

vijñānapariniṣṭhānāṃ muktānāṃ gatirīdṛśī |
viraktānāṃ ca bhaktānāṃ gatireṣā sanātanī || 885 ||
[Analyze grammar]

bhaktimatāṃ gṛhasthānāṃ saiva gatiḥ sanātanī |
ityevaṃ lakṣmi ṛṣirāṭ sadvidyāyananāmakaḥ || 86 ||
[Analyze grammar]

śrutiphalāṃ bahukathāṃ kathayāmāsa muktaye |
śrutiphalā tu papraccha kathaṃ bandhe pratiṣṭhase || 87 ||
[Analyze grammar]

vidyāyanastataḥ prāha dharmo hyeṣa yugārthinaḥ |
api kīṭapataṃgānāṃ mṛgāṇāṃ pakṣiṇāmapi || 88 ||
[Analyze grammar]

sarīsṛpāṇāṃ dharmo'yaṃ patnyāstu bharaṇaṃ priye |
striyo rakṣyāśca poṣyāśca na tyājyā grahaṇottaram || 89 ||
[Analyze grammar]

prapated yaśaso dīptāddharmāt strītyāgavān priye |
dharmakāmārthakāryāṇi śuśrūṣā kulasantatiḥ || 90 ||
[Analyze grammar]

sarvaṃ patnyadhīnakaṃ tad gṛhasthasya sadā priye |
ato'haṃ tava bandhe'smi vivāhitā yato hyasi || 91 ||
[Analyze grammar]

na vetti bhāryādharmaṃ yaḥ svadharmaṃ dampatībhavam |
ayaśo mahadāpnoti narakāṃścaiva gacchati || 92 ||
[Analyze grammar]

evameva ca nārīṇāṃ patirdharmaḥ paro mataḥ |
bhartuḥ prasādānnārīṇāṃ ratiputraphalaṃ sadā || 93 ||
[Analyze grammar]

pālanāddhi patiḥ prokto bhartā ca bharaṇādapi |
putradānād varadaśca patirdharmaḥ paro mataḥ || 94 ||
[Analyze grammar]

ityevaṃ sukṛtaṃ manye tasmād bandhe bhavāmyaham |
bhavatī paripālyā me sarvadaiva prayatnataḥ || 955 ||
[Analyze grammar]

satāṃ nityaṃ kāṃkṣitaṃ yannaijānāṃ paripālanam |
utpādya putraṃ hi pitā kṛtakṛtyo bhavet sadā || 96 ||
[Analyze grammar]

sā tvaṃ putravatī bhūtvā ṛṇānmāṃ parimocaya |
ityuktā jñānaniratā naiṣkarmyamapi bodhitā || 97 ||
[Analyze grammar]

divyatāṃ prati gamitā kalpayāmāsa satsutam |
mānasastatra vai drāk ca putrastasyā vyajāyata || 98 ||
[Analyze grammar]

nirvāṇākhyaḥ śāśvato vai dīkṣitaḥ sahasā tayā |
pitrā cāpyupanītaśca vavṛdhe bodhadāyakaḥ || 99 ||
[Analyze grammar]

nirmohinīṃ śubhāṃ kanyāṃ vaikhānasasutāṃ śubhām |
pariṇeme tato lakṣmi śrutiphalāyutaḥ patiḥ || 100 ||
[Analyze grammar]

sadvidyāyanaṛṣirāṭ kṛtvā samādhimuttamam |
yayau brahmapadaṃ divyaṃ mama dhāma paraṃ sukham || 101 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya mananāddhāraṇādapi |
nirbandho jīvavānmukto bhavatyeva na saṃśayaḥ || 102 ||
[Analyze grammar]

sahasraśo janānnārīḥ svakīyaśaraṇāgatān |
bhuktān kartuṃ samarthaḥ syānmuktidharmādaro hi yaḥ || 103 ||
[Analyze grammar]

bhogān bhuktvāpi satataṃ jñānavairāgyavān bhavet |
māyāśirasi caraṇau datvā yātyakṣaraṃ mama || 104 ||
[Analyze grammar]

iṣṭalābhān pralabdhvaiva paraṃ mokṣapradaṃ vrajet |
nāryapi muktidharmāḍhyā divyā nārāyaṇī bhavet || 105 ||
[Analyze grammar]

jīvanmuktā bhavedatra sarvabhogavatī hyapi |
dehānte paramaṃ dhāma gantrī me kṛpayā bhavet || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne'dhyātmā'dhibhūtā'dhidaivādhidaivatādinirūpaṇanāmā saptasaptatyadhikaśatatamo'dhyāyaḥ || 177 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 177

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: