Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 169 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
kathaṃ nityā api jīvā jñānavanto'pi dehinaḥ |
jānanto'pi mṛtyupadaṃ prayānti kāraṇaṃ vada || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
sarvaṃ jihmaṃ mṛtyupadaṃ jihmā mṛtyuṃ prayānti hi |
kuṭilāṃ vṛttiṃ kurvanti kāmādyāste hi mārakāḥ || 2 ||
[Analyze grammar]

ta eva nijadehasthāḥ śatravo ghātakāḥ sadā |
taddhīnānāṃ na vai mṛtyuryogināṃ ca satāṃ rame || 3 ||
[Analyze grammar]

mṛtyurvai narakaḥ proktaḥ sa ca janmādinirmitaḥ |
janma karmabalāt prāptaṃ karma vāsanayā'rjitam || 4 ||
[Analyze grammar]

sā cennirdahyate śāntyā damena sevayā satām |
harerbhaktyā kṣālayeccātmānaṃ viśadatāṃ diśet || 5 ||
[Analyze grammar]

tato mṛtyuḥ kaṣṭarūpo maraṇākhyo na jāyate |
divyabhāvamupāyāto yāti brahma sanātanam || 6 ||
[Analyze grammar]

ciraṃjīvo bhavatyeva śāśvataiśvaryavān bhavet |
mṛtyuśīlā dhātavo'sya divyā bhavanti madbalāt || 7 ||
[Analyze grammar]

pramādaścāpi mohaśca vinaśyato'sya sarvathā |
tāveva mṛpyurūpau hi nāsyā''viśato vai kvacit || 8 ||
[Analyze grammar]

māyāhīnasya bhaktasya mama yoge sthitasya ca |
māyā divyā jāyate'pi bandhanādivivarjitā || 9 ||
[Analyze grammar]

tato'sau nityamuktātmā brahmaṇyeva pravartate |
evaṃ lakṣmi bhavatyeva tvaṃ yathā cābdhijā hyapi || 10 ||
[Analyze grammar]

vartase mama yogena divyā māyāvivarjitā |
nityā susamasaṃsthānā vṛddhihāsavivarjitā || 11 ||
[Analyze grammar]

yathā'haṃ ca tathā tvaṃ vai tathā bhakto bhavatyapi |
madicchā tādṛśī lakṣmī tayā tathaiva jāyate || 12 ||
[Analyze grammar]

ātmanastu purā'haṃkāreṇa yuddhamavartata |
ahaṃkāreṇa deho'yaṃ nijarājyātmakaḥ kṛtaḥ || 13 ||
[Analyze grammar]

sugandhaśca hṛtastena sarvo'pi nijarājyajaḥ |
durgandhaścāvaśiṣṭaśca mṛtyudo duḥkhado garaḥ || 14 ||
[Analyze grammar]

cidātmā vīkṣya duṣkṛtyaṃ jñānanāśātmakaṃ hyapi |
anātmyācaraṇaṃ vīkṣya śastraṃ vivekamādadhe || 15 ||
[Analyze grammar]

ahaṃkārasya duṣṭasyā'vāsṛjanmṛtyudasya tat |
vadhyamāno'pyahaṃkāraḥ śastreṇa cātiveginā || 16 ||
[Analyze grammar]

viveśa pṛthivīṃ tyaktvā jalabhāgaṃ nirāmayam |
surasaśca hṛtastena sarvo'pi nijarājyajaḥ || 17 ||
[Analyze grammar]

druṣṭaraso'vaśiṣṭaśca mṛtyudo duḥkhado garaḥ |
ātmā śastraṃ punastasyā'vāsṛjad vadhahetave || 18 ||
[Analyze grammar]

vadhyamāno viveśā'haṃkāro jyotiḥpradeśakam |
tatra rūpaṃ surūpaṃ ca jagrāha nijarājyagam || 19 ||
[Analyze grammar]

kurūpaṃ cā'vaśiṣṭaṃ ca cidātmā punareva ca |
tīkṣṇaṃ śastraṃ vivekākhyamasya cā'vāsṛjattataḥ || 20 ||
[Analyze grammar]

tāḍyamāno'pyahaṃkāro viveśa vāyubhūstaram |
tatra sparśaṃ suṣṭusaṃjñaṃ jagrāha nijarājyagam || 21 ||
[Analyze grammar]

kusparśaścāvaśiṣṭo vai taṃ vilokya punastathā |
śastraṃ cā'vāsṛjattasya vināśārthamathāpi saḥ || 22 ||
[Analyze grammar]

ahaṃkāro'viśad vyoma śabdaṃ jagrāha tadgatam |
kuśabdaścāvaśiṣṭaśca vīkṣya taṃ tu punastathā || 23 ||
[Analyze grammar]

cidātmā śastramāgṛhya mārayāmāsa yāvatā |
ahaṃkāro viveśā'pi cidātmani nirāśritaḥ || 24 ||
[Analyze grammar]

cidātmā ca gururbhūtvopādideśāpyahaṃkṛtim |
ahaṃ brahmasvarūpo'smītyahaṃkāro'pi tad dadhau || 25 ||
[Analyze grammar]

tato brahmasvarūpasyā'bhimatyā brahmatāṃ yayau |
māyiko'pi gurorvākyādupāstyā brahmatāṃ yayau || 26 ||
[Analyze grammar]

cidātmā taṃ vivekena jaghānāpi na vai hatim |
yayau cātmasthitastasmājjāto mṛtyuvivarjitaḥ || 27 ||
[Analyze grammar]

svasvabhāvaṃ parityajya cidātmarūpatāṃ gataḥ |
avadhyabhāvamāsādya divyā'haṃbhāvamāśritaḥ || 28 ||
[Analyze grammar]

buddhiṃ divyāṃ samāśritya paramātmānamāptavān |
avadhyaḥ sa sadā jāto divyabuddhyā''tmasaṃsthitaḥ || 29 ||
[Analyze grammar]

parameśa parābhaktyā muktabhāvamupāgataḥ |
muktānāṃ divyatattvānāṃ vyāghāto naiva jāyate || 30 ||
[Analyze grammar]

evaṃ lakṣmi vināśo vai mṛtyorbhavati cārpaṇāt |
ātmārpaṇaṃ samastānāmindriyāṇāṃ ca karmaṇām || 31 ||
[Analyze grammar]

vṛttīnāṃ cātmanā sākaṃ brahmārpaṇaṃ hi nirguṇam |
nirguṇe mayi nāstyeva mṛtyurlokābhiduḥkhadaḥ || 32 ||
[Analyze grammar]

vyādhayo dvividhā lakṣmi śārīrā mānasāstathā |
teṣāṃ parasparaṃ janma parasparamapekṣiṇām || 33 ||
[Analyze grammar]

vātapittakaphānāṃ tu vaiṣamye dehajā hi te |
avaiṣamye svasthabhāvaścārogyaṃ gīyate hi tat || 34 ||
[Analyze grammar]

oṣadhena yathāmṛdyaṃ mṛdyate tadvirodhinā |
uṣṇena mṛdyate śītaṃ śītenoṣṇyaṃ ca mṛdyate || 35 ||
[Analyze grammar]

mānase'pi tathā doṣe mṛdustīkṣṇena mṛdyate |
harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate || 36 ||
[Analyze grammar]

sattvarajastamasāṃ cet sāmyaṃ svāsthyaṃ tadātmanaḥ |
vaiṣamyaṃ vyādhirevā'yaṃ tatra mardanamiṣyate || 37 ||
[Analyze grammar]

duḥkhavān yatate saukhye sukhī duḥkhaṃ smaratyapi |
guṇajau tāvubhau bhāvau mānasau na tu cātmanaḥ || 38 ||
[Analyze grammar]

tathāpi vegamāsādya vahate tatpravāhaṇe |
saṃgaṃ ca labhate dehī manute mānasānnije || 39 ||
[Analyze grammar]

yadi cellabhate prajñāṃ purāṇīṃ sadgurormukhāt |
saccidānandabhāvāṃ svāṃ mano nāśaṃ tadecchati || 40 ||
[Analyze grammar]

yatate tadvināśārthaṃ prajñāśastreṇa cātmanaḥ |
ātmā yoddhā svayaṃ syācca brahmarathe niṣadya vai || 41 ||
[Analyze grammar]

pārabrahmapadaṃ lakṣmi tadā cātmā vijeṣyati |
bāhyaṃ sarvopakaraṇaṃ vaiśyaṃ dravyaṃ samutsṛjet || 082 ||
[Analyze grammar]

asaṃgaścā'parigrahastataḥ siddhiṃ pralapsyate |
mameti jāyate yāvanmṛtyustāvadupasthitaḥ || 43 ||
[Analyze grammar]

na mameti yadā bhāvo mṛtyustasya gato mṛtim |
so'haṃ brahmeti tasyaiva śāśvataṃ samprakāśate || 44 ||
[Analyze grammar]

etādṛśasya tu vivekino lakṣmi hyasīmakam |
brahmāṇḍarājyamasyā'sti jaṃgamasthāvarātmakam || 45 ||
[Analyze grammar]

tathāpi nā'sya mamatā mṛtyustaṃ kiṃ kariṣyati |
mṛtyumūrdhapadaṃ kṛtvā sa yātā brahma śāśvatam || 46 ||
[Analyze grammar]

kāmaṃ vai vasato lakṣmi vane vanyena jīvataḥ |
mamatāmatyajatastu mṛtyuḥ keśeṣu tiṣṭhati || 47 ||
[Analyze grammar]

bāhyāntarāṇāṃ mamatāṃ māyāṃ vīkṣyā''ntarātmanā |
antarbrahmasvarūpeṇa sthāturmuktirmahābhayāt || 48 ||
[Analyze grammar]

sarvāḥ pravṛttayo loke kāmodbhāvyā bhavanti tāḥ |
vicāryā'kāmago bhūtvā yadi saṃharate manaḥ || 49 ||
[Analyze grammar]

kāraṇasyaiva saṃhārād bhūyo'bhyāsabalaidhitaḥ |
māyāpravāhamuttīrya yāti brahmasanātanam || 50 ||
[Analyze grammar]

sāramārgaṃ pralambeta dānaṃ vrataṃ tapo makham |
sāramapi hyasāraṃ cā'kāmaṃ kṛtvā'nusañcaret || 51 ||
[Analyze grammar]

haryarpaṇaṃ mahāsāraṃ kṛtvā yadvā'nusañcaret |
sarvaṃ tasyottaraṇāya bhaveduta sahāyakṛt || 52 ||
[Analyze grammar]

nigraho mokṣabījaṃ vai pragraho bhavabījakam |
śṛṇu lakṣmi purāgāthāṃ vṛttāṃ jīvātmano yathā || 53 ||
[Analyze grammar]

ātmā sukhī svayaṃ pārśvasthitaṃ papraccha caikadā |
abhimānaṃ sukhe vighnakartāraṃ balinaṃ muhuḥ || 54 ||
[Analyze grammar]

kathaṃ kena vināśaste yadi satyavrato bhavān |
vad me yena prayate tvannāśe sukhavānaham || 55 ||
[Analyze grammar]

tadā'haṃkārapuruṣaḥ śmaśrubalaṃ pradarśayan |
saroṣaṃ dehinaṃ prāha śṛṇu satyaṃ vadāmi tat || 56 ||
[Analyze grammar]

na kaścinmama nāśaṃ vai kartumatra bhavotthitaḥ |
ṛte nārāyaṇaṃ yadvā mahābhāgavataṃ janam || 57 ||
[Analyze grammar]

nā'haṃ śakyaḥ saṃgavatā hantu bhūtena kenacit |
yadbalena hanyate tadbalaṃ praharaṇaṃ ca vā || 58 ||
[Analyze grammar]

na māṃ hantuṃ samarthaṃ vai yāvattvena bhavatyuta |
bījapuṣṭikaraṃ syād yat punaḥ prādurbhavāmyaham || 59 ||
[Analyze grammar]

yajñādyairdakṣiṇāḍhyairmāṃ hantu prayatate yadi |
dharmecchā'sya mama puṣṭistayā prādurbhavāmyaham || 60 ||
[Analyze grammar]

japena cāpi maunena māṃ hantuṃ yatate yadi |
sāhaṃbhāvo'tra puṣṭirme tayā prādurbhavāmyaham || 61 ||
[Analyze grammar]

vedāntairjñānamārgairvā māṃ hantuṃ yatate yadi |
mayā hatetyahaṃpuṣṭistayā prādurbhavāmyaham || 62 ||
[Analyze grammar]

sannyāsena virāgeṇa māṃ hantuṃ yatate yadi |
pramādo'nyatra puṣṭirme tayā prādurbhavāmyaham || 63 ||
[Analyze grammar]

pramādino bahiścittāḥ piśunāḥ kalahotsukāḥ |
sannyāsino'pi vartante devasandūṣitāśayāḥ || 64 ||
[Analyze grammar]

dhṛtyā brahmavratenāpi māṃ hantuṃ yatate yadi |
jayā'bhimānabījākhyapuṣṭyā punarbhavāmyaham || 65 ||
[Analyze grammar]

tapasaiśvaryalabdhyā māṃ prahantuṃ yatate yadi |
madhumatyādibhiścamatkṛtibhiryāṃgasiddhibhiḥ || 66 ||
[Analyze grammar]

bījātmikābhiratyarthapuṣṭyā punarbhavāmyaham |
mokṣārthaṃ sādhanaiścāpi māṃ hantuṃ yatate yadi || 67 ||
[Analyze grammar]

tamajñaṃ sādhanatuṣṭaṃ nṛtyāmi ca hasāmi ca |
evaṃvidhābhilaṣiṇāmavadhyo'haṃ sanātanaḥ || 68 ||
[Analyze grammar]

mamatvaṃ viparīte vā sveṣṭe manāg bhaved yadi |
tatrā'haṃ jīvanaṃ labdhvā bhavāmi bhavabandhakṛt || 69 ||
[Analyze grammar]

mamatā manaso bhāvo manonāśe vinaśyati |
kācabhāve kṣiterdoṣā vinaśyanti na saṃśayaḥ || 70 ||
[Analyze grammar]

tathāpi bhagnatābhāvaḥ kācasyāpi na naśyati |
tathā''tmano mamatātmā bhāvo'ntato na naśyati || 71 ||
[Analyze grammar]

pralayaṃ tu samāsādya pṛthvī jale vilīyate |
evaṃkrameṇa tattvānāṃ mahattattve layo bhavet || 72 ||
[Analyze grammar]

manasaśca laye māyālaye jīvatvarodhane |
ātmatvabhāsane mṛtyurmama syādapunarbhavaḥ || 73 ||
[Analyze grammar]

ātmāvabhāsaḥ sahasā parameśakṛpāvaśaḥ |
tadarpaṇena sarvasya mama nāśo yato mataḥ || 74 ||
[Analyze grammar]

evamuktaḥ purā cātmā'bhimānena garīyasā |
so'yaṃ lakṣmi yatetaiva parameśe mayi dhruve || 75 ||
[Analyze grammar]

sarvārpaṇādibhāvena tadā'hantā vinaśyati |
mamatā līyate cāpi patitā paramātmani || 76 ||
[Analyze grammar]

lavaṇasya yathā pāte samudre līnatā sadā |
na praroho bhavet kvāpi tathā kṛṣṇo'sya nāṃ'kuram || 77 ||
[Analyze grammar]

jñātvaivaṃ yatate sādhuḥ sarvātmārpaṇamuttamam |
dehendriyamanaḥprāṇā'haṃkāramahatāmapi || 78 ||
[Analyze grammar]

sattvarajastamasāṃ ca saccidānandadharmaṇām |
astitvasyā'rpaṇaṃ cāpi sarvārpaṇaṃ karoti hi || 79 ||
[Analyze grammar]

mayyarpaṇena bhaktānāṃ sarvaṃ madyogataḥ kila |
matsvarūpaṃ bhavatyeva na tadbandhāya jāyate || 80 ||
[Analyze grammar]

śṛṇu lakṣmi kathayāmi mama bhaktasya vai kathām |
bhakto nāmnā sādhubhāvāyanaścātra sarastaṭe || 81 ||
[Analyze grammar]

saṃkucya vṛttīḥ sarvāstu samādhau saṃsthito'bhavat |
tāvattasya samīpastho'haṃkārapuruṣo'bhavat || 82 ||
[Analyze grammar]

vikarālaścograrūpaḥ kṛṣṇavarṇo'tipuṣṭimān |
hasannuvāca taṃ sādhubhāvāyanaṃ hṛdantare || 835 ||
[Analyze grammar]

kastvaṃ kasmādito māṃ vai niṣkāsayasi madgṛhāt |
vrate cā'hamahaṃkāro puṇyaviṣayasaṃsthitaḥ || 84 ||
[Analyze grammar]

dāne cāhamahaṃkāraḥ svargadharmavyavasthitaḥ |
yajñe cāhamahaṃkāraḥ kartṛvṛttivyavasthitaḥ || 85 ||
[Analyze grammar]

dakṣiṇāviṣayaścāpi yajamānatvasaṃsthitaḥ |
tīrthe cāhamahaṃkāraḥ pāvitryaviṣayasthitaḥ || 86 ||
[Analyze grammar]

sevāyāmapyahaṃkāraḥ karomītyeva saṃsthitaḥ |
jape cā'hamahaṃkāro'ghanāśavṛttimāsthitaḥ || 87 ||
[Analyze grammar]

brahmacarye'pyahaṃkāro vratī cāhamitisthitaḥ |
vidyāyāmapyahaṃkāro vidvāniti vyavasthitaḥ || 88 ||
[Analyze grammar]

vairāgye cāpyahaṃkāro hyadoṣo'hamiti sthitaḥ |
sannyāse cāpyahaṃkāraḥ saṃsārakṣapaṇo nvaham || 89 ||
[Analyze grammar]

dhyāne cāpi hyahaṃbhāvo dhyātā'haṃ yogavānaham |
samādhāvapyahaṃkāraścaiśvaro'haṃ vimāyikaḥ || 90 ||
[Analyze grammar]

evaṃ me vigame caike'pare pakṣe tu jīvanam |
vartate ceti tasmānna mṛto bhavāmi karhicit || 91 ||
[Analyze grammar]

ekenā'rpaṇabhāvena gacchāmi cārpite śraye |
puṇyaṃ karma phalaṃ bhaktiścātmā vṛttiśca mānasam || 92 ||
[Analyze grammar]

arpitāni matiścā'haṃ yadi śrīparamātmani |
tadā sarve pragacchāmo'rpaṇāśraye śubhāśraye || 93 ||
[Analyze grammar]

arpitāraṃ vihāyaiva gacchāmo dānakarmaṇā |
tasmāt sādho'rpaya buddhiṃ māyāṃ triguṇaśobhanām || 94 ||
[Analyze grammar]

avidyāṃ ca tathā vidyāṃ mahattattvaṃ vṛṣāśrayam |
dharmādikān sarvabhāvān mānasaṃ cāpi dharmavat || 95 ||
[Analyze grammar]

indriyāṇi samastāni devatā vṛttīrantaram |
bāhyaṃ ca karaṇaṃ sarvaṃ tanmātrāṇi ca gocarān || 96 ||
[Analyze grammar]

viṣayān pañcabhūtāni bhautikāni gṛhāṇi ca |
golakān tatphalaṃ cāpi guṇān karmāṇi yāni ca || 97 ||
[Analyze grammar]

sarvāṇi ceṣaṇāḥ sarvā vāsanāścāpi bhāvanāḥ |
sambandhāṃśca tathā sarvasaṃskārānapi cārpaya || 98 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇe bhaktyā'rpaṇaṃ kuru |
tadā'haṃ svakuṭumbena yuto yāsyāmi nānyathā || 99 ||
[Analyze grammar]

śrutvaivaṃ sahasā mitraṃ matvotthāya samādhitaḥ |
anādiśrīkṛṣṇanārāyaṇe mayi samarpaṇam || 100 ||
[Analyze grammar]

sarvasya karmakāṇḍasyā'karot sādhubhavāyanaḥ |
madbhāḥva sarvathā bhūtvā''rpayaccātmaniveditām || 101 ||
[Analyze grammar]

evaṃ yogasamādhyādīṃstyaktvā śrīpauruṣottamīm |
sevātmikāṃ kriyāṃ sarvāṃ nārāyaṇe samārpayat || 102 ||
[Analyze grammar]

abhimānastadā tasya vilīnaḥ paramātmani |
nityamukto'bhavat so'pi madātmā'kṣaravāsakṛt || 103 ||
[Analyze grammar]

evaṃ sarvārpaṇaṃ lakṣmi sādhanaṃ duḥkhanāśanam |
mokṣasya sādhanaṃ caitanmamā'rpaṇaṃ samastataḥ || 104 ||
[Analyze grammar]

paṭhanācchravaṇādasya nirmamatvaṃ prajāyate |
anādimuktatā cāpi jāyate vartanāttathā || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne mṛtyupradakāraṇāni tadvināśasādhanaṃ sādhubhāvāyanarṣidṛṣṭāntenā'bhimānasya kṛṣṇārpaṇavidhayā |
nāśaścetyādinirūpaṇanāmā navaṣaṣṭyadhikaśatatamo'dhyāyaḥ || 169 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 169

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: