Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 154 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ sarojinīkathāṃ śubhām |
purā kanyā'bhavat kuṃbhakārasya kardamārthinī || 1 ||
[Analyze grammar]

ghaṭādisarvabhāṇḍānāṃ racanāya tu mṛttikām |
samānayati yogyāṃ ca gardabhādyaistu vāhanaiḥ || 2 ||
[Analyze grammar]

mātrā pitrā samaṃ bhrātrā kvacit svasrā kumārikā |
varayogyā'pi sā naiveyeṣa vai varituṃ tataḥ || 3 ||
[Analyze grammar]

pitṛgṛhe'vasat sādhvī brahmacaryaparāyaṇā |
vṛddhasevāparā cāpi śīladharmaparāyaṇā || 4 ||
[Analyze grammar]

vyavasāye nije raktā tuṣṭā svalpaiśca vastubhiḥ |
nirdhanasya gṛhe bhūtā tato vāñcchā na vardhate || 5 ||
[Analyze grammar]

svabhāvatoṣayuktā vai vartate sādhvikā yathā |
atha kāle gatā mātā nāmnā ghoṇāvatī jvaram || 6 ||
[Analyze grammar]

samāsādya yayau svargaṃ sarojinī śuśoca ha |
mātṛsamaṃ sukhaṃ nāsti nāstyādhāraḥ prasūprakhaḥ || 7 ||
[Analyze grammar]

kanyānāṃ sarvadā mātā svargaṃ gṛhe virājate |
api nirdhanabālānāṃ dhanaṃ mātā paraṃ matam || 8 ||
[Analyze grammar]

adatvā nijabālāyai bhuṃkte pibati no prasūḥ |
asmṛtvā na dinaṃ yāti māturnijodbhavātmajān || 9 ||
[Analyze grammar]

vismṛtau vāpi nidrāyāṃ samāhvayati bālakān |
devavat poṣaṇaṃ mātā karoti sevate nijān || 10 ||
[Analyze grammar]

māturutsaṃga evā''ste'mṛtaṃ vai pakṣiṇāmapi |
aṇḍānyapi prapuṣyanti sadā mātrudaroṣmaṇā || 11 ||
[Analyze grammar]

viyoge kṣaṇamātraṃ vā mātā sukhaṃ na vindati |
sā mātā svargagā cā'dya pitā vṛddho bhavatyapi || 12 ||
[Analyze grammar]

so'pi putrādhīnavṛttirgamiṣyatyapyato divam |
tato mayā sadā stheyaṃ bhrātṛjāyākare bhavet || 13 ||
[Analyze grammar]

asnehena nivāso'pi nirayo'tra hi gocaraḥ |
kiṃ kāryaṃ vai mayā tvadya kartavyaṃ kiṃ tathottare || 14 ||
[Analyze grammar]

ityevaṃ nityameveyaṃ śocatyeva virāgiṇī |
atha dvādaśake śrāddhe mahīmānāḥ samāyayuḥ || 135 ||
[Analyze grammar]

sambandhināṃ ca sambandhavanto'pi jñātiyoginaḥ |
tatraikena kṛtā vāñcchā sarojinyarthameva ha || 16 ||
[Analyze grammar]

pitā niveditastasyā so'pi prasvīcakāra tat |
vāgdānena pradattā sā kanyakā kuṃbhakāriṇe || 17 ||
[Analyze grammar]

nāmnā nāladharāyeti pitrā cakraidhasaṃjñinā |
atha yogye kṣaṇe kanyā vivāhitā sumaṃgalaiḥ || 18 ||
[Analyze grammar]

kanyā'pi sā prasannābhūcchokaṃ tatyāja sarvathā |
yayau gṛhaṃ svāmino vai bhogān bhuṃkte sukhasthitā || 19 ||
[Analyze grammar]

kintu śārīracihnāni kanyāyāḥ kāntahāni vai |
śmaśruścauṣṭhasya dairghyaṃ ca tathā cipiṭanāsikā || 20 ||
[Analyze grammar]

kekarākṣī padāṃguṣṭhānāmike spṛśato na kṣmām |
etādṛśī gṛhāyātā yadā patyustadā kṣaṇāt || 21 ||
[Analyze grammar]

patirjvaraṃ samāpede kṛśatāṃ prāpya vai mṛtaḥ |
vidhavā sā ca sañjātā śārīracihnadoṣataḥ || 22 ||
[Analyze grammar]

atha pitṛgṛhaṃ prāptā bhrātṛbhiścābhirakṣitā |
anapatyā nirādhārā śocati sma nijāṃ muhuḥ || 23 ||
[Analyze grammar]

varṣottare punaścānyakuṃbhakāreṇa cārthitā |
pitrā vivāhitā sāpi punaḥ patyurgṛhaṃ yayau || 24 ||
[Analyze grammar]

sukhaṃ bhuṃkte'dhikaṃ sā tu pūrvato'pi sukhigṛhe |
kintu cihnapratāpena grahadoṣaistathā punaḥ || 5 ||
[Analyze grammar]

patistasyā dvitīyo'pi mṛto nāmnā hi ratnakaḥ |
anapatyaiva sā taṃ ca śuśoca satpatiṃ muhuḥ || 26 ||
[Analyze grammar]

bhāgyaṃ nijaṃ śuśocāpi punaḥ pitṛgṛhaṃ yayau |
pitā'pi pūrṇakālaḥ san mṛtyuvaśaṃ tato gataḥ || 27 ||
[Analyze grammar]

bhrātradhīnā'bhavat sā'pi sarojinī tataḥ param |
varṣottaraṃ tṛtīyena kuṃbhakāreṇa vāñchitā || 28 ||
[Analyze grammar]

bhrātrā'rpitā yayau tasyāḥ patyurgṛhaṃ sarojinī |
sukhaṃ prāptā pūrvato'pi viśeṣaṃ tatra vatsaram || 29 ||
[Analyze grammar]

tṛtīyo'pi mṛto lāladāsākhyaḥ svapatistataḥ |
śuśocā'tīva manasā bhāgyaṃ dhikkurvatī hi sā || 30 ||
[Analyze grammar]

atha bhrātṛgṛhaṃ prāptā duḥkhena vartate sadā |
punarvarṣāntare cā'nyakuṃbhakāreṇa cā'rthitā || 31 ||
[Analyze grammar]

vidhinā svāgrajadattā yayau patyurgṛhaṃ hi sā |
varṣamātraṃ sukhaṃ prāptā caturtho'pi patirmṛtaḥ || 32 ||
[Analyze grammar]

punarbhrātṛgṛhaṃ prāptā nirapatyā'tiduḥkhitā |
parādhīnā ca divasān duḥkhān nirgamayatyapi || 33 ||
[Analyze grammar]

athaikadā bhrātṛjāyā dideśa kaccarārthinī |
āmapātrāṇi paktuṃ vai kaccarendhanahetave || 34 ||
[Analyze grammar]

yāhi sīmni cendhanāni samidhaḥ patrakaccaram |
kāṇḍakāṣṭhāni nālāni bhraṣṭryarthaṃ tvaṃ samānaya || 35 ||
[Analyze grammar]

sarojinī jvarārtā'bhūttadaiva śītadūṣitā |
niṣiṣedha pragantuṃ ca suptā'bhavad bhuvastale || 36 ||
[Analyze grammar]

atha kruddhā bhrātṛjāyā gālīdānaṃ cakāra ha |
sā śrutvā na pratyuvāca yato jvarābhiduḥkhinī || 37 ||
[Analyze grammar]

āhūtā'pi na cāyāti yadā sarojinī tadā |
bhrātṛjāyā kuṭīṃ gatvā dhṛtvā haste sarojinīm || 38 ||
[Analyze grammar]

vicakarṣa balāccāpi dideśā''hartumindhanam |
na yāsyāmīti cukrośa sarojinī jvarānvitā || 39 ||
[Analyze grammar]

tatāḍa bhrātṛjāyāṃ ca sā'pi tatāḍa tāṃ mithaḥ |
keśākeśi tayoryuddhaṃ sākrośaṃ samabhūttadā || 40 ||
[Analyze grammar]

pārśvavāsāḥ praśrutvā'pi militāstadgṛhe'bhavan |
kuṭumbinaḥ samāyātā grāmīṇāḥ suhṛdo'pi ca || 41 ||
[Analyze grammar]

sarve sāmnā vividhena kleśaṃ śāntaṃ pracakrire |
atha vairaṃ tayorjātaṃ nityaṃ netraruṣā'dhikam || 42 ||
[Analyze grammar]

netrayoścāpi yuddhaṃ vai jāyate nityaśastataḥ |
vācāṃ yuddhaṃ gālikābhiḥ kalahaścāpi jāyate || 43 ||
[Analyze grammar]

evaṃ dineṣu yāteṣu bhrātā kālavaśaṃ gataḥ |
rakṣitā'syā naiva cāsti bhrātṛjāyā suputriṇī || 44 ||
[Analyze grammar]

prasahya tāṃ gṛhānniṣkāsayāmāsa nijāttataḥ |
sāpi prauḍhasthitistyaktvā grāmaṃ nadītaṭe'svapat || 45 ||
[Analyze grammar]

svapnaṃ dadarśa tatraiva duḥkhahetuṃ purākṛtam |
svāṃ dadarśa ghātakartrīṃ niṣādinīṃ purābhave || 46 ||
[Analyze grammar]

svagṛhe vikrayārthaṃ sā hanti vai barkaraṃ tvajam |
bahūn sā barkarān hatvā karoti codarabhṛtim || 47 ||
[Analyze grammar]

evaṃvidhāṃ ghātakinīṃ svāṃ vilokya mṛtā'bhavat |
yamapūryāṃ tato yātā bhuktvā duḥkhāni tatra ca || 48 ||
[Analyze grammar]

piśācinī tato bhūtvā sahasravarṣameva ha |
kuṃbhakāragṛhe jātā sarojinī bhavāmyaham || 49 ||
[Analyze grammar]

ityevaṃ svapnameveyaṃ dṛṣṭavatī nadītaṭe |
samuttasthau tataśceyaṃ karmaphalaṃ bubodha ha || 50 ||
[Analyze grammar]

pūrvakṛtaṃ hi paścādvai prāpyate sarvadehibhiḥ |
mayā pūrve hatāścā'jāstena naśyanti me varāḥ || 51 ||
[Analyze grammar]

patayo me sarva eva mriyante mama karmabhiḥ |
ato mayā bhikṣukinyā bhūtvā gantavyameva ha || 52 ||
[Analyze grammar]

vicāryetthaṃ karmapīḍāṃ grahapīḍāṃ svabhāvajām |
pīḍāṃ pūrvaphalaṃ matvā sādhvyāśramaṃ vane yayau || 53 ||
[Analyze grammar]

yatra sannyāsinī divyā rājate śrīsatīśvarī |
sahasraśiṣyāsaṃyuktā vaiṣṇavī brahmacāriṇī || 54 ||
[Analyze grammar]

divyatejomayī mūrtirdarśanātpāpanāśinī |
anādiśrīkṛṣṇanārāyaṇabhaktiparāyaṇā || 55 ||
[Analyze grammar]

dūraśravaṇadṛṣṭyādicamatkārayutā śubhā |
paraduḥkhaharā yogābhyāsaparā jitendriyā || 56 ||
[Analyze grammar]

yadāśrame na puruṣāḥ praviśanti kadācana |
kāściddhomaparā yajñopavītinyaśca kanyakāḥ || 57 ||
[Analyze grammar]

kāściddhyānaparāḥ santi mālājapaparāyaṇāḥ |
kāścittapaḥparā sādhvyo jaṭāsamastaśobhanāḥ || 58 ||
[Analyze grammar]

nirambarā vṛkṣaśālaparāścarmaparāstathā |
patravaṃśakaṭavastrāḥ kambalādiparāstathā || 59 ||
[Analyze grammar]

sarvābrahmaparāḥ satyaḥ sādhvyaḥ kṛṣṇavratānvitāḥ |
sākṣāt kṛṣṇe kṛtasnehā muktimārgaparāyaṇāḥ || 60 ||
[Analyze grammar]

vāyusūryaśaśidevā vahnayo'pi spṛśanti na |
sakanyāste pravartante tāsāṃ vāseṣu sevakāḥ || 61 ||
[Analyze grammar]

vairaṃ mṛge mṛgarāje svābhāvikaṃ na yatra vai |
kāmakrodhādayo yatra nijabhāvaṃ tyajanti vai || 62 ||
[Analyze grammar]

yuvatvaṃ yatra nāstyeva vidyamānaṃ tu sāttvikam |
nirguṇatvaṃ bhajate'tra satīnāmāśrame śubhe || 63 ||
[Analyze grammar]

rājasvalyaṃ satīnāṃ vai tapasā līnatāṃ gatam |
divyadehā virājante devyo yathā cidambare || 64 ||
[Analyze grammar]

jalavahnibāṣpakuṇḍā yatra śītoṣṇayoginaḥ |
siddhayo yatra vartante vacaḥsaṃkalpamānase || 65 ||
[Analyze grammar]

kāścid devyo gahvarasthāḥ kāścit kuṭīgatā api |
kāścid vyomakṛtāvāsā viharantyapi cāmbare || 66 ||
[Analyze grammar]

kāścid vedasya vetryaśca kāścit karmaṭhikā api |
kāścit sāmaparāḥ satyaḥ kāścidṛcāṃ prabodhikāḥ || 67 ||
[Analyze grammar]

kāścid jñānaparā nityaṃ bahurūpadharāstathā |
samādhisthā aparāśca rājante sādhvikā iti || 68 ||
[Analyze grammar]

tatra gatvā virūpākṣī kumukhī dīrghakādharā |
romajaṃghā cipiṭikānāsā cipiṭapādikā || 69 ||
[Analyze grammar]

sthūlaghoṇā raktakeśā sūkṣamukhī kṛśastanī |
sarojinī kuṃbhakāraputrī nirāśrayā satī || 70 ||
[Analyze grammar]

āśramasyaiva godvāre bhramanti yatra vai mṛgāḥ |
tatra rajomayībhūmau luloṭha mahimānvitā || 71 ||
[Analyze grammar]

pāvanī sā dhūlikā vai śarīre marditā tayā |
tāṃ vīkṣya pāvanīṃ bhaktāṃ kintu cāṃgairamaṃgalām || 72 ||
[Analyze grammar]

yuvatīṃ duḥkhinīṃ lakṣmi kanyakāścābhisaṃyayuḥ |
sarvābhyo yuvatī natvā sahāśramāntaraṃ yayau || 73 ||
[Analyze grammar]

yatra sā rājate sādhvī śrīsatīśvariṇī guruḥ |
namaskṛtya rurodā'pi papāta gurupādayoḥ || 74 ||
[Analyze grammar]

dṛṣṭvā duḥkhaparāṃ dīnāṃ dayāṃ kṛtvā satīśvarī |
mā bhaiṣṭeti jagādenāṃ valkalāni dadau tathā || 75 ||
[Analyze grammar]

pṛṣṭā hyu'dantaviṣaye jñātvā virāgamāśritā |
rakṣitā ca satīmadhye dehaśuddhiṃ prakāritā || 76 ||
[Analyze grammar]

vrataṃ dattavatī tasyai satīśvarī tu māsikam |
pañcāgnitapanaṃ cāpi bhojanaṃ phalamūlakam || 77 ||
[Analyze grammar]

japanaṃ mama mantrasya nityaṃ sahasrasaṃkhyayā |
anādiśrīkṛṣṇanārāyaṇaḥ svāmī patiśca me || 78 ||
[Analyze grammar]

ityevaṃ sā jajāpaiva caikāgramanasā sadā |
triṃśatsahasrajāpaiśca māsānte śrīsatīśvarī || 79 ||
[Analyze grammar]

tuṣṭā cāhūya tāmāha piba vāri prasādajam |
sarojinī papau vāri śrīkṛṣṇapūjanāmṛtam || 80 ||
[Analyze grammar]

tāvat sā divyarūpā vai sūryatulyā vyajāyata |
yathā lakṣmīryathā durgā yathā sāvitrikā śacī || 81 ||
[Analyze grammar]

divyaśaktimahaiśvaryacamatkārayutā'bhavat |
divyacakṣurdivyakarṇadivyamānasampadā || 82 ||
[Analyze grammar]

vyadyotata satīmadhye yathā muktānikā parā |
śarīraṃ sarvamevā'bhūd divyapadminikā yathā || 83 ||
[Analyze grammar]

sadrekhāsarvaśreṣṭhāṃgacihnaśobhaṃ śubhaṃ param |
vyomagāmi kṛpālabdhaṃ śarīraṃ saṃvyajāyata || 84 ||
[Analyze grammar]

kuṃbhakartrī kṛpayā vai brahmadhartrī babhūva ha |
atha sā sevate nityaṃ satīśvarīṃ tu gauravīm || 85 ||
[Analyze grammar]

tapoyogena divyena cājñayā puṇyapuñjakaiḥ |
sevābhiścāpi bahvībhistoṣayāmāsa gauravīm || 86 ||
[Analyze grammar]

satīśvarī tataścaināṃ papraccha vada mānasam |
kimiṣṭaṃ te brahmadhartri dadāmi tava mānasam || 87 ||
[Analyze grammar]

sarojinī tadā prāha kṛṣṇanārāyaṇaḥ patiḥ |
anādiśrīkṛṣṇanārāyaṇo me'stu pareśvaraḥ || 88 ||
[Analyze grammar]

lakṣmyāḥ pādatale sthitvā seviṣye parameśvaram |
yatra lakṣmīstatra cāhaṃ vasāmi sahayoginī || 891 ||
[Analyze grammar]

vinā lakṣmīpatiṃ kāntaṃ nānyanme rocate hṛdi |
muktiṃ tāmeva vāñcchāmi sevārūpāṃ hi dāsikām || 90 ||
[Analyze grammar]

sā'haṃ prāptyā bhaviṣyāmi kṛtakṛtyā tathā kuru |
tathā'stviti tadā prāha satīśvarī sarojinīm || 91 ||
[Analyze grammar]

dadau tasyai mahāmantradvayaṃ japārthameva ha |
oṃ mahālakṣmyai vidmahe viṣṇupatnyai ca dhīmahi |
tanno lakṣmīḥ pracodayāt || 92 ||
[Analyze grammar]

oṃ nārāyaṇāya vidmahe vāsudevāya dhīmahi |
tanno viṣṇuḥ pracodayāt || 93 ||
[Analyze grammar]

prāpya mantrāvubhau nityaṃ jajāpa sā pupūja tau |
lakṣmīnārāyaṇau nityaṃ dhyānasevāparāyaṇā || 94 ||
[Analyze grammar]

varṣānte suprasannau tau pratyakṣagocarau puraḥ |
lakṣmīnārāyaṇau jātāvūcatuśca sarojinīm || 95 ||
[Analyze grammar]

vada kiṃ te manasyatra vartate dvandva eva tat |
śrutvā nanāma bhāvena varayāmāsa taṃ varam || 96 ||
[Analyze grammar]

lakṣmīpādatale sthitvā sevayāmi sadā harim |
tathā'stviti prāhatuśca jagṛhatuḥ sarojinīm || 97 ||
[Analyze grammar]

rūpadvayaṃ sarojinyāścakratuḥ śrīrameśvarau |
kamalaṃ nālapuṣpāḍhyaṃ divyaṃ sugandhi caikakam || 98 ||
[Analyze grammar]

dvitīyaṃ kanyakārūpaṃ padminītyeva bhāṣitam |
padminīṃ tāṃ haristatra jagrāha svakareṇa vai || 99 ||
[Analyze grammar]

patnīṃ lakṣmīsamāṃ divyāṃ lakṣmīsvasṛsvarūpiṇīm |
sarojinī vallikā ca jalamadhye tato'bhavat || 100 ||
[Analyze grammar]

nālakamalapatrāḍhyā lakṣmīstatrā'vasat sadā |
lakṣmyāścaraṇasevāḍhyā sarojinī sadā'bhavat || 101 ||
[Analyze grammar]

tadārabhya sadā lakṣmīḥ rājate kamale rame |
lakṣmīpādarajaḥpūtā sevate śrīnarāyaṇam || 102 ||
[Analyze grammar]

evaṃ lakṣmi sadā bhaktyā sarojinī purā'bhavat |
kuṃbhakartrī gurorbhaktyā brahmadhartrī tato'bhavat || 103 ||
[Analyze grammar]

satīśvarīgurorbhaktyā grahādyāśca nirābhavan |
dehacihnāni sarvāṇi yāni durbhāgyadānyapi || 104 ||
[Analyze grammar]

tāni vyāvṛttimāsādya divyarūpāṇyatho'bhavan |
ityevaṃ sarvadā bhaktyā satāṃ sevābhiranvaham || 105 ||
[Analyze grammar]

sādhvīnāṃ brahmavetrīṇāṃ kṛpayā divyatāṃ vrajet |
pāpāni darśanādeva naśyanti sādhuyoginā || 106 ||
[Analyze grammar]

labhyante sevayā divyaguṇāḥ paramamokṣadāḥ |
kālakarmādayaścāpi vighnā ye duḥkhakāriṇaḥ || 107 ||
[Analyze grammar]

sarve te vilayaṃ yānti guroḥ sevāphalena vai |
duṣṭā grahāḥ sukhāścaiva kālā duṣṭāḥ sukhāstathā || 108 ||
[Analyze grammar]

kubhāgyaṃ subhagaṃ syācca deho bhaumo'pi dīvyati |
anāyuṣyaṃ cirāyuṣyaṃ dāridryaṃ dhanitāṃ vrajet || 109 ||
[Analyze grammar]

pāpāni puṇyabhāvaṃ ca prayāntyeva hi sevayā |
paṭhanācchravaṇāccā'sya smaraṇādapi tatphalam || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne sarojinyāḥ kuṃbhakāraputryāḥ pūrvajanmapāpena catuṣpatimaraṇottaraṃ vairāgyeṇa śrīsatīśvarīsādhvyāśrame gamanaṃ tatra śrīlakṣmīnārāyaṇabhaktyā gurusevayā ca grahadoṣaśārīradoṣanāśottaraṃ śrīlakṣmyāśrayāyāḥ kamalinīvallikāyāstathā padminyākhyaramāyāḥ svarūpaprāptirityādinirūpaṇanāmā catuḥpañcāśadadhikaśatatamo'dhyāyaḥ || 154 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 154

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: