Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 155 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
manavo ye bhavatoktāḥ kimeśā lokapūjitāḥ |
caturdaśeti teṣāṃ cotpattiṃ kṛṣṇa vadātra me || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
manavo vai madaṃśāste kalpe kalpe caturdaśa |
bhavanti sarvarājyeśā dharmapravartakā api || 2 ||
[Analyze grammar]

nyāyapravartakāścāpi caturdaśastarādhipāḥ |
mayaiva kalpitāḥ sarve vartante nijakarmasu || 3 ||
[Analyze grammar]

svāyaṃbhuvaḥ svārociṣa auttamastāmasastathā |
raivataścākṣuṣaścāpi vaivasvatastu saptamaḥ || 4 ||
[Analyze grammar]

sāvarṇirdakṣasāvarṇirbrahmasāvarṇirityapi |
dharmasāvarṇiśca rudrasāvarṇirdvādaśaḥ smṛtaḥ || 5 ||
[Analyze grammar]

devasāvarṇistathendrasāvarṇivaiṃ caturdaśaḥ |
pratyekasya manorāyuḥ sādhikāstvekasaptatiḥ || 6 ||
[Analyze grammar]

caturdaśamanūnāṃ tu sahasrasādhikā sthitiḥ |
sahasrasādhikāścāpi dinamekaṃ tu vedhasaḥ || 7 ||
[Analyze grammar]

sahasrasādhikāścānyā rātrirekā ca vedhasaḥ |
sādhikādvayasāhasrānte prātaḥ sṛṣṭidānavā || 8 ||
[Analyze grammar]

pātālāt svargaparyantā daśalokātmikī bhavet |
pūrve bahusabhā devanadyāstaṭe tu vaiṣṇavam || 9 ||
[Analyze grammar]

yāgaṃ cakāra dharmātmā dharmatapā mahānṛṣiḥ |
nāmnā dharmatapāstasya prasanno'haṃ narāyaṇaḥ || 10 ||
[Analyze grammar]

varadānaṃ dadau tasya vāñcchānusāramuttamam |
pravṛttāvapi nivṛttiṃ vāñchitāṃ tena śobhanām || 11 ||
[Analyze grammar]

mayā tapaḥphalaṃ yajñaphalaṃ manvantarasthalam |
prathamaṃ dattamasmai vai so'yaṃ svāyaṃbhuvo'bhavat || 12 ||
[Analyze grammar]

brahmaṇo mānasaḥ putraḥ prajāpālanatatparaḥ |
śatarūpāṃ satīṃ nārīṃ patnītve jagṛhe sa ca || 13 ||
[Analyze grammar]

priyavratottānapādau tayoḥ putrau babhūvatuḥ |
atha vipro vāraṇākhyo varaṇāsaritastaṭe || 14 ||
[Analyze grammar]

tasya buddhiriyaṃ tvāsīd drakṣyāmyahaṃ vasundharām |
tāvattasya gṛhe sādhurvyomago'tithirāyayau || 15 ||
[Analyze grammar]

nāmnā khākhapadastasmai bhojanaṃ pradadau dvijaḥ |
yātrārthaṃ ca manaścakre tadā sādhuruvāca tam || 16 ||
[Analyze grammar]

mantrauṣadhīliptapādo bhūtvā vihara golakam |
ityuktvā piṣṭamevāsyauṣadhaṃ pādadvaye dadau || 17 ||
[Analyze grammar]

sahasraṃ yojanānāṃ hi dinārdhenāmbare dvijaḥ |
yayau tuṣārabhūmyadrau jalapṛthvyāmavātarat || 18 ||
[Analyze grammar]

kṣālito'bhūtpādalepaḥ paramauṣadhikodbhavaḥ |
gantuṃ cākāśamārgeṇā'samartho bhūtale sthitaḥ || 19 ||
[Analyze grammar]

taṃ dadarśā'psarovaryā varūthinītināmataḥ |
mumoha cintayāmāsa sevāṃ kartuṃ hṛdantare || 20 ||
[Analyze grammar]

puro gatvā cātibhaktyā dharmeṇa ca vratena ca |
śīlenāpi satīrītyā sevayāmāsa taṃ hi sā || 21 ||
[Analyze grammar]

dvijastuṣṭo varadānaṃ dadau tasyai prajāvatī |
bhava putravatī pautravatī trailokyapūjitā || 22 ||
[Analyze grammar]

ityāśiṣaṃ pradatvaiva dvijaḥ sasmāra māṃ tathā |
vahniṃ prāha praṇipatya gārhapatyamupāṃśunā || 23 ||
[Analyze grammar]

brahmarūpaḥ kṛṣṇarūpo rakṣako bhava cānala |
yathā'hamadya svaṃ gehaṃ paśyeyaṃ sati bhāskare || 24 ||
[Analyze grammar]

yathā vai sādhavaḥ santaścābhyāgatāḥ prasevitāḥ |
yathā ca vaidikaṃ karma svakāle nojjhitaṃ mayā || 25 ||
[Analyze grammar]

yathā ca na paradravye paradārāsu me matiḥ |
yayā nārāyaṇo nityaṃ pūjitaḥ parameśvaraḥ || 26 ||
[Analyze grammar]

tena satyena māṃ vahne svaṃ gṛhaṃ prāpayā'tha vai |
evaṃ tu vadatastasya gārhapatyānalaḥ svayam || 27 ||
[Analyze grammar]

āyayau purato meṣātmakaḥ pakṣānvitastataḥ |
dvijaścāruhya tatpṛṣṭhe prāpa naijaṃ gṛhaṃ drutam || 28 ||
[Analyze grammar]

varūthinyapi taṃ vipraṃ natvā''śīrvādasaṃyutā |
prāpa divyaṃ sugandharvaṃ devakeliṃ tu nāmataḥ || 29 ||
[Analyze grammar]

tasmād garbhaṃ dadhārā'pi viprāśīrvādavarcasam |
jajñe sa bālo dyutimān jvalanniva vibhāvasuḥ || 30 ||
[Analyze grammar]

svarocibhiryato bhāti svarocirnāmato'bhavat |
svarociśca vimānenā'mbare vinirjagāma ha || 31 ||
[Analyze grammar]

manoramā sarid yā'bhūt kanyakendīvarasya vai |
gandharvasya purā devī vaiṣṇavī tapasā'bhavat || 32 ||
[Analyze grammar]

sāptasārasvate kṣetre sarasvatī manoramā |
sarayūsaṃgamā sādhvī cakame sā svarociṣam || 33 ||
[Analyze grammar]

prārthayāmāsa patnyarthaṃ dharmeṇa vinayena tam |
patiṃ kṛtvā tena sākaṃ tadgṛhaṃ prayayau sarit || 34 ||
[Analyze grammar]

tayā sākaṃ vimānena vaneṣūpavaneṣu ca |
vicarannaikadā'raṇye mṛgīṃ dadarśa śobhanām || 35 ||
[Analyze grammar]

divyāṃ divyaguṇopetāṃ nirbhayāṃ niścalasthitām |
samīpe cāgatāṃ tāṃ ca pasparśa dakṣapāṇinā || 36 ||
[Analyze grammar]

mṛgī sā tu tirobhūya jātā divyā hi devatā |
tataḥ sa vismayāviṣṭaḥ kā tvamityabhyabhāṣata || 37 ||
[Analyze grammar]

sā cā'smai kathayāmāsa vanasyā'syā'smi devatā |
ahaṃ ca prārthitā devaiḥ preṣitā tvāṃ prati sthitā || 38 ||
[Analyze grammar]

utpādanīyo hi manustvayā mayi mahāmate |
ityuktaḥ svarocireva jagrāha tāṃ nijapriyām || 39 ||
[Analyze grammar]

tasyāṃ ca janayāmāsa putraṃ tejasvinaṃ tadā |
tatkṣaṇājjātamātrasya devavādyāni sasvanuḥ || 40 ||
[Analyze grammar]

jagurgandharvapatayo nanṛtuścāpsarogaṇāḥ |
pitā bālasya svanāmnā nāma svārociṣaṃ vyadhāt || 41 ||
[Analyze grammar]

svārociṣo manurlakṣmi bhavitā dvitīyo manuḥ |
padminī nāma yā vidyā lakṣmīryasyāstu devatā || 42 ||
[Analyze grammar]

yadādhārāśca nidhayastāmadhyagāt samastataḥ |
yayā tu jñāyate bhūmau padmādinidhayaḥ sphuṭāḥ || 43 ||
[Analyze grammar]

devatānāṃ prasādena sādhusaṃsevanena ca |
nidhibhiścārpitaṃ vittaṃ mānuṣye'pi vivardhate || 44 ||
[Analyze grammar]

padmaścāpi mahāpadmo makaraḥ kacchapastathā |
mukundo nandakaścāpi nīlaḥ śaṃkhaśca te manoḥ || 45 ||
[Analyze grammar]

gṛhe evā'bhavannityaṃ sarvecchāparipūrakāḥ |
dravyaṃ ratnāni śastrāṇi rasā vādyaṃ ca dhātavaḥ || 46 ||
[Analyze grammar]

dhānyāni bhogaśṛṃgārā manordivyāḥ sadā'bhavan |
atha lakṣmi manuṃ cāpi tṛtīyaṃ śṛṇu śobhanam || 47 ||
[Analyze grammar]

uttānapādaputro'bhūduttamo nāma nāmataḥ |
surucyāstanayaḥ khyāto babhau bhānuparākramaḥ || 48 ||
[Analyze grammar]

bābhravyāṃ bahulāṃ nāma copayeme sa dharmavit |
viṣṇubhaktiparaḥ so'pi tayā sākaṃ tu saṃyayau || 49 ||
[Analyze grammar]

śeṣanārāyaṇaṃ draṣṭuṃ pupūja śrīnarāyaṇam |
śeṣaṃ cāpi pupūjā'sau śeṣaputrīṃ pupūja ha || 50 ||
[Analyze grammar]

dadāvābhūṣaṇānyasyai kalyāṇyai sā tutoṣa ha |
kalyāṇī śeṣaputrī ca dadāvāśīrvacaḥ śubham || 51 ||
[Analyze grammar]

tava putro mahāvīryo patnyāmasyāṃ bhaviṣyati |
manvantareśvaro dhīmānavyāhatasucakrakaḥ || 22 ||
[Analyze grammar]

tato rājño'bhavat kāle prāpte putrottamaḥ sutaḥ |
devadundubhayo neduḥ puṣpavṛṣṭiḥ papāta ha || 13 ||
[Analyze grammar]

auttamaśceti munayo nāma cakruḥ samāgatāḥ |
uttamasya sutaḥ so'yaṃ nāmnā khyātaḥ sadauttamaḥ || 54 ||
[Analyze grammar]

manutve sthāpayiṣyanti tamenamṛṣayaḥ surāḥ |
atha lakṣmi caturthaṃ tu manuṃ vakṣyāmi taṃ śṛṇu || 55 ||
[Analyze grammar]

rājā'bhūd bhuvi vikhyātaḥ svarāṣṭro nāma vīryavān |
tapastepe bahukālaṃ vitastāpuline hi saḥ || 96 ||
[Analyze grammar]

tasya bhāryā satī rājñī yoginī rūpadhāriṇī |
mṛgī bhūtvā vane cāste nityaṃ rājñastu sannidhau || 57 ||
[Analyze grammar]

brahmacaryaparo rājā śuśrāva vyomaśāradām |
rājaṃstapobalenā'syāmutpalāyāṃ striyāṃ tava || 568 ||
[Analyze grammar]

putro divyo hi bhavitā manurnāmnā hi tāmasaḥ |
tataścā'syai dehi bījaṃ lokopakārakāraṇāt || 59 ||
[Analyze grammar]

śrutvaivaṃ ca ṛtumatyai cotpalāyai nṛpo dadau |
saṃgamaṃ sparśamātraṃ vai garbhamāpotpalāvatī || 60 ||
[Analyze grammar]

tataḥ sā suṣuve putraṃ mṛgīdehotpalāvatī |
tatastasyarṣayaḥ sarve sametya kānane tadā || 61 ||
[Analyze grammar]

avekṣya mātaraṃ tāṃ tu tāmasīṃ hariṇīṃ khalu |
tāmaso'yaṃ bhavatveva nāmnā manuścaturthakaḥ || 62 ||
[Analyze grammar]

so'yaṃ putro'pi sahasā samārādhya hi bhāskaram |
avāpya divyānyastrāṇi sasaṃhārāṇyaśeṣataḥ || 63 ||
[Analyze grammar]

rājiṣyate manurbhūtvā tāmasākhyo manuḥ rame |
atha lakṣmi manuṃ cāpi pañcamaṃ śṛṇu vacmi te || 64 ||
[Analyze grammar]

ṛṣirāsīnmahābhāgaḥ ṛtavāgiti nāmataḥ |
revatyante'bhavattasya durbhāgyo rogavardhanaḥ || 65 ||
[Analyze grammar]

putro tenāpi ṛṣirāḍ dīrgharogamavāpa ha |
ṛtavāg revatīṃ prāha tava yogena me sutaḥ || 66 ||
[Analyze grammar]

duḥśīlo rogadā jātaḥ patasvā''śu hi revati |
tenaivaṃ vyāhṛte śāpe revatyṛkṣaṃ papāta ha || 67 ||
[Analyze grammar]

saurāṣṭre kumudādrau vai vastrāpathe mama sthale |
kumudādriśca tatpātāt khyāto raivatako'bhavat || 68 ||
[Analyze grammar]

raivatādrau revatī sā kanyā jātā sarovare |
pramuco nāma munirāṭ kanyāṃ cāśramasannidhau || 69 ||
[Analyze grammar]

navotpannāṃ hi jagrāha poṣayāmāsa putrikām |
atha kālāntare tatra durgamo nāma bhūpatiḥ || 70 ||
[Analyze grammar]

āyayau cāhvayāmāsa priyāṃ ceti hi revatīm |
pramuco nijaputrīṃ tāṃ durgamāya dadau tadā || 71 ||
[Analyze grammar]

tatra tapaḥprabhāveṇa revatyṛkṣaṃ yathā'mbare |
somayogi vyadhāt prāgvajjāmātaramathā'bravīt || 72 ||
[Analyze grammar]

audvāhikaṃ te bhūpāla kathyatāṃ kiṃ dadāmyaham |
rājā''harṣe prasādātte manuṃ putraṃ vṛṇomyaham || 73 ||
[Analyze grammar]

ṛṣiḥ prāha tathā'stvevaṃ manuste tanayo bhavet |
tāmādāya yayau rājā cāśvapaṭṭasarovaram || 74 ||
[Analyze grammar]

snātvā māṃ saṃprapūjyaiva natvā ca lomaśaṃ munim |
durgamo durganagaraṃ yayau gaṃgāvatītaṭe || 75 ||
[Analyze grammar]

tataścā'jāyata putro revatyāṃ raivato manuḥ |
kalpāntare sūryaputro revanto'pi bhaviṣyati || 76 ||
[Analyze grammar]

evaṃ lakṣmi raivato'yaṃ bhavitā pañcamo manuḥ |
kathitaste tataḥ ṣaṣṭhaṃ manuṃ śṛṇu vadāmyaham || 77 ||
[Analyze grammar]

pūrvajanmani jāto'sau cakṣuṣaḥ parameṣṭhinaḥ |
cākṣuṣatvamatastasya janmanyasminnapi priye || 78 ||
[Analyze grammar]

jātismaraḥ sa jāto'tra māturutsaṃgamāsthitaḥ |
avanīndrakṣatriyasya giribhadrākhyayoṣitaḥ || 79 ||
[Analyze grammar]

giribhadrāśayanāttamādade jātahāriṇī |
rājño vikrāntanāmnaśca haiminiyoṣito gṛhe || 80 ||
[Analyze grammar]

nyasya taṃ tatrajanmānaṃ bālaṃ cādāya niryayau |
rājabālaṃ bodhavipragṛhe nyasya tadarbhakam || 81 ||
[Analyze grammar]

viprabālaṃ jahārā'pi bhakṣayāmāsa rākṣasī |
evaṃ rājagṛhe rājñīparyaṃke vardhito'pi saḥ || 82 ||
[Analyze grammar]

ānandanāmnā vikhyāto'bhavattatho'rthamānasaḥ |
tapastepe cātitīvraṃ brahmā tvāgatya sannidhau || 83 ||
[Analyze grammar]

cākṣuṣetyāha taṃ brahmā tapaso vinivartayan |
manuṃ ṣaṣṭhaṃ vyadhāt so'yaṃ bhavitā ṣaṣṭhako manuḥ || 84 ||
[Analyze grammar]

atha lakṣmi saptakaṃ te manuṃ vadāmi saṃśṛṇu |
sūryabhāryā viśvakarmasutā saṃjñeti viśrutā || 85 ||
[Analyze grammar]

vaivasvataṃ śubhaṃ putraṃ tasyāmajanayat raviḥ |
vaivasvato hyayaṃ lakṣmi bhavitā saptamo manuḥ || 86 ||
[Analyze grammar]

pūrvasavarṇajātatvāt sāvarṇiriti viśrutaḥ |
athā'ṣṭamaṃ manuṃ vacmi śṛṇu nārāyaṇi priye || 87 ||
[Analyze grammar]

svārociṣe'ntare pūrve rājā'bhūt surathābhidhaḥ |
jagāma sa vanaṃ duḥkhī śatrubhiḥ samare jitaḥ || 88 ||
[Analyze grammar]

athā''yayau tatra duḥkhī vaiśyaḥ samādhināmakaḥ |
rājā taṃ duḥkhitaṃ dṛṣṭvā papraccha kinnu śocasi || 89 ||
[Analyze grammar]

uvāca nṛpatiṃ vaiśyastava rājye'bhavaṃ sukhī |
putradārairnirasto'dha dhanalobhādasādhubhiḥ || 90 ||
[Analyze grammar]

vihīnaśca dhanairdāraiḥ putrairādāya me dhanam |
vayamabhyāgato duḥkhī nirastaścāptabandhubhiḥ || 91 ||
[Analyze grammar]

so'haṃ na vedmi putrāṇāṃ kuśalākuśalāsthitim |
nārīṇāṃ svajanānāṃ ca kanyānāṃ ca kuṭumbinām || 92 ||
[Analyze grammar]

kinnu teṣāṃ gṛhe kṣemamakṣemaṃ kinnu sāmpratam |
kathante kinnu sadvṛttā durvṛttāḥ kinnu me sutāḥ || 92 ||
[Analyze grammar]

rājā prāha nirasto yairbhavān dārasutādibhiḥ |
teṣu kiṃ bhavataḥ snehamanubadhnāti mānasam || 94 ||
[Analyze grammar]

vaiśya āha evametat tathāpi duḥkhadaṃ manaḥ |
kiṃ karomi hi māyāpi manasteṣu pradhāvati || 95 ||
[Analyze grammar]

yaiḥ santyajya pitṛsnehaṃ dhanalubdhairnirākṛtaḥ |
patisvajanahārdaṃ ca hārditeṣvapi me manaḥ || 96 ||
[Analyze grammar]

jānāmi viparītāṃstān jānannapi tyajāmi na |
yatpremapravaṇaṃ cittaṃ viguṇeṣvapi bandhuṣu || 97 ||
[Analyze grammar]

teṣāṃ kṛte me niḥśvāsā daurmanasyaṃ ca jāyate |
karomi kiṃ yanna manasteṣvaprītiṣu niṣṭhuram || 98 ||
[Analyze grammar]

divāndhāḥ prāṇinaḥ kecid rātrāvandhāstathā'pare |
keciddivā tathā rātrau prāṇinastulyadṛṣṭayaḥ || 99 ||
[Analyze grammar]

jñānavanto'pi jāyante mohāndhā duḥkhaduḥkhinaḥ |
niḥsvārthāḥ paśavaścāpi pakṣiṇo'pi tathāvidhāḥ || 100 ||
[Analyze grammar]

kliśyanti dāraputrārthaṃ tulyā mṛgāśca mānavāḥ |
māyayā mamatāgarte mohāvartte bhramanti vai || 101 ||
[Analyze grammar]

saiṣā tu viṣṇubhaktānāṃ varadā muktaye matā |
sā vidyā paramā mukterhetubhūtā sanātanī || 102 ||
[Analyze grammar]

saṃsārabandhahetuḥ sā hyabhaktānāṃ vimohinī |
nityā sā jagadambā vai jagadātmā bhaviṣyati || 103 ||
[Analyze grammar]

yoganidrātmikā cāpi viṣṇukṣetre pravartate |
tapasā sādhyate māyā mokṣadātrī bhavatyapi || 104 ||
[Analyze grammar]

ityevaṃ nṛpa vaiśyau tau saha vai jñānakāriṇau |
tepaturvai tapastīvraṃ lakṣmīṃ smṛtvā narāyaṇam || 105 ||
[Analyze grammar]

darśanaṃ ca dadau tābhyāṃ lakṣmīrnārāyaṇānvitā |
varadānaṃ dadau rājñe mṛtvā janma labhiṣyasi || 106 ||
[Analyze grammar]

sūryāt sāvarṇiko nāma manurbhavān bhaviṣyasi |
vaiśyo'yaṃ jñānavān sampatsukhavāṃśca bhaviṣyati || 107 ||
[Analyze grammar]

iti datvā tayorlakṣmīryathābhilaṣitaṃ varam |
babhūvāntarhitā sadyo bhaktyā tābhyāmabhiṣṭutā || 108 ||
[Analyze grammar]

evaṃ lakṣmyā varaṃ prāpya surathaḥ kṣatriyottamaḥ |
sūryaputraḥ sa sāvarṇirbhavitā manuraṣṭamaḥ || 109 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne 'ṣṭamanūnāṃ janmādivarṇananāmā pañcapañcāśadadhika śatatamo'dhyāyaḥ || 155 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 155

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: