Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 153 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
yātrāyāṃ kā diśā śreṣṭhā kaniṣṭhā kā kadā matā |
prasthānaṃ ca kadā śreṣṭhaṃ kadā kiṃ karma śobhanam || 1 ||
[Analyze grammar]

aśobhanaṃ kadā syācca nakṣatravārayuktithau |
tatsarvaṃ me samācakṣva lokakalyāṇahetave || 2 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
kṛttikā tvagnidaivatyā rohiṇī brahmadevatā |
mṛgaśirā somadevā cā''rdrā tu rudradevatā || 3 ||
[Analyze grammar]

punarvasuḥ sūryadevā puṣyaṃ tu gurudaivatam |
aśleṣā sarpadaivatyā maghā tu pitṛdevatā || 4 ||
[Analyze grammar]

pūrvāphālgunikā bodhyā padmaje bhagadevatā |
uttarāphālgunī bodhyā padmaje'ryamadevatā || 5 ||
[Analyze grammar]

hastā savitṛdevā ca citrā tu tvaṣṭradevatā |
svātī tu vāyudaivatyā viśākhendrāgnidevatā || 6 ||
[Analyze grammar]

anurādhā mitradevā jyeṣṭhā tu śakradevatā |
mūlā nirṛtidaivatyā pūrvāṣāḍhā''pyadevatā || 7 ||
[Analyze grammar]

uttarāṣāḍhikā vaiśvadevatā parikīrtitā |
abhijit brahmadaivā ca śravaṇā viṣṇudevatā || 8 ||
[Analyze grammar]

dhaniṣṭhā vasudevā vāruṇadevā śatabhiṣā |
ajadevā pūrvabhādrottarabhādrā'hirbudhnikā || 9 ||
[Analyze grammar]

puṣādevā revatī cāśvinīdevā tathā'śvinī |
bharaṇī yamadevā ca proktāste ṛkṣadevatāḥ || 10 ||
[Analyze grammar]

brahmāṇī saṃsthitā pūrve pratipannavamītithau |
māheśvarī cottare ca dvitīyādaśamītithau || 11 ||
[Analyze grammar]

pañcamyāṃ ca trayodaśyāṃ vārāhī dakṣiṇe sthitā |
ṣaṣṭhyāṃ cāpi caturdaśyāmindrāṇī paścime sthitā || 12 ||
[Analyze grammar]

saptamyāṃ paurṇamāsyāṃ ca cāmuṇḍā vāyukāṣṭhikā |
aṣṭamyamāvāsyadine lakṣmīstvīśānagā matā || 13 ||
[Analyze grammar]

ekādaśyāṃ trayodaśyāmagnikoṇe tu vaiṣṇavī |
dvādaśyāṃ ca caturthyāṃ tu kaumārī nairṛte satī || 14 ||
[Analyze grammar]

yoginīsammukhe naiva gamanādi prakārayet |
aśvinī revatī cāpi mṛgā mūlā punarvasuḥ || 15 ||
[Analyze grammar]

puṣyā hastā tathā jyeṣṭhā prasthāne śreṣṭhatāpradāḥ |
hastyādipañcaṛkṣāṇi hyuttarātrayamityapi || 16 ||
[Analyze grammar]

aśvinī rohiṇī puṣyā dhaniṣṭhā ca punarvasuḥ |
vastraprāvaraṇe śreṣṭhā saubhāgyavardhakā api || 17 ||
[Analyze grammar]

kṛttikā bharaṇyaśleṣā maghā mūlā viśākhinī |
tisraḥ pūrvā adhovaktrā adhaḥkāryāṇi tatra vai || 18 ||
[Analyze grammar]

vāpīkūpataḍāgādibhūmikhanipragahvaram |
devāgārasya khananaṃ nidhānakhananaṃ tṛṇam || 19 ||
[Analyze grammar]

gaṇitaṃ jyotiṣārambhaṃ khanibilapraveśanam |
kuryāttānyeva siddhyanti cādhaḥkāryāṇi sarvathā || 20 ||
[Analyze grammar]

revatī cāśvinī citrā svātī hastā punarvasuḥ |
anurādhā mṛgo jyeṣṭhā hyetāḥ pārśvamukhā matāḥ || 21 ||
[Analyze grammar]

gajoṣṭrā'śvabalīvardadamanaṃ mahiṣasya goḥ |
bījānāṃ vapanaṃ kuryānnāvādīnāṃ pravāhaṇam || 22 ||
[Analyze grammar]

cakrayantrarathānāṃ ca gamanaṃ cā''gamādikam |
rohiṇyārdrā tathā puṣyā dhaniṣṭhā cottarātrayam || 23 ||
[Analyze grammar]

śatabhīṣā śravaṇaṃ ca nava tūrdhvamukhā matāḥ |
āsu rājyābhiṣekaṃ ca paṭṭabandhaṃ prakārayet || 24 ||
[Analyze grammar]

ūrdhvamukhānyucchritāni sarvāṇyetāsu kārayet |
caturthī tvaśubhā ṣaṣṭhī cāṣṭamī navamī tathā || 25 ||
[Analyze grammar]

amāvāsyā pūrṇimā ca dvādaśī ca caturdaśī |
atha śubhā pratipattu kṛṣṇā budhe dvitīyakā || 26 ||
[Analyze grammar]

tṛtīyā maṃgalayuktā caturthī śanivāsare |
gurau tu pañcamī ṣaṣṭhī śubhā maṃgalaśukrayoḥ || 27 ||
[Analyze grammar]

saptamī budhasomasthā'ṣṭamī maṃgalasūryagā |
navamī somavārasthā daśamī guruvārikā || 28 ||
[Analyze grammar]

ekādaśī guruvyāptā dvādaśī budhavāsare |
trayodaśī śukrabhaumau śanau śreṣṭhā caturdaśī || 29 ||
[Analyze grammar]

paurṇamāsyapyamāvāsyā śreṣṭhā bodhyā bṛhaspatau |
dvādaśīṃ dahati sūryaḥ śaśī tvekādaśī dahet || 30 ||
[Analyze grammar]

bhaumo dahecca daśamīṃ navamīṃ tu budho dahet |
gururdahati cāṣṭamīṃ saptamīṃ bhārgavo dahet || 31 ||
[Analyze grammar]

śanaiścaro dahetṣaṣṭhīṃ gamanaṃ cāsu nāsti vai |
pratipannavamīṣveva caturdaśyaṣṭamīṣu ca || 32 ||
[Analyze grammar]

budhavāre ca prasthānaṃ dūrataḥ parivarjayet |
meṣe karkaṭake ṣaṣṭhī kanyāyāṃ mithune'ṣṭamī || 33 ||
[Analyze grammar]

vṛṣe kuṃbhe caturthī ca dvādaśī makare tule |
daśamī vṛścike siṃhe dhanurmīne caturdaśī || 34 ||
[Analyze grammar]

etā dagdhā na gantavyaṃ dehijīvādimānavaiḥ |
viśākhātrayamāditye pūrvāṣāḍhātraye śaśī || 349 ||
[Analyze grammar]

dhaniṣṭhātritayaṃ bhaume budhe tu revatītrayam |
rohiṇyāditrayaṃ gurau śukre puṣyatrayaṃ rame || 36 ||
[Analyze grammar]

śanaiścare varjayecca tūttarāphālgunītrayam |
eṣa autpātiko yogo mṛtyurogādikārakaḥ || 37 ||
[Analyze grammar]

mūle'rkaḥ śravaṇe candraḥ proṣṭhapadyuttare kujaḥ |
kṛttikāsu budhaścaiva gurau lakṣmi punarvasuḥ || 38 ||
[Analyze grammar]

pūrvaphālgunikā śukre svātiścaiva śanaiścare |
ete hyamṛtayogāḥ syuḥ sarvakāryaprasādhakāḥ || 39 ||
[Analyze grammar]

viṣkaṃbhe ghaṭikāḥ pañca śūle sapta prakīrtitāḥ |
ṣaḍgaṇḍe cātigaṇḍe ca nava vyāghātavajrayoḥ || 40 ||
[Analyze grammar]

vyatīpāte parīghe ca vaidhṛte ca dine dine |
varjanīyā mṛtyuyogā hyete kāryavināśakāḥ || 41 ||
[Analyze grammar]

haste'rkaśca guruḥ puṣye hyanurādhābudhe śubhā |
rohiṇī tu śanau śreṣṭhā some ca śatabhīṣaṇā || 42 ||
[Analyze grammar]

śukre tu revatī śreṣṭhā hyaśvinī maṃgale śubhā |
ete te siddhiyogāḥ syuḥ sarvadoṣavināśakāḥ || 43 ||
[Analyze grammar]

bhārgave bharaṇī cāpi some citrā tu padmaje |
bhaume caivottarāṣāḍhā dhaniṣṭhā tu budhe yadā || 44 ||
[Analyze grammar]

gurau śatabhiṣā cāpi śukre vai rohiṇī tathā |
śanau tu revatī cāpi viṣayogā hi te matāḥ || 45 ||
[Analyze grammar]

puṣyaḥ punarvasuścaiva revatī cāpi citrikā |
śravaṇā ca dhaniṣṭhā ca hastā'śvinī mṛgā tathā || 46 ||
[Analyze grammar]

śatabhīṣā cāpi yogyā jātakarmādikarmaṇām |
viśākhā cottarā tisro maghā''rdrā bharaṇī tathā || 47 ||
[Analyze grammar]

aśleṣā kṛttikā caitāḥ prasthāne maraṇapradāḥ |
ṣaḍāditye daśā bodhyāḥ some pañcadaśa smṛtāḥ || 48 ||
[Analyze grammar]

aṣṭau tu maṃgale bodhyā budhe saptadaśa smṛtāḥ |
śanaiścare daśa bodhyā gurāvekonaviṃśatiḥ || 49 ||
[Analyze grammar]

rāhau dvādaśavarṣāṇi hyekaviṃśatirbhārgave |
raverdaśā duḥkhadā syādudveganṛpanāśakṛt || 50 ||
[Analyze grammar]

vibhūtidā somadaśā sukhamiṣṭānnadā tathā |
duḥkhapradā bhaumadaśā rājyādeḥ syād vināśinī || 51 ||
[Analyze grammar]

divyastrīdā budhadaśā rājyadā koṣavṛddhidā |
śanerdaśā rājyanāśabandhuduḥkhakarī bhavet || 52 ||
[Analyze grammar]

gurordaśā rājyadā syāt sukhadharmādidāyinī |
rāhordaśā rājyanāśavyādhidā duḥkhadā bhavet || 53 ||
[Analyze grammar]

hastyaśvadā śukradaśā rājyastrīlābhadā bhavet |
meṣamaṃgārakakṣetraṃ vṛṣaṃ śukrasya kīrtitam || 54 ||
[Analyze grammar]

mithunasya budhaḥ kṣetraṃ somaḥ karkaṭakasya ca |
sūryakṣetraṃ bhavet siṃhaḥ kanyākṣetraṃ budhasya ca || 55 ||
[Analyze grammar]

bhārgavasya tulākṣetraṃ vṛściko maṃgalasya ca |
dhanurbṛhaspateḥ kṣetraṃ śanermakarakuṃbhakau || 56 ||
[Analyze grammar]

mīnaḥ suragurośceti kṣetreṣṭaṃ lābhadaṃ kraye |
paurṇamāsyādvayaṃ yatra pūrvāṣāḍhādvayaṃ bhavet || 57 ||
[Analyze grammar]

dvirāṣāḍhaḥ sa vijñeyo viṣṇuḥ svapiti karkaṭe |
aśvinī revatī citrā dhaniṣṭhā syādalaṃkṛtau || 58 ||
[Analyze grammar]

mṛgā'hikapimārjāraśvānaḥ śūkarapakṣiṇaḥ |
nakulo mūṣikaścaiva yātrāyāṃ dakṣiṇe śubhāḥ || 59 ||
[Analyze grammar]

viprakanyā śavaṃ hastī śaṃkho bherī vasundharā |
veṇuḥ strī pūrṇakumbhaśca yātrāyāṃ śubhadarśanāḥ || 60 ||
[Analyze grammar]

jambukoṣṭrakharādyāśca yātrāyāṃ vāmake śubhāḥ |
kārpāsauṣadhitailāni pakvāṃgārabhujaṃgamāḥ || 61 ||
[Analyze grammar]

muktakeśī raktamālā nagnaścā'śubhalakṣaṇāḥ |
hikkā pūrve phaladā cā'gneye santāpaśokadā || 62 ||
[Analyze grammar]

dakṣiṇe hānidā śokasantāpadā tu nirṛte |
miṣṭānnadā paścime tu vāyavye'rthapradā matā || 63 ||
[Analyze grammar]

uttare kalahā ceśāne tu mṛtyupradā bhavet |
sūryaṃ narasvarūpaṃ tu vilikhya tasya ṛkṣakam || 64 ||
[Analyze grammar]

tadāditrayamāstheyaṃ mastake trayamānane |
ekaikaṃ skandhayorbāhuyugme ca hastayornyaset || 65 ||
[Analyze grammar]

hṛdaye pañca nābhau tvekaṃ guhye caikamityapi |
ekaikaṃ jānuke śiṣṭāni tu pāde niyojayet || 66 ||
[Analyze grammar]

caraṇasthena ṛkṣeṇa tvalpāyurjāyate naraḥ |
videśagamanaṃ jānau guhyasthe paradāravān || 67 ||
[Analyze grammar]

nābhisthenā'lpasantuṣṭo hṛtsthena tu maheśvaraḥ |
pāṇisthena bhaveccauraḥ sthānabhraṣṭo bhaved bhuje || 68 ||
[Analyze grammar]

skandhasthena dhanapatirmukhe miṣṭānnamāpnuyāt |
mastake paṭṭavastrāḍhyaśceti tadṛkṣavatphalam || 69 ||
[Analyze grammar]

saptamopacayaścandraḥ śreṣṭhaḥ śukle dvitīyajaḥ |
pañcamo navamaścāpi lābhadaḥ saṃbhavatvapi || 70 ||
[Analyze grammar]

candrasya dvādaśā'vasthā bhavanti śṛṇu padmaje |
āśvinyāstu samārabhya tritriṛkṣeṣu vai daśā || 71 ||
[Analyze grammar]

sārdhadvayeṣu bodhyā prathamā tu pravāsadā |
dvitīyā hānidā cāpi tṛtīyā mṛtyudā matā || 72 ||
[Analyze grammar]

caturthī jayadā hāsyapradā tu pañcamī daśā |
ṣaṣṭhī krīḍāratidā saptamī sukhamodadā || 73 ||
[Analyze grammar]

aṣṭamī śokadā bhogapradā tu navamī daśā |
daśamī jvaradā kampapradā caikādaśī daśā || 74 ||
[Analyze grammar]

susthitidā dvādaśī ca daśātulyaṃ phalaṃ matam |
janmasthaḥ kurute tuṣṭiṃ dvitīye sukhanāśakaḥ || 75 ||
[Analyze grammar]

tṛtīye rājyasammānaṃ caturthe kalahapradaḥ |
pañcame strīpradaḥ ṣaṣṭhe dhanadhānyaprado bhavet || 76 ||
[Analyze grammar]

saptame ratipūjādo'ṣṭame prāṇasandehakṛt |
navame koṣasañcayaprado daśame siddhidaḥ || 77 ||
[Analyze grammar]

ekādaśe jayadaśca dvādaśe mṛtyudaḥ śaśī |
kṛttikādau pūrvayātrāṃ saptakṣāṇi tu saṃvrajet || 78 ||
[Analyze grammar]

maghādau dakṣiṇe gacchedanurādhādau paścime |
dhaniṣṭhādisaptasu yātrottare śreṣṭhā matā sadā || 79 ||
[Analyze grammar]

aśvinī revatī citrā dhaniṣṭhā veṣadhāraṇe |
mṛgā'śvicitrāpuṣyāśca mūlā hastā śubhāstu vai || 80 ||
[Analyze grammar]

kanyāpradāne yātrāyāṃ pratiṣṭhādiṣu karmasu |
śukracandrau tu janmasthau śubhadau sarvadā matau || 81 ||
[Analyze grammar]

candrabudhaguruśukrāḥ śubhadā vai dvitīyake |
tṛtīye bhaumamandārkaśaśāṃkāḥ śubhadā matāḥ || 82 ||
[Analyze grammar]

budhaścaturthake śreṣṭhaḥ śukragurū tu pañcamau |
candraketū tathā śreṣṭhau paccamau parikīrtitau || 83 ||
[Analyze grammar]

śaniścārkaśca bhaumaśca ṣaṣṭhe śreṣṭhā matāḥ sadā |
guruścandraḥ saptame ca budhaḥ śukrastathā'ṣṭame || 84 ||
[Analyze grammar]

navame tu guruḥ śreṣṭho daśame'rkā'rkicandrakāḥ |
ekādaśe grahāḥ sarve dvādaśe budhabhārgavau || 85 ||
[Analyze grammar]

siṃhena makaraḥ śreṣṭhaḥ kanyayā meṣa uttamaḥ |
tulayā saha mīnastu kuṃbhena saha karkaṭaḥ || 86 ||
[Analyze grammar]

dhanuṣā vṛṣabhaḥ śreṣṭho mithunena tu vṛścikaḥ |
evaṃ prītyai bhavatyeva sarvaṃ śubhaphalapradam || 87 ||
[Analyze grammar]

udayādeva cārabhya sūryo rāśau pratiṣṭhati |
ahni ṣaṭsu niśi ṣaṭsu rātrīṣu saṃpravartate || 88 ||
[Analyze grammar]

ghaṭikāḥ pañca mīne ca meṣe cāpi tathāvidhāḥ |
vṛṣe kuṃbhe catasraśca tisro mithune nakrake || 89 ||
[Analyze grammar]

pañca cāpe karkaṭe ca ṣaṭ siṃhe vṛścike tathā |
sapta tule ca kanyāyāṃ ghaṭikā parikīrtitāḥ || 90 ||
[Analyze grammar]

meṣalagne bhaved vandhyā vṛṣe bhavati kāminī |
mithune subhagā kanyā veśyā bhavati karkaṭe || 91 ||
[Analyze grammar]

siṃhe caivā'lpaputrā sā kanyāyāṃ rūpasaṃyutā |
tulāyāṃ rūpamaiśvaryaṃ vṛścike karkaśā bhavet || 92 ||
[Analyze grammar]

saubhāgyaṃ dhanuṣi syācca makare nīcagāminī |
kuṃbhe caivālpaputrā ca mīne vairāgyasaṃyutā || 93 ||
[Analyze grammar]

tulā karkaṭako meṣo makaraḥ sthiracāriṇaḥ |
pañcānano vṛṣaḥ kumbho vṛścikaśca sthirā matāḥ || 94 ||
[Analyze grammar]

kanyā dhanuśca mīnaśca mithunaṃ dvisvabhāvinaḥ |
yātrā cireṇa kartavyā praveṣṭavyaṃ sthireṇa ha || 95 ||
[Analyze grammar]

devasthāpanavaivāhyaṃ dvisvabhāvena kārayet |
nandā bhadrā jayā śreṣṭhā riktā varjyā tithiḥ sadā || 96 ||
[Analyze grammar]

nandā pratipat ṣaṣṭhī caikādaśīti tithitrayam |
bhadrā dvitīyā saptamī dvādaśīti tithitrayam || 97 ||
[Analyze grammar]

jayā'ṣṭamī tṛtīyā ca trayodaśī tithitrayam |
riktā caturthī navamī caturdaśī tithitrayam || 98 ||
[Analyze grammar]

pūrṇā pañcamī daśamī pūrṇimā tāḥ śubhā matāḥ |
budhaścaro guruḥ kṣipro mṛduḥ śukro ravirdhruvaḥ || 99 ||
[Analyze grammar]

śaniśca dāruṇo bhauma ugraḥ śaśī samo'pi ca |
carakṣipraiḥ prayātavyaṃ praveṣṭavyaṃ mṛdudhruvaiḥ || 100 ||
[Analyze grammar]

dāruṇograiśca yoddhavyaṃ vijayaḥ syānna saṃśayaḥ |
nṛpā'bhiṣeko'gnikāryaṃ somavāre praśasyate || 101 ||
[Analyze grammar]

some tule prayāṇaṃ ca gṛhaṃ ca bhavanādikam |
saināpatyaṃ śauryayuddhaṃ śastrābhyāsaḥ kuje śubhaḥ || 102 ||
[Analyze grammar]

siddhikāryaṃ ca mantraśca yātrā ceti budhe śubhāḥ |
paṭhanaṃ devapūjā ca vastrādyābharaṇaṃ gurau || 103 ||
[Analyze grammar]

kanyādānaṃ gajārohaḥ strīsaṃgo bhārgave śubhāḥ |
sthāpyaṃ gṛhapraveśaśca gajabandhaḥ śanau śubhāḥ || 104 ||
[Analyze grammar]

ityevaṃ sarvamālakṣya kāryārambhaṃ pravartayet |
bhuktirmuktirbhaveccāpi paṭhanācchravaṇād rame || 105 ||
[Analyze grammar]

nakṣatrāṇi ca yoginyastithayo yogakā api |
daśāścāpi śakunāni hikkā sthānāni vai tathā || 106 ||
[Analyze grammar]

lagnāni ghaṭikā sarvaṃ matsvarūpaṃ vibhāvaya |
yathāpuṇyaṃ dehino vai tathā samupatiṣṭhate || 107 ||
[Analyze grammar]

ahaṃ lakṣmi smṛtastatra pūjito bhojito'pi ca |
sevito vanditaḥ prasāditaśca paricāritaḥ || 108 ||
[Analyze grammar]

karomi sarvaṃ sadbhāgyaṃ duḥsthaṃ susthaṃ karomi ca |
māṃ vijñāya ca sarvatra kāryadhvaṃso na vidyate || 109 ||
[Analyze grammar]

sarvaṃ bhaktasya saphalaṃ nāstikasya tu niṣphalam |
ātmavataḥ phalaṃ śreṣṭhaṃ cānātmanaḥ kaniṣṭhakam || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne nakṣatrayoginītithiyogadaśāśakunahikkāsthānalagnaghaṭikāviśeṣe kāryākāryaphalā'phalādinirūpaṇanāmā tripañcāśadadhikaśatatamo'dhyāyaḥ || 153 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 153

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: