Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 139 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
āgatānāṃ hi śokānāmapanodārthameva yat |
vrataṃ syāttatkathayā'tra dayayā me hare prabho || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
puṇye cāśvayuje māsi śukle dvādaśikāvratam |
śokanāśārthamevā'sti viśokadvādaśīvratam || 2 ||
[Analyze grammar]

daśamyāṃ laghubhug bhūtvā pṛthvīśayanamācaret |
brahmacārī bhaveccāpi prātarutthāya māṃ smaret || 3 ||
[Analyze grammar]

snātvā sampūjayenmāṃ caikādaśyāṃ vratamācaran |
nirāhāraḥ phalāhāraścaikabhojī ca vā bhavet || 4 ||
[Analyze grammar]

aśokalalitāṃ svarṇamayīṃ śrīkṛṣṇaśobhitām |
kārayitvā pūjayitvā bhojayitvā gajāsane || 5 ||
[Analyze grammar]

svāpayejjāgaraṃ kuryānmaṇḍape kadalīkṛte |
dvādaśyāṃ prātarutthāya snātvā saṃpūjayetpunaḥ || 6 ||
[Analyze grammar]

snānaṃ sarvauṣadhaiḥ kuryāt pañcagavyajalairapi |
pītāmbaradharo lakṣmīṃ pūjayecchrīśamutpalaiḥ || 7 ||
[Analyze grammar]

viśokāyai namaḥ pādau varadāyai tu jaṅghayoḥ |
jānvoḥ śriyai namaścāpi sakthnorabdhijayoṣite || 8 ||
[Analyze grammar]

gupte viśokakartryai ca kaṭyāṃ māyai namo namaḥ |
udare poṣayitryai ca namo bhāyai ca pārśvayoḥ || 9 ||
[Analyze grammar]

nābhau namaḥ sarvadhartryai hṛdaye'rdhāśriyai namaḥ |
kaṇṭhe vāṇyai namo vakṣaḥsthale kāntāśriyai namaḥ || 10 ||
[Analyze grammar]

bāhvornamo rakṣayitryai lalitāyai tu hastayoḥ |
cāndryai mukhe namaścāpi kamalāyai tu netrayoḥ || 11 ||
[Analyze grammar]

nāsāyāṃ surabhidevyai lalāṭe mohinīśriyai |
karṇayorvyāpikāyai te namo mūrdhni mahāśriyai || 12 ||
[Analyze grammar]

maṇḍale sthaṇḍile lakṣmīpratimāsannidhau harim |
svarṇamūrtiṃ pūjayecca śrīpatiṃ māṃ viśokinam || 13 ||
[Analyze grammar]

namo'nādikṛṣṇanārāyaṇāya pādayornamaḥ |
namaḥ kṛṣṇāya kāntāya jaṃghayoste namo namaḥ || 14 ||
[Analyze grammar]

namaḥ śrīvāsudevāya jānvoste ca namo namaḥ |
namo nārāyaṇāyeti sakthnoste bhagavannamaḥ || 15 ||
[Analyze grammar]

namaścānandarūpāya meḍhre te ca namo namaḥ |
namaḥ kaṭyāṃ naranārāyaṇāya te namo namaḥ || 16 ||
[Analyze grammar]

udare te namo viśvaṃbharāya bhagavannamaḥ |
pārśvayoḥ rāmakṛṣṇābhyāṃ namo namaḥ namo namaḥ || 17 ||
[Analyze grammar]

nābhau te padmanābhāya hṛdaye haṃsayogine |
kaṇṭhe te nīlakaṇṭhāya vakṣasi brahmaṇe namaḥ || 18 ||
[Analyze grammar]

bāhvoścakradharāyā'pi karayoḥ śaṃkhadhāriṇe |
mukhe rūpābhirūpāya netrayoḥ kamalākṣiṇe || 19 ||
[Analyze grammar]

nāsāyāṃ sarvagandhāya lalāṭe gururūpiṇe |
karṇayoḥ śrutikartre te namo mūrdhni śikhāvate || 20 ||
[Analyze grammar]

ityabhyarcyā'pi govindaṃ phalamālyānulepanaiḥ |
śūrpaṃ saṃsthāpya purato lakṣmīṃ māṃ tatra sannyaset || 21 ||
[Analyze grammar]

namo mokṣapramodānāṃ dātṛbhyāṃ sarvasampadām |
namaḥ śokaparihārakartṛbhyāṃ sarvadā namaḥ || 22 ||
[Analyze grammar]

viśokau duḥkhanāśāya viśokau varadau ca me |
viśokau mama sampattyai viśokau sarvasiddhaye || 23 ||
[Analyze grammar]

bhavatāṃ mama śokānāṃ sarveṣāṃ nāśakau prabhū |
śuklāmbaraiḥ samāveṣṭya śūrpaṃ sampūjayet phalaiḥ || 24 ||
[Analyze grammar]

vastrairnānāvidhaistadvat suvarṇakamalena ca |
pūjayitvā bhojayecca dugdhapākādikaṃ śubham || 25 ||
[Analyze grammar]

trikālaṃ pūjayeccāpi kamalairbhojayedapi |
rajanyāṃ ca vratī śītaṃ darbhodakaṃ pibecchuci || 26 ||
[Analyze grammar]

tatastu jāgaraṃ gītanṛtyavādyānvitaṃ caret |
prātaḥ prapūjayellakṣmīmaśokāṃ śrīpatiṃ tathā || 27 ||
[Analyze grammar]

dampatīṃ pūjayeccāpi viprāṇāṃ vidhinā tataḥ |
vastrabhūṣābhojyapātraśṛṃgāraśāṭikā diśet || 28 ||
[Analyze grammar]

dhanadānāni ratnānāṃ dhenūnāmarpaṇāni ca |
yathāśakti prakuryācca bhojayed bālabālikāḥ || 29 ||
[Analyze grammar]

sādhūn sādhvīrbhojayecca dadyādannāni sarvataḥ |
parihāraṃ prakuryācca dakṣiṇaḥ pradiśettathā || 30 ||
[Analyze grammar]

anena vidhinā kuryād viśokālalitāvratam |
viśokādvādaśīrūpaṃ śokā naśyanti tasya vai || 31 ||
[Analyze grammar]

dhenudānaṃ sopadhānaśayyādānaṃ dhanārpaṇam |
prakuryācca lalitāśrīlakṣmīṃ stuvīta bhāvataḥ || 32 ||
[Analyze grammar]

yathā na lakṣmīḥ sampacca māṃ parityajya gacchati |
tathā surūpatā''rogyamaśokaḥ santu me sadā || 33 ||
[Analyze grammar]

yathā bhaktirbhavedagryā śrīkṛṣṇavallabhe mama |
yathā kṛṣṇo bālakṛṣṇaḥ salakṣmīko mama gṛhe || 34 ||
[Analyze grammar]

sadā vasettathā śūrpalakṣmīdānaṃ karomi ca |
suvarṇakamalaṃ ramyaṃ karavīraṃ ca kuṃkumam || 35 ||
[Analyze grammar]

ketakīṃ sinduvāraṃ ca mallikāṃ kesaraṃ tathā |
kajjalaṃ cā'laktakaṃ ca candanaṃ ca kadambakam || 36 ||
[Analyze grammar]

rañjanaṃ gandhitailaṃ ca gandhasāraṃ dadāmi ca |
sarvaśṛṃgārapuṣpāṇi dadāmi saukhyahetave || 37 ||
[Analyze grammar]

paṭhanācchravaṇāccāpi smaraṇātkaraṇādapi |
bhuktirmuktirbhavedeva viśokalalitāvratāt || 38 ||
[Analyze grammar]

atha kṛṣṇalālanākhyaṃ vrataṃ vacmi ca te rame |
vibhūtayo bhavantyeva kṛṣṇalālanasadvratāt || 39 ||
[Analyze grammar]

kārtike caitrake vaiśākhake mārge ca phālgune |
āṣāḍhe śuklake dinatrayātmakaṃ vrataṃ tvidam || 40 ||
[Analyze grammar]

sulaghubhug daśamyāṃ tu rātrau śīlavratī bhavet |
kṛtvā sāyantanīṃ pūjāṃ gṛhṇīyānniyamaṃ vratī || 41 ||
[Analyze grammar]

ekādaśyāṃ nirāhāraṃ kariṣye'haṃ vrataṃ tviti |
namo nārāyaṇāyeti prātarutthāya cintayet || 42 ||
[Analyze grammar]

snātvaikādaśikāprātarmaṇḍape pūjayet prabhum |
anādiśrīkṛṣṇanārāyaṇaṃ māṃ puruṣottamam || 43 ||
[Analyze grammar]

śuklapuṣpākṣatavārikuṃkumacandanādibhiḥ |
namo vibhūtaye pādau namo'śokāya jānunī || 44 ||
[Analyze grammar]

namaḥ kṛṣṇayetyūrū ca viśvamūrte namaḥ kaṭim |
kandarpāya namo meḍhraṃ phalaṃ nārāyaṇāya ca || 45 ||
[Analyze grammar]

dāmodarāyetyudaraṃ vāsudevāya ca stanau |
mādhavāyetyuro viṣṇoḥ kaṇṭhamutkaṇṭhine namaḥ || 46 ||
[Analyze grammar]

śrīdharāya mukhaṃ keśān keśavāyeti mastakam |
pṛṣṭhaṃ śārṅgadharāyeti śravaṇau śrutivedine || 47 ||
[Analyze grammar]

haraye śaṃkhacakrāsigadājalajapāṇaye |
śiraḥ sarvātmane tasmai nama ityabhipūjanam || 48 ||
[Analyze grammar]

matsyamutpalasaṃyuktaṃ haimaṃ kṛtvā tu śaktitaḥ |
udakuṃbhe nyasettacca dāne prapūjya vai diśet || 49 ||
[Analyze grammar]

guḍapātraṃ tilairyuktaṃ sitavastrābhiveṣṭitam |
phalāni vividhānyeva dāne prapūjya cārpayet || 50 ||
[Analyze grammar]

ārārtrikaṃ prakuryācca vibhūtiśrīśrīkṛṣṇayoḥ |
naivedyāni vicitrāṇi prātarmadhye niśāmukhe || 51 ||
[Analyze grammar]

datvā prasvāpayeccāpi gītavāditrakotsavaiḥ |
jāgaraṇaṃ vratī kuryāt prātaḥ snātvā prapūjyet || 52 ||
[Analyze grammar]

dvādaśyāṃ prārthayeccāpi padmaṃ dadyād dvijāya tu |
udakuṃbhaṃ saratnaṃ ca gāṃ dadyād gurave tathā || 53 ||
[Analyze grammar]

yathā na mucyase kṛṣṇa sadā sarvavibhūtibhiḥ |
tathā māmuddharā'śeṣaduḥkhasaṃsārasāgarāt || 54 ||
[Analyze grammar]

śayyāṃ dadyād dhanaṃ dadyād grāmaṃ kṣetraṃ gṛhādikam |
guruṃ sampūjya vidhivad bhūṣāvastrāṇi cārpayet || 55 ||
[Analyze grammar]

adhanaḥ pūjayetpuṣpairbhojanānnaṃ diśed vratī |
anena vidhinā yastu kṛṣṇalālanasadvratam || 56 ||
[Analyze grammar]

vibhūtisampradaṃ kuryāttasyarddhayaḥ pade pade |
pāpāni tasya naśyanti pitṝṇāṃ tārayecchatam || 57 ||
[Analyze grammar]

janmanāṃ śatasāhasraṃ na śokaphalabhāg bhavet |
na tu vyādhirbhavettasya na dāridryaṃ na bandhanam || 58 ||
[Analyze grammar]

yāvad yugasahasrāṇāṃ śatamaṣṭottaraṃ bhavet |
tāvat svarge vaseccāpi bhūpatiḥ saḥ punarbhavet || 59 ||
[Analyze grammar]

vrataṃ kṛtvā harerdhāma prayātyeva na saṃśayaḥ |
sarvān kāmānaśnute ca kṛṣṇena hariṇā saha || 60 ||
[Analyze grammar]

śṛṇu lakṣmi kalpe rathantare'bhūllubdhako hyaghī |
paruṣākhyaḥ sa māṃsado durgandhaścātipāpavān || 61 ||
[Analyze grammar]

bhāryā'pyasyātiduṣṭā ca vyabhicāraparāyaṇā |
jīvahiṃsāparau tau tvekadā vane sarovarāt || 62 ||
[Analyze grammar]

padmānyādāya bahūni vikrayārthaṃ tu vaidiśam |
nagaraṃ yayatuścāpi vikrayo na vyajāyata || 63 ||
[Analyze grammar]

nirāśau tāvatā rātrau kṣudhitau śramitāvubhau |
prāsādasannidhau mārge suptau śuśruvatuḥ śanaiḥ || 64 ||
[Analyze grammar]

maṇḍape śrīhareḥ pūjāśabdān veśyākṛtān śubhān |
māghe rātrau śuklapakṣe caikādaśyāṃ varāṃganā || 656 ||
[Analyze grammar]

gaṇikā'naṃgavatīti jagau tadā sugītikāḥ |
pūjayitvā tadā rātrau dānaṃ dadau tu sā bahu || 66 ||
[Analyze grammar]

gurave sādhave vedaviprāya śayanādikam |
lavaṇācalamevāpi mūrtiṃ viṣṇostu kānakīm || 67 ||
[Analyze grammar]

dhanānyapi bahūni ca dhānyāni vividhāni ca |
alaṃkṛtya hṛṣīkeśaṃ sauvarṇāmbarapādapam || 68 ||
[Analyze grammar]

tāṃ tu dṛṣṭvā tatastābhyāmidaṃ hi pariniścitam |
imāni kamalānyatra pūjāyāṃ dadva eva ha || 69 ||
[Analyze grammar]

evaṃ bhaktyā dattavantau veśyāpi ca dhanaṃ śatam |
dātuṃ samārabhatā'pi tau tu jagrahaturna tat || 70 ||
[Analyze grammar]

dattamannaṃ bhojanārthaṃ tau tu jagrahaturna tat |
prasaṃgādupavāsasya māhātmyaṃ saṃviditya vai || 71 ||
[Analyze grammar]

jāgaraṇaṃ kṛtavantau prātardvādaśikā'bhavat |
prabhāte veśyā dattā śayyā salavaṇācalā || 72 ||
[Analyze grammar]

gṛhāṇi gurave bhaktyā viprebhyo dvādaśā'pi ca |
vastrālaṃkārasaṃyuktā gāvaśca vatsikāyutāḥ || 73 ||
[Analyze grammar]

bhojanaṃ ca suhṛnmitradīnāndhakṛpaṇaiḥ samam |
lubdhakena tathā nāryā dṛṣṭametatprapūjanam || 74 ||
[Analyze grammar]

śrīharerdvādaśikāyāṃ prasādaḥ śarkarātmakaḥ |
caraṇāmṛtasalilaṃ gṛhītaṃ ca tataḥ param || 75 ||
[Analyze grammar]

yayatuḥ svagṛhaṃ tau ca veśyāpi svagṛhaṃ gatā |
bhaktimantastrayaste vai kālena nidhanaṃ gatāḥ || 76 ||
[Analyze grammar]

puṣkaraprārpaṇāttatra keśavārpaṇasatphalāt |
vinaṣṭāśeṣapāpaśca puṇyavān lubdhakaḥ sa tu || 77 ||
[Analyze grammar]

puṣkaravāhano rājā'bhavat puṣkarakhaṇḍake |
rājño nāmnā mahākhaṇḍaḥ puṣkarākhyo'bhavat purā || 78 ||
[Analyze grammar]

bhaktyā tuṣṭena hariṇā kṛṣṇalālanasadvratāt |
vratasantuṣṭayā lakṣmyā vibhūtyā bhūbhṛte'rpitam || 79 ||
[Analyze grammar]

kamalaṃ kāñcanaṃ ramyaṃ kāmadaṃ kāmagaṃ param |
lokaiḥ samastairnagaravāsibhiḥ kamalena saḥ || 80 ||
[Analyze grammar]

vimānākhyena nākaṃ sadvīpāni vyacarannṛpaḥ |
saptamaḥ puṣkarasyā'sya dvīpaḥ puṣkaranāmakaḥ || 81 ||
[Analyze grammar]

puṣpavāhananāmā'pi puṣkarāsana ityapi |
khyātiṃ prāpa tathā rājñī nārīsahasrapūjitā || 82 ||
[Analyze grammar]

nāmnā lāvaṇyavatīti babhūva kamalāsamā |
putrāstasyāmayutaṃ sambabhūvuḥ puṣkarasya vai || 83 ||
[Analyze grammar]

yā ca veśyā sāpi jātā sapatnī bhūbhṛto vadhūḥ |
dehānte nṛpatiścāpi lavaṇyā ca priyā hyubhau || 84 ||
[Analyze grammar]

yayatuścākṣaraṃ dhāma mama lakṣmi paraṃ padam |
sapatnī yā tu veśyā'bhūt sā tyaktvā yoṣito vapuḥ || 85 ||
[Analyze grammar]

kāmadevasya vai patnī prītiḥ ratyāḥ sapatnikā |
lokeṣvānandajananī vyajāyata sureśvarī || 86 ||
[Analyze grammar]

kṛṣṇalālanasaṃjñaṃ ca vibhūtidvādaśīvratam |
puṣkarapuṣpasaṃjñaṃ vā vratametadudīritam || 87 ||
[Analyze grammar]

yathākathañcitkamale kamalairdvādaśī tithiḥ |
hariṃ prapūjya kartavyā deyaṃ dānaṃ ca dakṣiṇāḥ || 88 ||
[Analyze grammar]

na vittaśāṭhyaṃ kurvīta bhaktyā diśed yathādhanam |
suvarṇakamalaṃ yadvā deyaṃ padmaṃ jalodbhavam || 89 ||
[Analyze grammar]

deyaṃ vā sthalakamalaṃ kamaleśaḥ prasīdati |
dadāti sārvabhaumaṃ ca rājyaṃ svargaṃ divaṃ param || 90 ||
[Analyze grammar]

satyaṃ dadāti vā sauraṃ cāndraṃ brāhmaṃ padaṃ ca vā |
vairājaṃ vaiṣṇavaṃ vāpi padaṃ śrīpuramityapi || 91 ||
[Analyze grammar]

vaikuṇṭhaṃ vāpi golokaṃ cāvyākṛtaṃ tathā'mṛtam |
akṣaraṃ paramaṃ dhāma brahmadhāma dadātyapi || 92 ||
[Analyze grammar]

ahaṃ vibhūtinātho'smi dadāmi pūjakāya vai |
anantaguṇakaṃ lakṣmi vibhūtidvādaśīvrataiḥ || 93 ||
[Analyze grammar]

cakravartinṛpā lakṣmi ye ye bhavanti bhūtale |
jātāḥ pūrveṣu kalpeṣu vibhūtidvādaśīvrataiḥ || 94 ||
[Analyze grammar]

kamalaṃ kamalāsthānaṃ sauvarṇaṃ tu mayā saha |
kamalasya pradānena kamalāsahitastvaham || 95 ||
[Analyze grammar]

vasāmi dātari cāpi mamāṃ'śena cirāyuṣi |
cakracihnaṃ pradadāmi kare vai cakravartinaḥ || 96 ||
[Analyze grammar]

madhyāṃgulidvayoḥ śaṃkhau śeṣāṇāṃ cakrakāṣṭakam |
sākṣānnārāyaṇasyaivaṃ santi cakrāṇi padmaje || 97 ||
[Analyze grammar]

padmaṃ kare pade padmaṃ cakraṃ vā cakravartinaḥ |
evaṃ kare dhvajacihnaṃ dhvajadāturdadāmi vai || 98 ||
[Analyze grammar]

triśūlārpaṇakartuśca triśūlaṃ pradadāmi ca |
dhanuṣyadātuḥ saśaraṃ dhanuṣyaṃ pradadāmi ca || 99 ||
[Analyze grammar]

matsyadātuḥ kare matsyaṃ dadāmi sarvaśobhanam |
svastikasya pradātuśca svastikaṃ pradadāmi ca || 100 ||
[Analyze grammar]

suvarṇānāṃ dhvajādīnāṃ dātre dadāmi sarvathā |
sasāgarāṃ pṛthivīṃ vai cakravartitvamityapi || 101 ||
[Analyze grammar]

yasya dakṣakare syuśca dhvajaḥ śūlo dhanuḥ śaraḥ |
mīnaḥ svastika ete ṣaṭ so'haṃ nārāyaṇaḥ svayam || 102 ||
[Analyze grammar]

lakṣmi sādhusvarūpeṇa hṛdaye tvāṃ nidhāya ca |
vāmasakthni pāṇḍurābhāṃ dhṛtvā vasāmi bhūtale || 103 ||
[Analyze grammar]

adṛśyā tvaṃ janairlakṣmi matsevāyā virājase |
tadā sādhusvarūpe cā'dhunā tvaṃ pṛthageva yā || 104 ||
[Analyze grammar]

tvaṃ vibhūtisvarūpā'si vratairvibhūtidāyinī |
vāmahaste daṇḍadīrgharekhā me dharmabodhinī || 105 ||
[Analyze grammar]

pādayorubhayorurdhvarekhe me vyāpike dvayoḥ |
dhāmasṛṣṭyorantarātmabodhinyau te'pi tadvidhe || 106 ||
[Analyze grammar]

madbhaktasya kṛpayā me cihnametad bhavedapi |
paṭhanācchravaṇādasya vibhūtiphalamāpnuyāt || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne viśokalalitādvādaśīvratasya vibhūtilalitākṛṣṇalālanavratasya ca nirūpaṇam puṣkaravāhanākhyasya cakravartino |
dṛṣṭāntaḥ cakravarticihnāni ceti nirūpaṇanāmā navatriṃśadadhikaśatatamo'dhyāyaḥ || 139 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 139

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: