Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 138 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
rasakalyāṇalalitāvrataṃ lakṣmi ca te śṛṇu |
dvādaśyāṃ maṇḍapaṃ kuryāt sarvatobhadramaṇḍalam || 1 ||
[Analyze grammar]

pūrayed bahudhānyaiśca kalaśān sthāpayecchubhān |
madhyame kalaśe sthāpyā sauvarṇī bhūṣaṇānvitā || 2 ||
[Analyze grammar]

rasakalyāṇalalitālakṣmīḥ rasapradāyinī |
māghamāse śuklapakṣe dvādaśyāṃ lalitāṃ śriyam || 3 ||
[Analyze grammar]

snāpayenmadhunā cekṣurasena ca ghṛtena ca |
dadhnā dugdhena ca tīrthajalaiḥ saṃsnāpayettataḥ || 4 ||
[Analyze grammar]

bhūṣāmbarāṇi dadyācca candanākṣatakuṃkumam |
śṛṃgāradravyamevāpi diśet puṣpādikāni ca || 5 ||
[Analyze grammar]

dhūpaṃ dīpaṃ ca naivedyaṃ nīrājanaṃ tathā'rpayet |
prārthayed dakṣiṇāṃ dadyāt puṣpāṃjaliṃ samarpayet || 6 ||
[Analyze grammar]

evaṃ sampūjya vidhivat sādhūn viprān prapūjayet |
pūjayed dvijadāmpatyaṃ dadyād dānaṃ dhanādikam || 7 ||
[Analyze grammar]

bhojayedannapānādyairmadhureṇa rasena ca |
suvarṇakamalaṃ vastrayugalaṃ kalaśaṃ diśet || 8 ||
[Analyze grammar]

kalaśaṃ śarkarāpūrṇaṃ rasapūrṇaṃ diśecca vā |
rasaṃ vidyād ghṛtaṃ kṣīraṃ dadhi madhu ca śarkarām || 9 ||
[Analyze grammar]

laḍḍukān bhojayeccāpi saṃyāvamatha pūrikāḥ |
ghārikāmapyapūpāṃśca piṣṭāpūpāṃśca maṇḍakān || 10 ||
[Analyze grammar]

kṣīraṃ śākaṃ pāyasānnaṃ dadhyannaṃ bhojayettathā |
kamale mādhavi lakṣmi mātaḥ rame samudraje || 11 ||
[Analyze grammar]

bhadre jaye kambhare śri mahālakṣmi sukhaṃ kuru |
padmini padmaje kṛṣṇe nārāyaṇi narāyaṇi || 12 ||
[Analyze grammar]

ādye śrīlalite kṛṣṇapriye brāhmi namo'stu te |
vāsudevi mahādevi hiraṇye dhanarūpiṇi || 13 ||
[Analyze grammar]

sarvarase sarvasukhe sarvakalyāṇadāyini |
sampadaṃ modamatyantaṃ dehi me tvadvratena vai || 14 ||
[Analyze grammar]

evamabhyarcya sauvarṇāṃ lakṣmīṃ rasapradāyinīm |
rasakalyāṇalalitāṃ dāne śrīgurave diśet || 15 ||
[Analyze grammar]

pañcaratnādisahitāmaṅguṣṭhamātranirmitām |
caturbhujāṃ cakraśaṃkhamālāpūjāsamanvitām || 16 ||
[Analyze grammar]

tathā gomithunaṃ dadyād viprāya tu mahātmane |
sālaṃkāraṃ savastraṃ ca sadohaṃ dugdhadaṃ śubham || 17 ||
[Analyze grammar]

anena vidhinā yastu rasakalyāṇinīśriyaḥ |
vrataṃ kuryāt sa pāpebhyastat kṣaṇādeva mucyate || 18 ||
[Analyze grammar]

navā'rbudasahasrāṇi samāḥ svarge mahīyate |
suvarṇaṃ kamalaṃ lakṣmīṃ māsi māsi dadannṛpaḥ || 19 ||
[Analyze grammar]

agniṣṭomasahasrasya phalaṃ svarge samaśnute |
nārī kanyā ca kurute vidhavā vā satī ca yā || 20 ||
[Analyze grammar]

agniṣṭomaphalaṃ prāpya saubhāgyārogyamāpnuyāt |
matidātāpi vai svarge modate devatāgṛhe || 21 ||
[Analyze grammar]

śṛṇu lakṣmi vrataṃ cānyat tavaiva daśamīdine |
āṣāḍhe śuklapakṣe vai cāturmāsyā'grage dine || 22 ||
[Analyze grammar]

prātareva samutthāya snātvā dhyāyeddhariṃ prabhum |
tataścārdrānandalakṣmīṃ sauvarṇīṃ pūjayed vratī || 23 ||
[Analyze grammar]

aṃguṣṭhamātrāṃ sadvastrāṃ bhūṣāśṛṃgāraśobhitām |
nārāyaṇīśriyaṃ darbhagandhodakaiḥ sucandanaiḥ || 24 ||
[Analyze grammar]

snāpayecchuklapuṣpaiśca kuṃkumākṣatabhojanaiḥ |
naivedyairbhojayeccāpi nīrājayet kṣamāpayet || 25 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇena sahitāṃ śriyam |
prārthayedbhāvahṛdayaiḥ sveṣṭadaṃ sveṣṭadāṃ tadā || 26 ||
[Analyze grammar]

mahālakṣmyai namaḥ pādau mahāviṣṇo namo'stu te |
śokahantryai namo jaṅghe sukhadāya namo'stu te || 27 ||
[Analyze grammar]

kamalāyai namaścorū ānandāya namo hare |
īśvariṇyai namaḥ kaṭiṃ sampatpradāya te namaḥ || 28 ||
[Analyze grammar]

mādhavyai ca namo nābhau svarṇavarṇāya te namaḥ |
stanau poṣaṇakāriṇyai namo viśvaṃbharāya te || 29 ||
[Analyze grammar]

kaṇṭhe namaḥ sarasvatyai nīlakaṇṭhāya te namaḥ |
karau kamaladhāriṇyai nārāyaṇāya te namaḥ || 30 ||
[Analyze grammar]

bāhū namo rakṣayitryai sudarśanadharāya ca |
cāndryai candrānane naumi hariṃ vahnimukhāya ca || 31 ||
[Analyze grammar]

netre kṛpāpravarṣiṇyai karuṇānilayāya ca |
bhruvau namaḥ kṣemadāyai kuśalakāriṇe namaḥ || 32 ||
[Analyze grammar]

lalāṭe dhanarūpāyai svarṇavarṇāya te namaḥ |
mukuṭe sarvaratnāyai sakaustubhāya te namaḥ || 33 ||
[Analyze grammar]

sarvakāyau sarvavāsau sarvaiśvaryasamanvitau |
sarvakāmapradau vande ārdrāśryānandamādhavau || 34 ||
[Analyze grammar]

sampadā copakaraṇairdhanairdhānyai rasādibhiḥ |
bhūṣāmbarādibhiścāpi gṛhamārdraṃ prapūritam || 35 ||
[Analyze grammar]

kurutaṃ strīdāsadāsībhṛtyāpatyasuśobhitam |
divyasādhanaśobhaṃ ca dhenuvājigajānvitam || 36 ||
[Analyze grammar]

udyānavāṭīkṣetrāḍhyaṃ yaśomānapravardhitam |
yānavimānavāhāḍhyaṃ śiṣyapraśiṣyasatprajam || 37 ||
[Analyze grammar]

modapramodasaukhyāḍhyaṃ samutsāhotsavānvitam |
vādyagītimahāsatradānapānasamanvitam || 38 ||
[Analyze grammar]

dharmakarmā'dhvarayuktaṃ nityaṃ ca bahudakṣiṇam |
vighnaśūnyaṃ pañcayajñaparaṃ kurutaṃ madgṛham || 39 ||
[Analyze grammar]

snuṣābhiḥ parito ramyāṃ sādhusādhvīvirājitam |
parameśamahābhaktipravāhitaṃ nirantaram || 40 ||
[Analyze grammar]

ante divyarasāḍhye vāmakṣare vasatiṃ ca me |
evamabhyarthya ca puṣpāñjaliṃ datvā visarjayet || 41 ||
[Analyze grammar]

lakṣmīṃ nārāyaṇaṃ cārdrānandau śrīgurave diśet |
ratnahīrakadhānyāni dvijātibhyo diśettathā || 42 ||
[Analyze grammar]

bhojayed bālabālādyā diśecca dakṣiṇāḥ śubhāḥ |
śaṃkhacakre sakaṭake svastikāṃ'kuśacāmarān || 43 ||
[Analyze grammar]

dadyāt satpuruṣāyā'pi miṣṭānnāmbarakāṇi ca |
ghṛtapātrāṇi pātrāṇi sahiraṇyakāni sandiśet || 44 ||
[Analyze grammar]

śarkarāsaktupātrāṇi caturmāsaṃ diśettathā |
tilapātrāṇi pūrṇāni rasapātrāṇi yāni ca || 45 ||
[Analyze grammar]

gandhodakaṃ puṣpavāri candanaṃ kuṃkumodakam |
apakvaṃ dadhi dugdhaṃ ca gośṛṃgodakamityapi || 46 ||
[Analyze grammar]

tulasīṃ kamalaṃ dadyāccāturmāsye sadārcane |
dāne sarvaṃ pradadyācca vadeccāpi śriyāḥ puraḥ || 47 ||
[Analyze grammar]

lakṣmi me prīyatāṃ nityaṃ pāpanāśāya mādhavī |
saubhāgyāya prasannā'stu lalite me sukhāya ca || 48 ||
[Analyze grammar]

evamuktvā diśet sarvaṃ kārtike daśamīdine |
hiraṇyakamalaṃ datvā caikādaśyāṃ prage punaḥ || 49 ||
[Analyze grammar]

pūjayitvā vrataṃ pūrṇaṃ kuryād diśed dvijātaye |
satūlāvaraṇāṃ śayyāṃ lakṣmīrme prīyatāmiti || 50 ||
[Analyze grammar]

ārdrānanaramānārāyaṇavrataṃ tvidaṃ mahat |
tenehā'mutra ca sadānandamāpnoti sampadaḥ || 51 ||
[Analyze grammar]

bhuktvā svargān cirasthāṃśca paraṃ padamavāpnuyāt |
śroturvaktuśca saṃsmartuścāpyānando bhaved dhruvaḥ || 52 ||
[Analyze grammar]

gṛhe sve mahadānandaśatāni cānubhūya ca |
bhūyo lakṣmīpadaṃ yāti śrīpuraṃ dhāma caiśvaram || 53 ||
[Analyze grammar]

śṛṇu lakṣmi vrataṃ te'nyacchāradeyavratottamam |
bṛhaspatestu divase kartavyaṃ pūjanaṃ tava || 54 ||
[Analyze grammar]

maṇḍapaṃ subhagaṃ kṛtvā toraṇādisamanvitam |
sauvarṇakalaśairdhānyaiścāsanādibhirūrjitam || 55 ||
[Analyze grammar]

tanmadhye kārayed ramyaṃ gajāsanaṃ suvarṇajam |
tatra pīṭhe sthāpayecca śāradākhyāṃ ramāṃ satīm || 56 ||
[Analyze grammar]

dvibhujāṃ lalitālakṣmīṃ sarvābharaṇabhūṣitām |
vīṇākamalahastāṃ ca mukuṭādisuśobhanām || 57 ||
[Analyze grammar]

atha pārśve sthāpayecca gāyatrīṃ ca sarasvatīm |
vādyayuktāṃ divyarūpāṃ vedapustakadhāriṇīm || 58 ||
[Analyze grammar]

evaṃ devītrayaṃ tatra pūjayed gandhakuṃkumaiḥ |
akṣataiḥ śvetapuṣpādyairdhūpadīpā''divastubhiḥ || 59 ||
[Analyze grammar]

kṣīraṃ ca pāyasaṃ siddhānnaṃ miṣṭaṃ bhojayettathā |
miṣṭavāri sugandhāḍhyaṃ pāyayecchītalaṃ tathā || 60 ||
[Analyze grammar]

tāmbūlakaṃ pradadyācca nīrājanaṃ tataścaret |
prārthayecchāradālakṣmīṃ vāṇī me prīyatāmiti || 61 ||
[Analyze grammar]

kṛpayā te bhaviṣyāmi vidyāvārinidhiḥ paraḥ |
rasanāgre mama nityaṃ sarasvatī vasatvapi || 62 ||
[Analyze grammar]

iha loke sadānandamavāpnuyāṃ tathā kuru |
vedāḥ śāstrāṇi śastrāṇi gītanṛtyādikaṃ ca yat || 63 ||
[Analyze grammar]

na vihīnaṃ tvayā vāṇi tathā me santu siddhayaḥ |
vāṇī medhā dharā puṣṭirgaurī tuṣṭiḥ prabhā matiḥ || 64 ||
[Analyze grammar]

etābhiḥ pāhi cāṣṭābhistanūbhirmāṃ narāyaṇi |
evaṃ samprārthya dānāni dadyāt puṣpāñjaliṃ tathā || 65 ||
[Analyze grammar]

bhojayed bālabālāśca sādhusādhvīśca yoṣitaḥ |
dhanavastrāṇi dadyācca kamaṇḍaluṃ ca pustakam || 66 ||
[Analyze grammar]

vādyadānaṃ prakurvīta śṛṃgārābharaṇārpaṇam |
parihāraṃ prakurvīta gurave śriyamarpayet || 67 ||
[Analyze grammar]

maunavratena bhuñjīta sāyaṃ prātaśca ca vai vratī |
guruvāre pratimāsaṃ māsāstrayodaśa vratam || 68 ||
[Analyze grammar]

sandhyāyāṃ ca tathā maunaṃ rakṣan vratī samācaret |
nā'ntarā bhojanaṃ kuryāt samāpte ca vrate tataḥ || 69 ||
[Analyze grammar]

udyāpanaṃ paraṃ kuryānmahotsavasamanvitam |
vastrayugmaṃ striyai dadyād viprāyai bhojanānvitam || 70 ||
[Analyze grammar]

godānaṃ gṛhadānaṃ ca kuryād yathādhanaṃ vratī |
anena vidhinā kṛtvā pāyasādi prabhojanam || 71 ||
[Analyze grammar]

vidyāvān dhanavān miṣṭakaṇṭho vratī prajāyate |
śāradāyāḥ prasādena brahmaloke mahīyate || 72 ||
[Analyze grammar]

naro nārī kumārī vā kurute śāradāvratam |
brahmaloke vased brāhmī yāvatkalpāyutatrayam || 73 ||
[Analyze grammar]

vidyādānaṃ prakuryād yo vrataṃ kṛtvā dhanārpaṇaiḥ |
vidvān vidyāṃ pradadyācca śāradāvratavāṃśca yaḥ || 74 ||
[Analyze grammar]

vidyādharapure so'pi vaset kalpā'yutatrayam |
ante lakṣmīpuraṃ yāti brahmā'kṣaraṃ vrajettataḥ || 75 ||
[Analyze grammar]

athā'nyatte śubhaṃ lakṣmi kalyāṇīkamalāvratam |
aśeṣayajñaphaladamaśeṣāghavināśanam || 76 ||
[Analyze grammar]

aśeṣaduṣṭaśamanamaśeṣasurapūjitam |
pavitrāṇāṃ pavitraṃ ca maṃgalānāṃ sumaṃgalam || 77 ||
[Analyze grammar]

daivataṃ daivatānāṃ ca purāṇānāṃ purātanam |
māghaśuklaikādaśikāvrataṃ kalyāṇadaṃ śubham || 78 ||
[Analyze grammar]

ghṛtenā'bhyañjanaṃ kṛtvā daśamyāṃ ca tilairjalaiḥ |
snātvā prātarharikṛṣṇaṃ pūjayet sarvavastubhiḥ || 79 ||
[Analyze grammar]

namo'nādikṛṣṇanārāyaṇāya pādayornamaḥ |
sarvātmane namaḥ ke ca vaikuṇṭhāya namo mukhe || 80 ||
[Analyze grammar]

śrīvatsadhāriṇe vakṣaḥsthale namo muhurmuhuḥ |
śaṃkhacakragadāpadmavaradānapradhāriṇe || 81 ||
[Analyze grammar]

namo bāhuṣu sarveṣūdare dāmodarāya ca |
meḍhre namaḥ sukhadāya ūrvoḥ saubhāgyadāya ca || 82 ||
[Analyze grammar]

jānvornamo bhūtadhrāya jaṃghayormokṣadāya ca |
pādayoḥ pāpanāśāya śrīkṛṣṇāya namo namaḥ || 83 ||
[Analyze grammar]

namaḥ kalyāṇakāriṇyai kamalāyai namo namaḥ |
namaḥ śrīlalitālakṣmyai jayālakṣmyai namo namaḥ || 84 ||
[Analyze grammar]

namaḥ śrīmāṇikīlakṣmyai nārāyaṇīśriyai namaḥ |
namaḥ śrīsukhadālakṣmyai śivarājñīśriyai namaḥ || 85 ||
[Analyze grammar]

namaḥ śrīpārvatīlakṣmyai kāntāpramāśriyai namaḥ |
namaḥ śrīkambharālakṣmyai mahālakṣmīśriyai namaḥ || 86 ||
[Analyze grammar]

namaḥ śrīsantuṣṭilakṣmyai kārṣṇīśriyai namo namaḥ |
namaḥ śrīrādhikālakṣmyai ramālakṣmyai namo namaḥ || 87 ||
[Analyze grammar]

evaṃ natvā ca govindaṃ śriyaṃ natvā punaḥ punaḥ |
sarvopacārakaiścobhau kalyāṇadau prapūjayet || 88 ||
[Analyze grammar]

gandhairmālyairdhūpadīpairbhakṣyairnānāvidhairapi |
jalaistāmbūlakaiścārārtrikaiḥ puṣpārpaṇaistathā || 89 ||
[Analyze grammar]

prīyatāṃ mama gopālaḥ śrīpatiḥ puruṣottamaḥ |
prīyatāṃ mama kalyāṇīmahālakṣmīnarāyaṇī || 90 ||
[Analyze grammar]

evamuccārya śayane sthāpayet parameśvarī |
madhyāhne pūjayeccāpi bhojayecca niśāmukhe || 91 ||
[Analyze grammar]

sotsavaṃ pūjayeccāpi bhojayet pāyasādikam |
suptvā caikādaśīprātarutthāya snānamācaret || 92 ||
[Analyze grammar]

pūjayed vidhinā lakṣmīṃ kalyāṇīṃ maṇḍape śubhe |
sarvatobhadrake ramye maṇḍale viṣṇunā saha || 93 ||
[Analyze grammar]

pūjayitvā ca godāne śayyādānaṃ ghaṭārpaṇam |
lakṣmyarpaṇaṃ ratnabhūṣāmbarapātradhanārpaṇam || 94 ||
[Analyze grammar]

dhānyabhojanabhogyādyarpaṇaṃ kuryād vratī prage |
bhojayechrīmahālakṣmīṃ dugdhaṃ phalādikaṃ śubham || 95 ||
[Analyze grammar]

madhyāhne pūjayeccāpi bhojayet pāyasādikam |
sāyaṃ sampūjayeccāpi rātrau jāgaraṇaṃ caret || 96 ||
[Analyze grammar]

dvādaśyāṃ prātarevā'pi prapūjya vidhinā diśet |
gurave sādhave sādhvyai dānāni ca dvijātaye || 97 ||
[Analyze grammar]

bhojayet sumṛṣṭamiṣṭānnāni viprān satastathā |
bālakān bālikā nārīḥ sādhūn saṃbhojayettathā || 98 ||
[Analyze grammar]

dadyād dānāni bahūni parihāraṃ tataścaret |
lakṣmīnārāyaṇasaṃhitāyāḥ kathāmimāṃ vadet || 99 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇāccānumodanāt |
bhuktirmuktirbhaveccāpi kalyāṇāni bahūni ca || 100 ||
[Analyze grammar]

purājanmani cābhīrīkanyā kalyāṇinīvratam |
kṛtvā nārāyaṇaputrī ūrvaśī samajāyata || 101 ||
[Analyze grammar]

purā vaiśyakuṭumbotthā pulomakanyakā tvidam |
vrataṃ kṛtvā mahendrāṇī vyajāyata diveśvarī || 102 ||
[Analyze grammar]

purā kṛtvā vrataṃ caitat suraputro dvijastataḥ |
sūryo babhūva svargeśaḥ sahasraraśmivān prabhuḥ || 103 ||
[Analyze grammar]

tasmāt kalyāṇikālakṣmīvrataṃ sveṣṭottamapradam |
māghe dinatrayaṃ kāryaṃ sarvakalyāṇasampradam || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne rasakalyāṇalalitāvratasya ārdrānandaramānārāyaṇavratasya śāradeyavratasya kalyāṇīkamalāvratasya ca nirūpaṇa |
nāmā aṣṭatriṃśadadhikaśatatamo'dhyāyaḥ || 138 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 138

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: