Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 176 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śrutiphalā punaḥ śrutvā papraccha svāminaṃ punaḥ |
kṛtārthā'smi tathā'pyeṣa gahano jñānamārgaṇaḥ || 1 ||
[Analyze grammar]

nedamalpātmanā śakyaṃ vedituṃ vartituṃ ca vā |
bahu cālpaṃ ca saṃkṣiptaṃ muktidharmaṃ vadā'tra me || 2 ||
[Analyze grammar]

evaṃ lakṣmi sadvidyāyanarṣiḥ śrutvā priyāvacaḥ |
sarvāsāṃ yoṣitāṃ cāpi hitakṛtprāha vai sphuṭam || 3 ||
[Analyze grammar]

araṇiḥ strībuddhirūpā guruḥ patiḥ paro'raṇiḥ |
tapaḥśrate'bhimathnīto jñānāgnirjāyate tataḥ || 4 ||
[Analyze grammar]

buddhirnārī naraścātmā dampatīti nigadyate |
tayorāntaravāsaśca paramātmā paro guruḥ || 5 ||
[Analyze grammar]

sarvakriyābhirātmātmā toṣaṇīyo janārdanaḥ |
nārīdehasthitābhyāṃ nṛsthābhyāṃ tābhyāṃ tu vā sadā || 6 ||
[Analyze grammar]

eṣā saṃkṣepato vidyā brahmavidyā mayoditā |
sā tvaṃ bhavasi nityaiva muktā buddhyā pravardhitā || 7 ||
[Analyze grammar]

ahaṃ bhavāmi muktaśca buddhyā saṃvardhitaḥ sadā |
patiścātmā priyā buddhistābhyāṃ brahmā'bhigamyate || 8 ||
[Analyze grammar]

śrutiphalā bhaved buddhiḥ sadvidyāyanaścetanaḥ |
tayorātmā parabrahma lakṣmyahaṃ puruṣottamaḥ || 9 ||
[Analyze grammar]

māmupāśritya vijñānaṃ muktaṃ divyaṃ prajāyate |
sadvidyāyanakaścātmā mahāmuktaḥ prajāyate || 10 ||
[Analyze grammar]

śṛṇu lakṣmi kathayāmi guruśiṣyakathāṃ śubhām |
muktistotāyanākhyasya guroḥ śikṣāṃ sutaṃ prati || 11 ||
[Analyze grammar]

siddhiveśāyanaḥ śiṣyaḥ papraccha svaguruṃ priye |
kiṃsvicchreyaḥ paraṃ proktaṃ paraḥ kaścā'paraśca kaḥ || 12 ||
[Analyze grammar]

kutaścā'haṃ kutastvaṃ ca kiṃ satyaṃ paramaṃ sukham |
kuto jātāni bhūtāni kena jīvanti jantavaḥ || 13 ||
[Analyze grammar]

kiṃ satyaṃ ca tapaḥ kiṃ ca ke guṇāḥ sadbhirīritāḥ |
ke panthānaḥ śivāḥ syuśca kiṃ sukhaṃ śāśvataṃ matam || 14 ||
[Analyze grammar]

etat sarvaṃ brūhi vidvan yena muktiḥ prajāyate |
saṃsārabhīravo lokā mokṣakāmā bhavanti ca || 15 ||
[Analyze grammar]

guravastārakāḥ santi mokṣadā vai dayālavaḥ |
śaraṇāgatasaṃrakṣākartāraḥ pāvanā yataḥ || 16 ||
[Analyze grammar]

muktisrotāyanaḥ śrutvā siddhiveśāyanasya tat |
mumukṣānvitakośāya śiṣyāyopādideśa ha || 17 ||
[Analyze grammar]

śṛṇu siddhiveśa sarvaṃ kathayāmi yathātatham |
parameśopāsanā vai paraṃ śreyo mataṃ mama || 18 ||
[Analyze grammar]

paraḥ sa eva bhagavān sarvakāraṇakāraṇam |
parabrahma paramātmā'nādikṛṣṇanarāyaṇaḥ || 19 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīkṛṣṇamādhavaḥ |
māyā'kṣarādiśāstā cā'vatārakāraṇaṃ prabhuḥ || 20 ||
[Analyze grammar]

sādhusvabhāvāḥ sannyāsāḥ svarūpāṇi harestathā |
sādhavaścāvatārāśceśvarā vyūhāśca te'parāḥ || 21 ||
[Analyze grammar]

aparaṃ cākṣaraṃ brahma muktāścāpyaparā hi te |
aparāścāpi sarve ye mumukṣavastato'pi ca || 22 ||
[Analyze grammar]

ātmānaścāparāḥ sarve bubhukṣavaḥ satṛṣṇakāḥ |
ātmatattvaṃ paraṃ proktamanātma tvaparaṃ sadā || 23 ||
[Analyze grammar]

ahaṃ jāto hyahaṃkāro mahattattvāt trimāyikaḥ |
tvaṃbhāvo'pi tato jāto bhedadṛṣṭyā hyanātmani || 24 ||
[Analyze grammar]

ahaṃ tvaṃ ceti nirdeśo māyiko na tu cātmanaḥ |
jāyamānaṃ mahattattvamahaṃkāramavāsṛjat || 25 ||
[Analyze grammar]

ahaṃkārādbhedabhāvo bhrāntirūpo'sti sarvathā |
tattyāge'hantvamamatātyāge nijātmanaḥ sukham || 26 ||
[Analyze grammar]

paramātmanā'rpitaṃ bhuṃkte cātmā tatparamaṃ sukham |
trikālā'bādhyamevaitacchrīhareryogato hi tat || 27 ||
[Analyze grammar]

satyaṃ sukhaṃ hi tatproktaṃ bhagavadyogajaṃ sadā |
na nāśyaṃ nāpi hāryaṃ ca na kṣayyaṃ na viśīryate || 28 ||
[Analyze grammar]

etādṛśaṃ mahānandasandohātmakameva tat |
tallabdhvā'nyannirmanaskaṃ nīrasaṃ jāyate'tra vai || 29 ||
[Analyze grammar]

taddātā bhagavān sākṣācchrīhariḥ parameśvaraḥ |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpatiracyutaḥ || 30 ||
[Analyze grammar]

tato'vatārā jāyante hīśvarā api vai tataḥ |
īśvaryaścāpi tasmādvai māyā tataḥ prajāyate || 31 ||
[Analyze grammar]

ṛṣayaśca tathā devā mānavāḥ sthāvarādayaḥ |
khanayaṃścāpi sarvā vai sarvabhūtāni dehinaḥ || 32 ||
[Analyze grammar]

jāyante śrīhareste vai jīvanti tatpraveśitāḥ |
āpūrakeṇa tattvena māyayā sanniveśitāḥ || 33 ||
[Analyze grammar]

parāpmanā''ntaravyāptā jīvanti tu cirāciram |
jīvanaṃ karmasaṃghātaḥ puṇyaṃ pāpaṃ nijā'rjitam || 34 ||
[Analyze grammar]

yāvadbhavanti karmotthā'dṛṣṭāni tāvadeva te |
jīvanti cā'tha tannāśe mriyante dehinaḥ sadā || 35 ||
[Analyze grammar]

satyaṃ brahma tu paramaṃ satyā muktiḥ sadā matā |
satya ātmā cidānandaḥ satyā śrīranapāyinī || 26 ||
[Analyze grammar]

satyaḥ dharmaḥ satāṃ nityo mokṣado yo nigadyate |
tapaḥ śreṣṭhaṃ hi sādhutvaṃ sannyāsastapa uttamam || 37 ||
[Analyze grammar]

sāmarthye sati sahanaṃ paramaṃ tapa ucyate |
jñānaṃ vidyā tapaḥ proktaṃ mokṣadaṃ tat sadā bhavet || 38 ||
[Analyze grammar]

yo vetti brahmasaṃvāsaṃ vivāsaṃ prakṛtestathā |
tathā cidacitorbhedaṃ sa yāti paramāṃ gatim || 39 ||
[Analyze grammar]

yo na kāmayate kiñcinna kiñcidabhimanyate |
iha loke sthitaścaiva brahmabhūyāya kalpate || 40 ||
[Analyze grammar]

cidānandasya parame kṛṣṇanārāyaṇe mayi |
kṛtvā samarpaṇaṃ tiṣṭhenmucyate nātra saṃśayaḥ || 41 ||
[Analyze grammar]

purā brahmarṣibhirbrahmā pṛṣṭo naiḥśreyase pare |
kathaṃ karma kriyāt sādhu kathaṃ mucyeta kilbiṣāt || 42 ||
[Analyze grammar]

ke panthāna śivā naśca kau mārgau dakṣiṇottarau |
śrutvā jagāda tān brahmā gurusevāṃ sadā kriyāt || 43 ||
[Analyze grammar]

guravo mokṣadātāraḥ santaḥ sādhujanāḥ śubhāḥ |
pāpaprakṣālakāḥ sarve puṇyaśevadhidāyinaḥ || 44 ||
[Analyze grammar]

hite cā'preritā ye syuste santo guravo'malāḥ |
tairdattā ye copadeśā grāhyāste te guṇā matāḥ || 45 ||
[Analyze grammar]

sattve cittve tathā''nande puṣṭiṃ yaiścetano vrajet |
te guṇā divyarūpā vai tadanye durguṇā iti || 46 ||
[Analyze grammar]

guṇaiḥ sampreritaścātmā kriyāt karma sukhāvaham |
paralokapradaṃ yadvā paradhāmapradaṃ śubham || 47 ||
[Analyze grammar]

paradhāmaprada karma sādhu sādhuttamaṃ matam |
paralokapradaṃ karma sādhu sādhutaraṃ matam || 48 ||
[Analyze grammar]

iha dharmayutaṃ karma satkarma sādhu kathyate |
brahma satyaṃ tapaḥ satyaṃ satyaṃ ca gurusevanam || 49 ||
[Analyze grammar]

satyaṃ sādhu nijaṃ karma tena mucyeta kilbiṣāt |
tīrthasevā satāṃ sevā pitṛsevā hi pāvanī || 50 ||
[Analyze grammar]

ātmajñānaṃ harerjñānaṃ bhaktiḥ kilbiṣanāśinī |
mātṛsevā ca gosevā satīsevā hi pāvanī || 51 ||
[Analyze grammar]

devabhaktirgurorbhaktiḥ samādhiḥ kilbiṣāpahā |
brahmacaryaṃ ca sannyāsaḥ sarvakilbiṣanāśakau || 52 ||
[Analyze grammar]

gārhasthyaṃ svargadaṃ cāpi mayyarpitaṃ tu mokṣadam |
vānaprasthaṃ virāgāṇāṃ māyāvṛttivināśakam || 53 ||
[Analyze grammar]

śraddhālakṣaṇamityevaṃ dharmaṃ jñātvā caranti tam |
dānaṃ sevā dakṣiṇā ca satyaṃ puṇyaṃ ca sādhutā || 54 ||
[Analyze grammar]

paropakārastīrthāni devayānā bhavanti te |
jñānaṃ virāgaścaiśvaryaṃ dhyānaṃ samādhirarpaṇam || 55 ||
[Analyze grammar]

mantrajapo'tisantoṣaḥ siddhayānā bhavanti te |
upāsanā parā bhaktiḥ prītiścārādhanā tathā || 56 ||
[Analyze grammar]

prapattiḥ śaraṇe pāto muktiyānā bhavanti te |
śivāḥ sarve te panthāno hariḥ śivatamaḥ sadā || 57 ||
[Analyze grammar]

tatsukhaṃ śāśvataṃ divyaṃ gatvā dhīraḥ samaśnute |
nārāyaṇamayo bhūtvā sarvāmṛddhiṃ samaśnute || 58 ||
[Analyze grammar]

uktāste tu panthānaḥ proktāścā'nyāṃstathā'parān |
dakṣiṇān garbhadātṝṃśca kathayāmi sucakriṇaḥ || 59 ||
[Analyze grammar]

mānavaṃ puṇyamādāya devo bhavati vai ciram |
śeṣamādāya cāyāti mānave dakṣiṇe pathi || 60 ||
[Analyze grammar]

pāpamādāya yāmyaṃ vai rājyaṃ yāti nivṛttaye |
śeṣamādāya tiryakṣu tato vā mānave kvacit || 61 ||
[Analyze grammar]

evaṃ vai dakṣiṇe mārge caturaśītilakṣake |
āvartate cakravacca dakṣiṇo mārga eva saḥ || 62 ||
[Analyze grammar]

tatra tattvāni tiṣṭhanti dakṣiṇe dehamārgake |
avyaktaṃ mūlamāyā vai triguṇātmā pratiṣṭhati || 63 ||
[Analyze grammar]

sāmyāvasthaṃ pūrvabhāgaṃ viṣamāvasthamuttaram |
dhruvaṃ cā''pūrakaṃ tattvaṃ sthiraṃ prasavadharmi ca || 64 ||
[Analyze grammar]

guṇebhyo viṣamebhyastu mahattattvaṃ prajāyate |
dehe buddhisvarūpaṃ tat strīrūpaṃ vai cidātmanaḥ || 65 ||
[Analyze grammar]

tato'haṃkāranāmā vai putrastryavasthavartanaḥ |
triguṇo jāyate sarvadeheṣvapi pravartate || 66 ||
[Analyze grammar]

tasmāt prajāyate sūkṣmabhūtānīndriyakāṇi ca |
mano'pi jāyate tasmād vyoma prāṇastato'pi ca || 67 ||
[Analyze grammar]

tato tejo jalaṃ tasmāt tataḥ pṛthvī prajāyate |
tāni sarvāṇi dehe'tra bhavanti dakṣiṇāpathe || 68 ||
[Analyze grammar]

udghāṭitanavadvāraṃ naddhadvāradvayaṃ tathā |
ekadvārā'dhikaṃ yadvā nyūnadvārādikaṃ ca vā || 69 ||
[Analyze grammar]

ṣāṭkauśikaṃ pañcarūkṣaṃ susūkṣmaikonaviṃśatim |
sacetanaṃ cāṣṭadharmaṃ bahudharmaṃ sadharmakam || 70 ||
[Analyze grammar]

asamānadharmavacca kalmaṣaṃ malinaṃ sadā |
trīṇi srotāṃsi dharmāṇi cāpyānte punastvidam || 71 ||
[Analyze grammar]

śuklakṛṣṇā'śuklakṛṣṇātmakāni saṃskṛtāni ca |
saṃskāraistāni nityaṃ vai navodbhavāni santi hi || 72 ||
[Analyze grammar]

sattvaṃ dīpo bhavatyeva rajo gatiṃ dadāti hi |
tamo nirodhaṃ kurute hyevaṃ sakriyameva tat || 73 ||
[Analyze grammar]

sattvaguṇe vartamāne prītirānanda utsavaḥ |
sukhaṃ prakāśa udayaścaudāryaṃ nirbhayatvakam || 74 ||
[Analyze grammar]

śraddhā kṣamā dhṛtiḥ satyaṃ santoṣaṃ ārjavaṃ tathā |
dayā samatā cā'hiṃsā śuddhirdākṣyaṃ sukarmatā || 75 ||
[Analyze grammar]

vrataṃ sevā paricaryā hyakāmo hrīstitikṣaṇam |
viśvāsaścopakāraśca tyāgastuṣṭiḥ pramodanam || 76 ||
[Analyze grammar]

sādhuvṛttitvamanaghaṃ śāntaṃ karma śubhekṣaṇam |
upekṣā brahmacaryaṃ ca mamā'haṃkāravarjitā || 77 ||
[Analyze grammar]

dānaṃ makho'dhyayanaṃ cetyete guṇāstu sāttvikāḥ |
ebhirguṇairdhīrabhāvā jāyante sādhuvṛttayaḥ || 78 ||
[Analyze grammar]

viśokā dharmabahulāḥ svargaṃ yānti surāśca te |
bhūtveśitvaṃ vaśitvaṃ ca laghutvaṃ labhate divi || 79 ||
[Analyze grammar]

ūrdhvasrotasa ityete devāḥ śreṣṭhā matā hi te |
yadyadicchanti tatsarvaṃ bhajante vibhajanti ca || 80 ||
[Analyze grammar]

atha rājasabhāvān vai kathayāmi samāsataḥ |
pravartanaṃ vyavahāraścotsāho vega udyamaḥ || 81 ||
[Analyze grammar]

santāpo rūpamāyāso duḥkhamātapa ūrdhvatā |
aiśvaryaṃ melanaṃ hetuvādo ratirbalaṃ madaḥ || 82 ||
[Analyze grammar]

śauryaṃ roṣaśca kalahaḥ piśunaṃ pālanaṃ raṇaḥ |
īrṣyepsā bandhanaṃ ghāto vikrayaśca nikṛntanam || 83 ||
[Analyze grammar]

paracchidrāvamarṣaśca cintā ca matsaro mṛṣā |
nindā stutiḥ praśaṃsā ca vikalpo dharṣaṇaṃ tapaḥ || 84 ||
[Analyze grammar]

śuśrūṣā ca paricaryā bhṛtyatā ca parigrahaḥ |
pramādaḥ parivādaśca nayo vyūho namaskriyā || 85 ||
[Analyze grammar]

āśīrvādāḥ paurttakarma svāhāsvadhāvaṣaṭ'kriyāḥ |
vidyā ca maṃgalaṃ sneho mamedamitilālasā || 86 ||
[Analyze grammar]

mānaṃ māyā jugupsā ca jāgaraḥ stainyamityapi |
daṃbho darpo'tha rāgo'pi bhaktirmodaśca kāmanā || 87 ||
[Analyze grammar]

dyūtaṃ nṛtyaṃ ca gītaṃ cepyevamādyāstu rājasāḥ |
dharmo'rthaḥ sampadaśceti rājasyo vai bhavanti hi || 88 ||
[Analyze grammar]

tairguṇaiḥ sahitā yānti dharmādyaiśvaryayojitāḥ |
atraiva mānave loke modante mānavāstu te || 89 ||
[Analyze grammar]

paralokaṃ samīhante tarpayantyapi juhvati |
dadati pratigṛhṇanti jāyante ca punaḥ punaḥ || 90 ||
[Analyze grammar]

atha te tāmasān vacmi guṇān tamaḥsamutthitān |
moho bhayaṃ ca lobhaśca svapnaḥ stambhaḥ pradūṣaṇam || 91 ||
[Analyze grammar]

atyāgaścāpyathā'jñānaṃ ḍoḷanaṃ smṛtivibhramaḥ |
nāstikyaṃ bhedavṛttiścā'ndhatvaṃ jāḍyaṃ ca sannatā || 92 ||
[Analyze grammar]

mṛṣāmānaṃ vairabhāvo vikṛtirmūḍhabhāvanā |
pāpaṃ paravaśitvaṃ cālasyaṃ dhūmranibhājñatā || 93 ||
[Analyze grammar]

nāśo nirodhanaṃ bhaṃgo layaśceti tu tāmasāḥ |
sarvakārye niyamyante pravṛttayo hi tāmasaiḥ || 94 ||
[Analyze grammar]

parivādakathā manyuratyāgaścābhimānitā |
akṣamā matsaraśceti tāmasāste bhavanti vai || 95 ||
[Analyze grammar]

vṛthārambhā vṛthādānaṃ vṛthābhakṣaṇamityapi |
aśraddhā khaṇḍanaṃ ceti tāmasāste bhavanti vai || 96 ||
[Analyze grammar]

manuṣyā bhinnamaryādā daityāśca rākṣasāstathā |
avāṅnirayamāpannāstiryaṅnirayagāminaḥ || 97 ||
[Analyze grammar]

dānavāścāsurāḥ pretā bhūtāḥ piśācakādayaḥ |
krūrāśca hiṃsakā māṃsabhakṣaṇāḥ saṃbhavantyapi || 98 ||
[Analyze grammar]

sthāvareṣu jaṃgameṣu paśuṣvapi bhavanti te |
vāhaneṣu kharoṣṭreṣu kravyādeṣu bhavanti te || 99 ||
[Analyze grammar]

daṃdaśūkāḥ kṛmayaśca kīṭā vihaṃgamāstathā |
aṇḍajā jantavaścāpi bahupadāścatuṣpadāḥ || 100 ||
[Analyze grammar]

unmattā badhirā mūkāḥ pāparogāvṛttāśca ye |
arvāksrotasa ityete magnāstamasi tāmasāḥ || 101 ||
[Analyze grammar]

evamete guṇavṛttā bhavanti dehinaḥ khalu |
satāṃ yogena loke'smin yathākathaṃcideva ha || 102 ||
[Analyze grammar]

puṇyavatāṃ prasaṃgena samāyāntyūrdhvamāśrayāt |
caṇḍālādyāḥ pāpapūrṇā ghātakā hiṃsakāśca vā || 103 ||
[Analyze grammar]

jāyante te'pi ca punardharmayogena śobhanām |
yonimāsādya paryāyādūrdhvamāyānti vai kvacit || 104 ||
[Analyze grammar]

viprarṣayaḥ surāḥ santo munayaḥ sukhimānavāḥ |
tatau yānti divaṃ dharmaḥ sattveneśvaravāsitām || 105 ||
[Analyze grammar]

bhaktyā samarpaṇenāpi sevayā kṛpayā'thavā |
mokṣapadaṃ prayāntyeva cireṇa śaraṇāgatāḥ || 106 ||
[Analyze grammar]

ityevaṃ kathitaṃ sarvaṃ lakṣmi dehādiyojanam |
siddhiveśāyanāyaiva muktisrotāyanena vai || 107 ||
[Analyze grammar]

labdhvā vimalavijñānaṃ śāntimavāpa cottamām |
śiṣyo divyatamāṃ dṛṣṭiṃ cāvāpa pārameśvarīm || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne saṃkṣiptamuktidharmāṇāṃ dehadharmāṇāṃ māyikādīnāṃ ca nirūpaṇanāmā ṣaṭsaptatyadhikaśatatamo'dhyāyaḥ || 176 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 176

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: