Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 141 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
akṣarādhipate'nādikṛṣṇanārāyaṇeśa me |
golokādhipate kṛṣṇa vaikuṇṭheśa narāyaṇa || 1 ||
[Analyze grammar]

bhūmannavyākṛtanātha vāsudevā'mṛteśvara |
śrīpate śrīpuravāsin vratāni yāni tāni vai || 2 ||
[Analyze grammar]

kartuṃ naiva hi śakto yastasya muktiḥ kathaṃ bhavet |
striyā bālasya vṛddhasya rugṇasya paśupakṣiṇām || 3 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
mama nāmasmaraṇena tasya muktirbhaved rame |
anādiśrīkṛṣṇanārāyaṇa śrīkṛṣṇasatpate || 4 ||
[Analyze grammar]

śrīkṛṣṇa śrīpate śrīmannārāyaṇa narāyaṇa |
govinda mādhava viṣṇo svāminnareśvarā'cyuta || 5 ||
[Analyze grammar]

harikṛṣṇa nīlakaṇṭha mahālakṣmīsukhāvaha |
bālakṛṣṇa dayāsindho śrīmadgopālanandana || 6 ||
[Analyze grammar]

kaṃbharāśrīnandana tvamaśvapaṭṭasaro'dhipa |
kuṃkumavāpikātīrthakṛtāvāsa hṛdi sthita || 7 ||
[Analyze grammar]

rāma śrīpuṇḍarīkākṣa brahmapriyāpate vibho |
haripriyādhinātha tvaṃ rakṣa mokṣaya bandhanāt || 8 ||
[Analyze grammar]

ityevaṃ mama nāmnāṃ vai kīrtanaṃ mokṣadaṃ bhavet |
athāpi mama vāsasya kṣetrasyā'kṣarasaṃjñinaḥ || 9 ||
[Analyze grammar]

aśvapaṭṭasarasaśca kuṃkumavāpikābhuvaḥ |
tīrthasyā'sya ca māhātmyaṃ śṛṇuyācca gṛṇīta ca || 10 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ śṛṇvīta vai kathāḥ |
ślokānāṃ lakṣamekaṃ ca tadūrdhvaṃ pañcaviṃśatiḥ || 11 ||
[Analyze grammar]

sahasrāṇīti śṛṇuyāt sapādalakṣasaṃhitām |
dharmārthakāmamokṣecchāpūrikāṃ bhuktimuktidām || 12 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo'haṃ saṃhitātmakaḥ |
dvitīyenā''gamenaiva rūpeṇā'smi sthito bhuvi || 13 ||
[Analyze grammar]

jīvalokeṣu sarvatreśvaralokeṣu vai tathā |
akṣare'pi saṃhitātmā sthito'smi śabdamūrtikaḥ || 14 ||
[Analyze grammar]

adhyāyaṃ vā prakaraṇaṃ santānaṃ ślokameva vā |
yaḥ paṭhiṣyati bhūtātmā muktātmā sa bhaviṣyati || 15 ||
[Analyze grammar]

śroṣyati sthiracittātmā brahmātmā sa bhaviṣyati |
vācakaṃ ye namasyanti me bhaviṣyanti pāvanāḥ || 16 ||
[Analyze grammar]

pūjāṃ cā'sya kariṣyanti te yāsyanti divaṃ param |
lomaśasyāśramaḥtīrthaṃ gatvā vatsyanti ye'niśam || 17 ||
[Analyze grammar]

teṣāṃ bhuktistathā muktiḥ kṛpayā me karaṃ gatā |
arkavarṇavimānena prayāsyanti parā'kṣaram || 18 ||
[Analyze grammar]

praśaṃsāṃ ye kariṣyanti te yāsyanti śriyāḥ puram |
nāryastīrthaṃ kariṣyanti yāsyanti lalitāpuram || 19 ||
[Analyze grammar]

nārāyaṇyā śriyā sākaṃ modiṣyante'kṣare hi tāḥ |
śivarājyā tathā lakṣmyā sākaṃ sthāsyanti dhāmani || 20 ||
[Analyze grammar]

kṛṣṇaṃ kāntaṃ ca māṃ labdhvā modiṣyante nirantaram |
ahaṃ tīrthaṃ paraṃ lakṣmi tvaṃ tīrthaṃ mama sadṛśam || 21 ||
[Analyze grammar]

āvayorvāsabhūmiśca tīrthaṃ cākṣarasadṛśam |
saurāṣṭre ānartadeśe cāśvapaṭṭasaro'bhitaḥ || 22 ||
[Analyze grammar]

bhadrāvatyā dakṣiṇe ca śatruṃjayāyāḥ paścime |
raivatādreḥ pūrvabhāge vyāghryāraṇyottarakṣitau || 23 ||
[Analyze grammar]

śatakrośapravistāravartulakṣetrameva me |
mokṣadaṃ pāpahaṃ lakṣmi puruṣārthasamastadam || 24 ||
[Analyze grammar]

aśvapaṭṭasaraḥsnātā divaṃ mokṣaṃ prayānti vai |
maṇḍalaṃ kuṃkumavāpīkṣetrātmakaṃ harirhyaham || 25 ||
[Analyze grammar]

rakṣāmi sarvathā devairmuktairīśānakoṭibhiḥ |
kuṃkumavāpikābadrīṃ rakṣāmyahaṃ priyāṃ mama || 26 ||
[Analyze grammar]

tāṃ smaran pāpadāhe vai śakto bhavati mānavaḥ |
darśanāt tadbadaryāstu nāmasaṃkīrtanādapi || 27 ||
[Analyze grammar]

mṛttikālaṃbhanāttasyā naraḥ pāpātpramucyate |
yojanānāṃ sahasreṣu badaryāḥ smaraṇānnaraḥ || 28 ||
[Analyze grammar]

nārī vā bālabhāvo vā labhate paramāṃ gatim |
badarīpatrapuṣpāṇāṃ sparśād bhadrāṇi vindate || 29 ||
[Analyze grammar]

avagāhya ca pītvā tu punātyāsaptamaṃ kulam |
manasā cintayan badrīṃ kāmānāpnoti puṣkalān || 30 ||
[Analyze grammar]

kuṃkumavāpikāṃ gatvā badrīśrīsamaśobhitām |
brahmacārī vasenmāsaṃ pitṝn devāṃśca tarpayet || 31 ||
[Analyze grammar]

īpsitāṃllabhate kāmān yatra yatra sa jāyate |
devadānavagandharvā ṛṣayaḥ siddhacāraṇāḥ || 32 ||
[Analyze grammar]

badrīṃ dṛṣṭvā jalaṃ pītvā prayātā dhāma me'kṣaram |
ārtānāṃ ca daridrāṇāṃ niścitavyavasāyinām || 33 ||
[Analyze grammar]

kuṃkumavāpikābadrītulyaṃ cānyanna mokṣadam |
vyādhito yadi vā dīno vṛddho badrīniṣevaṇāt || 34 ||
[Analyze grammar]

badaryāḥ sannidhau yadvā prāṇāṃstyajettu daivataḥ |
dīptakāñcanavarṇābhaivimānaiḥ sūryasannibhaiḥ || 35 ||
[Analyze grammar]

kṛṣṇadhāmāni yātyeva modate śāśvatīḥ samāḥ |
īpsitān labhate sarvān kāmān bhogyādisaṃbhṛtān || 36 ||
[Analyze grammar]

sarvaratnamayairdivyairnānādhvajasamāyutaiḥ |
vimānaiścāṃganākīrṇairmodate śāśvate pade || 37 ||
[Analyze grammar]

sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī |
sarvarasāśca kṣitayastatra loke mahīyate || 38 ||
[Analyze grammar]

badarīṃ smaramāṇo'pi tathā kuṃkumavāpikām |
prāṇaṃ tyaktvā brahmalokaṃ prayātyeva parātparam || 39 ||
[Analyze grammar]

karmaṇā manasā vācā dharmasatyāvalambanaḥ |
kuṃkumavāpikākṣetre yastu gāṃ samprayacchati || 40 ||
[Analyze grammar]

suvarṇamaṇimuktāśca dhanaṃ dhānyaṃ tathā'mbaram |
svakārye pitṛkārye ca devā'rhaṇe'pi vā'rpayet || 41 ||
[Analyze grammar]

anantaguṇitaṃ tasya sampadyate'kṣare sthale |
gavāṃ śatasahasrebhyo dadyādekāṃ payasvinīm || 42 ||
[Analyze grammar]

putrān dāsāṃstathā bhṛtyān gaurdattā'traiva tārayet |
kuṃkumavāpikākṣetre yastu kanyāṃ prayacchati || 43 ||
[Analyze grammar]

vivāhavidhinā tasya dhāmni puṇyamanantakam |
śrīkṛṣṇasya maṇiścāyaṃ saurāṣṭro nityavigrahaḥ || 44 ||
[Analyze grammar]

pralaye'pi na nāśo'sya mama vāsena padmaje |
aśvapaṭṭasarasyeva rājasūyāśvamedhayoḥ || 45 ||
[Analyze grammar]

snātvā phalaṃ labhyate vai śāśvataṃ cā'punarbhavam |
daśatīrthasahasrāṇi ṣaṣṭikoṭyastathā rame || 46 ||
[Analyze grammar]

vasanti tāni sarvāṇi mama vāsātmake'tra tu |
svarṇanārīpradātā'tra svargago jāyate tataḥ || 47 ||
[Analyze grammar]

urvaśīsadṛśīnāṃ tu kanyānāṃ labhate śatam |
madhye nārīsahasrāṇāṃ bahūnāṃ sa patirbhavet || 48 ||
[Analyze grammar]

aśvapaṭṭasaro yatra siddhakṣetraṃ hi tanmama |
tatrā'valuṇṭhya pāpātmā jāyate paṃktipāvanaḥ || 49 ||
[Analyze grammar]

pavitrāṇāṃ pavitraṃ ca maṃgalānāṃ sumaṃgalam |
mokṣadānāṃ mokṣadaṃ ca kuṃkumavāpikāsthalam || 50 ||
[Analyze grammar]

sarasaścottare bhāge pātālādakṣayā''pagā |
śvetadvīpamahāgaṃgā lakṣmīnārāyaṇeritā || 51 ||
[Analyze grammar]

vahatyantarjale śvetā bhuktimuktipradāyinī |
viṣṇupadī svayaṃ svargādadṛśyā'tra nimīlati || 52 ||
[Analyze grammar]

brahmahradaśca me pādānnityaṃ taṭāgago'sti ca |
sudhāsarid divaḥ sthānād vāriṣvasya pravartate || 53 ||
[Analyze grammar]

amarāstena sarve vai vartante'śvasaraḥkṣitau |
anāśakaphalaṃ cātra labhate tīrthakṛjjanaḥ || 54 ||
[Analyze grammar]

māsamekaṃ tu yaḥ snāyādaśvapaṭṭasarojale |
mucyate sarvapāpebhyaḥ sa gacchetparamaṃ padam || 55 ||
[Analyze grammar]

ajñānena tu yasyeha tīrthayātrādikaṃ bhavet |
sarvakāmasamṛddhe sa svargaloke mahīyate || 56 ||
[Analyze grammar]

hyekadā lomaśo devo yayau prayāgabhūtalam |
prayāgastatra nāsīdvai bharadvājo'bhavanmuniḥ || 57 ||
[Analyze grammar]

bharadvājāya cā'pṛcchallomaśastīrtharājakaḥ |
kva yāto'dya mune tasya darśanaṃ me na jāyata || 58 ||
[Analyze grammar]

bharadvājastadā prāha kuṃbhayogena mānavaiḥ |
mahāpāpātipāpāni snātvā'rpitāni yāni tu || 59 ||
[Analyze grammar]

tāni kṣālayituṃ yātaḥ prayāgo'śvasarovaram |
yatra kuṃkumavāpīti tīrthaṃ lakṣmīḥ svayaṃ sthitā || 60 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo yatra vasatyapi |
tatra gataḥ prayāgo'sti paśya cāyāsyati drutam || 61 ||
[Analyze grammar]

lomaśastatra vāṭaṃ ca dṛṣṭvā muhūrtamāvasat |
prayāgastāvadāyāto vidhūyā'ghāni sarvathā || 62 ||
[Analyze grammar]

lomaśastaṃ prapūjyaiva yayau badarikāvanam |
tatra nā''sīddhi badarī divyā nārāyaṇāśrayā || 63 ||
[Analyze grammar]

nā''lokitā lomaśena tadā tanuṛṣiḥ svayam |
pṛṣṭhaḥ kva badarīyātrā kadā cāpyāgamiṣyati || 64 ||
[Analyze grammar]

tanuḥ prāha gatā cāste saurāṣṭre'śvasarovaram |
kuṃkumavāpikākṣetre śrīpatiṃ puruṣottamam || 65 ||
[Analyze grammar]

prāṇapatiṃ sevayituṃ bālakṛṣṇaṃ priyaṃ prabhum |
kanyārūpā vartate sā brahmapriyāsu śobhanā || 66 ||
[Analyze grammar]

vadhūrbhūtvā harerdāsī lakṣmyā saha virājate |
tāpasī sā kvacittatra kuṃkumavāpikātaṭe || 67 ||
[Analyze grammar]

badarīvṛkṣarūpeṇa vartate muktakoṭikā |
dīrghikāyā uparyaiva vimānaṃ vai vitanvatī || 68 ||
[Analyze grammar]

uttare bhūtale cāste yacchākhā dīrghikopari |
vartante chatrarūpā vai śrīkṛṣṇapreritā sadā || 69 ||
[Analyze grammar]

viśālākṣī hareḥ patnī yā sā tatra virājate |
badarī sā svayaṃ yā'tra sā tatra rājate mune || 70 ||
[Analyze grammar]

rūpāntareṇa cātrāpi vartate bhagavatkṛte |
harernivāsavelāyāṃ chāyāpradā'tra jāyate || 71 ||
[Analyze grammar]

seyaṃ madhyāhnavelāyāmatrāgamiṣyati drutam |
evaṃ tanormaharṣervai jñātvā śrīlomaśo muniḥ || 72 ||
[Analyze grammar]

tasthāvāmadhyadivasaṃ kanyā sā badarī satī |
tūrṇaṃ vyomapathenāpyāyātā badarikā''bhavat || 73 ||
[Analyze grammar]

lomaśastāṃ prapūjyaiva tadadhaḥ śrīnarāyaṇam |
prapūjyaiva yayau bālakṛṣṇasarovaraṃ mahat || 74 ||
[Analyze grammar]

mānasaṃ ca saraḥ snātvā vyomnā saurāṣṭramāyayau |
niścitaṃ ca tataḥ kṛtvovāsa nityaṃ mamālaye || 75 ||
[Analyze grammar]

aśvapaṭṭasarobhūmau māhātmyaṃ pravidan kṣiteḥ |
badarī sā mahālakṣmīrnārāyaṇena vai mayā || 76 ||
[Analyze grammar]

nityaṃ sthātuṃ samājñaptā vartate dīrghikātaṭe |
kālāntare dṛśyarūpā'pyadṛśyā'pi bhaviṣyati || 77 ||
[Analyze grammar]

bhaktānāṃ samavāye tu punardṛśyā bhaviṣyati |
brahmapriyāstathā'nyāśca badarīrūpadhārikāḥ || 78 ||
[Analyze grammar]

dīrghikāsahasakhyastu bhūtvā tajjalavṛttayaḥ |
dṛśyāstatra bhaviṣyanti riktā bhūmirna jāyate || 79 ||
[Analyze grammar]

haripriyāstathā devyo vartante cātra vallikāḥ |
anārakalikānāmnī dāḍimīrūpadhāriṇī || 80 ||
[Analyze grammar]

uttejinī mama patnī ciñcārūpeṇa vartate |
snehilī subhagā ceti hīṅgudīdvayamasti ca || 81 ||
[Analyze grammar]

jāmbuvatī mama patnī jāmbikā tatra vartate |
rāviṇī gāyikā tatra rāvaṇikā'pi vartate || 82 ||
[Analyze grammar]

evamanyā mama kāntāḥ sakhyastāsāṃ tathā'parāḥ |
dugdhikānāmavallī ca kanyakā tatra vartate || 83 ||
[Analyze grammar]

puṣpikā hyudyānarūpā bahvyaḥ santi drumālikāḥ |
sevante māṃ sadā muktānikā divyasuvigrahāḥ || 84 ||
[Analyze grammar]

kvacittā vṛkṣavallyaśca kvacit kāntāḥ suvigrahāḥ |
kvacid dṛśyā bhavantyevā'dṛśyāḥ kvacid bhavantyapi || 85 ||
[Analyze grammar]

kvacinme śayane santi kvacinme vai gajāsane |
kvacinme vyomayāne tā viharanti mayā saha || 86 ||
[Analyze grammar]

kvacit pārśve rāsabhūmau kvacinme maṇḍape'pi ca |
kvacinme hṛdaye līnā bhavantyānandabhakṣikāḥ || 87 ||
[Analyze grammar]

ekarasyaṃ kvacitprāptā modante mattadātmikāḥ |
bhojane krīḍane pāne pṛthag bhavanti sevane || 88 ||
[Analyze grammar]

lakṣmi yathā vartase tvaṃ hṛdi pārśve ca sannidhau |
tathā tā mama vartante tvādṛśāḥ kamalāḥ śubhāḥ || 89 ||
[Analyze grammar]

tāsāṃ yatra nivāso'sti sā bhūmiścā'kṣaraṃ mama |
sarvatīrthottamaṃ lakṣmi tīrthamūrdhanyamuttamam || 90 ||
[Analyze grammar]

kuṃkumavāpikātīrthaṃ kalpe kalpe surāṣṭrake |
madicchayā bhavatyeva brahmāṇḍādau mayā kṛtam || 91 ||
[Analyze grammar]

surāṣṭraṃ tava rājyaṃ ca svatantraṃ dvīpakalpake |
kṛṣṇabhūmiḥ kṛṣṇatulyā kārṣṇī sā matsvarūpiṇī || 92 ||
[Analyze grammar]

mokṣadvāravatī bhūmiryuge yuge'pi pāvanī |
subhadrā bhadrikānāmnī nadī yatrā'sti matkṛtā || 93 ||
[Analyze grammar]

yajjalasya smaraṇācca sparśanāt kaṇabhakṣaṇāt |
pāpanāśo bhavatyeva svargaṃ tathā'kṣaraṃ vrajet || 94 ||
[Analyze grammar]

mamā'rdhasya narasyāpi mama viyogini kṣaṇe |
yadaiśvaryāṇi līyante luṭyante strīvibhūtayaḥ || 95 ||
[Analyze grammar]

dasyubhiśca tadā bhadrā subhadrā sariduttamā |
narapatnī mahattīrthasvarūpā vartate jale || 96 ||
[Analyze grammar]

snātṝṇāṃ bhadradā nityaṃ sarvabhadraprakāriṇī |
kāryarūpā nadī cāste mūrtiḥ śrīpuruṣottame || 97 ||
[Analyze grammar]

divyarūpā badaryāṃ ca santuṣṭā ca svasā mama |
muktānikā mama dhāmni pañcarūpā pravartate || 98 ||
[Analyze grammar]

sāgarāḥ sāgaratulyasarāṃsi saritastathā |
puṇyāḥ kuṃkumavāpyāṃ me vartante brahmarūpikāḥ || 99 ||
[Analyze grammar]

sarve vedāśca yajñāśca mūrtimanto'kṣare'tra vai |
maharṣayaḥ pitaraśca siddhāśca sādhavo'malāḥ || 100 ||
[Analyze grammar]

satyaḥ sādhvyaścakradharyaścakradharāśca pārṣadāḥ |
māmanādimupāsante śrīkṛṣṇaṃ puruṣottamam || 101 ||
[Analyze grammar]

siddhikṣetraṃ mahaccaitaddhāmakṣetraṃ parātparam |
idaṃ dhanyamidaṃ svargyamidaṃ satyamidaṃ sukham || 102 ||
[Analyze grammar]

idaṃ puṇyamidaṃ dharmyaṃ pāvanaṃ kārṣṇyamuttamam |
śrutvāpyetattīrthatīrthaṃ nākapṛṣṭhe sumodate || 103 ||
[Analyze grammar]

jātismaratvaṃ labhate sarvasmaratvamityapi |
traikālikaṃ pravetti yat sārvajñyaṃ cāpi vindati || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne kuṃkumavāpikātīrthasmaraṇadarśanādibhirapi pāpināṃ mokṣaṇamiti nirūpaṇanāmaikacatvāriṃśadadhikaśatatamo'dhyāyaḥ || 141 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 141

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: