Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 137 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ ghaṭalakṣmīvrataṃ tava |
ghaṭalakṣmīvratinastu kramāt saptadivaṃ bhavet || 1 ||
[Analyze grammar]

bhūloko'yaṃ divaṃ proktaḥ sampatsukhapramodanaiḥ |
bhuvarloko'pi ca divaṃ siddhimatāṃ hi yoginām || 2 ||
[Analyze grammar]

svargādayo divaṃ santi satyāntāḥ sarva eva te |
devalokā hi saptaite yato divyagatipradāḥ || 3 ||
[Analyze grammar]

paryāyeṇa tu sarveṣāmādhipatyaṃ tava vratāt |
ghaṭalakṣmīvratādeva jāyate nātra saṃśayaḥ || 4 ||
[Analyze grammar]

iha loke śubhaṃ rūpamāyuḥ saubhāgyamuttamam |
lakṣmīśca vipulā sampajjāyate te vratādiha || 5 ||
[Analyze grammar]

śṛṇu cātra kathāṃ divyāmagastyasya mahātmanaḥ |
purā vahniḥ samājñapto mahendreṇa suradviṣām || 6 ||
[Analyze grammar]

vināśārthaṃ tato vahnirdadāha koṭidānavān |
nirdagdhebhyo'vaśiṣṭā ye dānavāstu sahasraśaḥ || 7 ||
[Analyze grammar]

palāyamānāstrastāśca samudraṃ viviśuḥ khalāḥ |
tārakaḥ kamalākṣaśca kāladaṃṣṭraḥ parāvasuḥ || 8 ||
[Analyze grammar]

virocanaśca te cā'bdhau sanniveśamakurvata |
aśaktāste ceti matvā vahninā samupekṣitāḥ || 9 ||
[Analyze grammar]

atha kālāntare daityā balamavāpya vai punaḥ |
sampīḍayanti te devān manuṣyān saha jaṃgamān || 10 ||
[Analyze grammar]

viprān sādhūn prasampīḍya praviśanti punarjalam |
evaṃ varṣasahasrāṇi vīrāḥ pañca ca sapta ca || 11 ||
[Analyze grammar]

jaladurgabalāllakṣmi pīḍayanti jagattrayam |
tataḥ punarmahendro'pi vahnaye samupādiśat || 12 ||
[Analyze grammar]

acirād daityanāśārthamabdhireṣa viśuṣyatu |
yasmādasmaddviṣāmeṣaḥ śaraṇaṃ varuṇālayaḥ || 13 ||
[Analyze grammar]

tasmād bhavān drutamasya kṣayaṃ vidhātu śoṣaṇāt |
agniḥ prāha tataḥ śukraṃ samudraśoṣaṇaṃ prati || 14 ||
[Analyze grammar]

adharma eva devendra sāgarasya praśoṣaṇam |
asya yojanamātre'pi jīvakoṭiśatāni vai || 15 ||
[Analyze grammar]

nivasanti hi jīvānāṃ mahān prasaṃkṣayo bhavet |
pāpaṃ cā'sīmakaṃ syānme tatkathaṃ prakaromyaham || 16 ||
[Analyze grammar]

evaṃ śrutvā mahendrastu prāha roṣād vacastadā |
na dharmā'dharmasaṃśleṣaṃ prāpnuvantyamarā divi || 17 ||
[Analyze grammar]

bhavān dāhakaro devaḥ pāpalepavivarjitaḥ |
tathāpi nā''jñāṃ vahase śaṣāmi mānuṣo bhava || 18 ||
[Analyze grammar]

athāha pavanaṃ cendrastvaṃ praśoṣaya sāgaram |
pavano'pi tathā prāha pāpakṛtyaṃ karomi na || 19 ||
[Analyze grammar]

tadendrastaṃ śaśāpāpi bhava tvaṃ mānuṣo'nila |
evaṃ śāpaṃ gatau tau ca vaśiṣṭhā'gastyanāmakau || 20 ||
[Analyze grammar]

vahnirjāto'gastyamunirvāyurvasiṣṭha eva ca |
kuṃbhād dvau sahajātau vai mitrāvaruṇavīryataḥ || 21 ||
[Analyze grammar]

urvaśī śrīnaranārāyaṇaputryapsarovarā |
mitreṇā''mantritā kāmād gacchantī cāmbare yadā || 22 ||
[Analyze grammar]

paścād dṛṣṭā varuṇena dhṛtā kāmārthamityapi |
kintu sā satyamārgasthā varuṇaṃ nābhyanandata || 23 ||
[Analyze grammar]

mitreṇā'haṃ vṛtā pūrvaṃ tasya bhāryā bhavāmi ha |
te bhāryā dharmato nāsmi hyadhunā varuṇa prabho || 24 ||
[Analyze grammar]

āha tāṃ varuṇaścittaṃ mayi nyasya pragamyatām |
sāpi mitraṃ gatā mitraḥ śuśrāva ca tayoditam || 25 ||
[Analyze grammar]

cittanyāsaṃ samākarṇya kruddhastatyāja tāṃ tadā |
veśyādharmaṃ śritavatī dvābhyāṃ tyaktā hi sā yayau || 26 ||
[Analyze grammar]

saṃkalpajaṃ dhātumugraṃ mitraśca varuṇo'pi ca |
urvaśīdarśanotthaṃ vai ghaṭamadhye sasarjatuḥ || 27 ||
[Analyze grammar]

etasminneva kāle tu niminā śrīvasiṣṭhakaḥ |
śapto videhabhāvatve videhaḥ san ghaṭe sthitaḥ || 28 ||
[Analyze grammar]

agastyo'pīndraśāpena ghaṭe tatra sthito'bhavat |
agniragastyo ghaṭata utpannastatra bālakaḥ || 29 ||
[Analyze grammar]

vāyurvaśiṣṭho ghaṭata utpannastatra bālakaḥ |
varuṇāṃ'śo'gastyakaśca mitrāṃśastu vasiṣṭhakaḥ || 30 ||
[Analyze grammar]

utpannau jātamātrau tau jātismarau pravedinau |
cakratuḥ śāpamuktyarthaṃ ghaṭalakṣmīvrataṃ hyubhau || 31 ||
[Analyze grammar]

maṇḍapaṃ kadalīstabhaiḥ kārayāmāsatuśca tau |
hāratoraṇamālābhirvastrapuṣpaphalādibhiḥ || 32 ||
[Analyze grammar]

mṛttikākalaśādyaiśca kuṇḍavedībhiranvitam |
homasāmagrikāyuktaṃ kāṣṭhāsanādirājitam || 33 ||
[Analyze grammar]

pūjopahārayuktaṃ ca svarṇakalaśarājitam |
mṛttikāyā ghaṭaṃ vāriyutaṃ svayonimuttamam || 34 ||
[Analyze grammar]

maṇḍape cānayāmāsatuśca dvau tau pupūjatuḥ |
mātaraṃ śrīmahālakṣmīmāhvayāmāsatuśca tau || 35 ||
[Analyze grammar]

sthāpayāmāsatustatra ghaṭe sauvarṇakāritām |
pañcāmṛtairjalaiścāpi snāpayāmāsatustataḥ || 36 ||
[Analyze grammar]

bhūṣayāmāsatuḥ śṛṃgārayāmāsaturīśvarīm |
veṣayāmāsatū raktāmbarādyairmātaraṃ hi tām || 37 ||
[Analyze grammar]

pūjayāmāsatuḥ puṣpākṣatakuṃkumakajjalaiḥ |
sarvavastubhirabhyarcyā''rārtrikaṃ cakratustathā || 38 ||
[Analyze grammar]

miṣṭānnaṃ pāyasānnaṃ ca bhojayāmāsaturmudā |
jalaṃ tāmbūlakaṃ cāpyarpayāmāsaturādarāt || 39 ||
[Analyze grammar]

suvarṇakalaśaṃ pārśve mālyavastravibhūṣitam |
pañcaratnasamāyuktaṃ ghṛtapātrasamanvitam || 40 ||
[Analyze grammar]

tilapatraphalayuktaṃ sthāpayāmāsatuśca tau |
aṅguṣṭhamātraṃ puruṣaṃ paramaṃ brahma śāśvatam || 41 ||
[Analyze grammar]

anādiśrīhariṃ māṃ sthāpayāmāsaturatra ca |
dhānyāni vastrabhūṣāśca pātraratnāni sarvathā || 42 ||
[Analyze grammar]

vinyasya pūjayāmāsatuśca gāṃ vatsikāyutām |
sarvābharaṇabhūṣāḍhyāṃ śṛṃgakhuraiḥ suvarṇajām || 43 ||
[Analyze grammar]

sakāṃsyadohapātrāḍhyāṃ ghaṇṭā''bharaṇabhūṣitām |
pūjayāmāsatuścāpi puṣpāñjaliṃ nyavāpatuḥ || 44 ||
[Analyze grammar]

tataḥ prasannā mātā śrīghaṭalakṣmīrmahāsatī |
pratyakṣā'bhūttayoragre varārthaṃ tau nyayojayat || 45 ||
[Analyze grammar]

vavrāte tau varaṃ śreṣṭhaṃ mātastava prasādataḥ |
janmano'smād bhavenmuktirmānuṣāttat tathā kuru || 46 ||
[Analyze grammar]

lakṣmīḥ prāha tadāgastyaṃ daityā vasanti vāridhau |
abdhipānottaraṃ muktirmānuṣātte bhaviṣyati || 47 ||
[Analyze grammar]

vasiṣṭho'yaṃ divyadehastvayā sākaṃ bhaviṣyati |
lakṣmīḥ prāha punaścāpi varārthaṃ ca tadā muniḥ || 48 ||
[Analyze grammar]

vasiṣṭhaḥ samprayayāce ghaṭalakṣmīvrataṃ śubham |
agastyodayadivase prātaḥ śuklatilādibhiḥ || 49 ||
[Analyze grammar]

tīrthajalaiḥ snānamāptaḥ śuklāmbaradharo gṛhī |
mṛdghaṭe vā svarṇaghaṭe lakṣmīṃ tvāṃ pūjayettu yaḥ || 50 ||
[Analyze grammar]

śrīhariṃ ca vasiṣṭhaṃ cā'gastiṃ ca pūjayettu yaḥ |
āsaptarātraṃ vāpi ca saptadaśasamāśca vā || 51 ||
[Analyze grammar]

pūjayedarghamapyatra dadyāttasya kramāt khalu |
bhūrloke ca bhuvarloke svarge mahari vai jane || 52 ||
[Analyze grammar]

tapoloke satyaloke vāso bhavecciraṃ khalu |
kalpaṃ kalpaṃ prabhuktvā sa bhogān yāyāttato'kṣaram || 53 ||
[Analyze grammar]

saptā'rghyakartā prāpnuyāt saptalokān samṛddhikān |
namo lakṣmyai mahālakṣmyai viṣṇupatnyai namo namaḥ || 54 ||
[Analyze grammar]

arghyaṃ gṛhāṇa sarveśi dehi saukhyāni sarvaśaḥ |
namo nārāyaṇāya śrīpataye haraye namaḥ || 55 ||
[Analyze grammar]

arghyaṃ gṛhāṇa bhagavan dehi saukhyāni sarvaśaḥ |
kāśapuṣpapratīkāśāvagnimārutasaṃbhavau || 56 ||
[Analyze grammar]

mitrāvaruṇayoḥ putrau kuṃbhayonī namo'stu vām |
evamarghyaṃ ca pūjāṃ ca puṣpāñjaliṃ samarpayet || 57 ||
[Analyze grammar]

tasya lokāḥ śāśvatāste lakṣmi bhavantu sarvadā |
yāvadāyuśca yaḥ kuryāttasya vāso'kṣare bhavet || 58 ||
[Analyze grammar]

ityarthitā vaśiṣṭhena kuṃbhalakṣmīḥ prasūstadā |
tathāstviti prāha tābhyāṃ śīghraṃ līnā'bhavat prasūḥ || 59 ||
[Analyze grammar]

munī kṛtvā parihāraṃ tepaturduścaraṃ tapaḥ |
tataḥ kālena daityānāṃ vīkṣyopadravamulbaṇam || 60 ||
[Analyze grammar]

agastyaḥ pītavānabdhiṃ daityā nāśaṃ yayustadā |
indrādidevavṛndena hatā naṣṭāḥ suradviṣaḥ || 61 ||
[Analyze grammar]

tato devāḥ prasannā vai brahmādyāścāyayurmunī |
yatra tapastepāte tau varārthaṃ preritau ca taiḥ || 62 ||
[Analyze grammar]

agastyaśca varaṃ vavre yadabhīṣṭaṃ tadā'bhavat |
yāvad brahmasahasrāṇāṃ pañcaviṃśatikoṭayaḥ || 63 ||
[Analyze grammar]

vaimānikau bhaviṣyāvo dvāvāvāṃ svargagāminau |
vasiṣṭhaḥ saptamadhye syādagastyo dakṣiṇāpathe || 64 ||
[Analyze grammar]

asmattārodaye kuryād yaḥ kaścit pūjanaṃ tu nau |
sa saptalokasamrāḍ vai paryāyeṇa bhavediti || 65 ||
[Analyze grammar]

devāḥ prāhustathā'stveva yayuste ca yathāgatam |
vasiṣṭhāgastyakau cāpi malayādrau gatau tadā || 66 ||
[Analyze grammar]

tataḥ kālāntare'gastyaṃ parśurāmaḥ pratāpavān |
samudrasya prapānārthaṃ sarṣigaṇo nyavedayat || 67 ||
[Analyze grammar]

gokarṇatīrthabhūmyarthaṃ tadā'gastyaḥ punaḥ papau |
evaṃ kṛtvā mahatkāryaṃ svargaṃ yayatustau munī || 68 ||
[Analyze grammar]

ityetat kathitaṃ lakṣmi ghaṭalakṣmīvrataṃ tava |
saptadinaṃ phalāhārātmakaṃ pūjātmakaṃ tava || 69 ||
[Analyze grammar]

agastyasyodaye kāryaṃ bhuktimuktiphalapradam |
evaṃ lakṣmi tava pūjāṃ bhādrapade'ṣṭamīdine || 70 ||
[Analyze grammar]

mārgaśīrṣe ca vaiśākhe ūrje vā śuklapakṣake |
maṇḍapodyānasaṃyuktāmudyāpanasamanvitām || 71 ||
[Analyze grammar]

kariṣyanti narā nāryo yāsyanti te parāṃ gatim |
pañcagavyena kṣīreṇa puṣpagandhodakena ca || 72 ||
[Analyze grammar]

madhunā snāpayettvāṃ sampūjayet phalapuṣpakaiḥ |
śṛṃgārayed veṣayecca vibhūṣayennīrājayet || 73 ||
[Analyze grammar]

bhojayecca tataḥ puṣpāñjaliṃ dadyāt sumūrtaye |
kṣamāṃ yāceta ca namet prārthayed gurave'rpayet || 74 ||
[Analyze grammar]

mahālakṣmyai namaḥ pādau tava gulphau namaḥ śriyai |
śokahantryai namo jaṅghe ramāyai jānunī namaḥ || 75 ||
[Analyze grammar]

ūrū maṃgalakāriṇyai vakṣaḥsthalyai namaḥ kaṭim |
padmāyai nama udaramuraḥ kāmaśriyai namaḥ || 76 ||
[Analyze grammar]

karau saubhāgyalakṣmyai te bāhūdaramukhaṃ śriyai |
kamalāyai namo nāsāṃ padminyai locane namaḥ || 77 ||
[Analyze grammar]

puṣṭyai lalāṭamalakān hiraṇyāyai śiro namaḥ |
hariṇyai sukhadālakṣmyai lalitāyai namo namaḥ || 78 ||
[Analyze grammar]

nārāyaṇyai vāsudevyai sampadāyai namo'stu te |
sarvamaṃgalamāṃgalyaṃ dehi me mātarīśvari || 79 ||
[Analyze grammar]

sarvamaṃgalamāṃgalyavratena tava padmaje |
mameṣṭaṃ sarvamevā'stu kṛpayā tava cābdhije || 80 ||
[Analyze grammar]

gītamaṃgalanirghoṣān kārayed yajamānakaḥ |
suvāsinyaḥ kanyakāśca kuryurgītāni tatra ca || 81 ||
[Analyze grammar]

pūjayeyū raktavastrai raktamālyānulepanaiḥ |
kusumairakṣatairvārbhirnamaskāraiḥ prabhojanaiḥ || 82 ||
[Analyze grammar]

sindūrakuṃkumatailasārakastūrikā'ñjanaiḥ |
evaṃ sampūjya tāṃ mūrtiṃ dadyācchrīgurave śubhām || 83 ||
[Analyze grammar]

guruṃ sampūjayeccāpi kamalaiścandanādibhiḥ |
parihāraṃ tataḥ kuryād bhojayed bālabālikāḥ || 84 ||
[Analyze grammar]

sarvamaṃgalamāṃgalyalakṣmīvratamidaṃ param |
yaḥ kuryāttasya māṃgalyaṃ bahudhā vai vased gṛhe || 85 ||
[Analyze grammar]

sarvapāpavināśaśca saubhāgyārogyavardhanam |
sarvāmodapramodeṣṭānandasaukhyapradaṃ vratam || 86 ||
[Analyze grammar]

athā'pyanyad vrataṃ lakṣmi vadāmi sāṃkhyayaugikam |
sāṃkhyayogakṛtadīkṣāyutāṃ tvāṃ tatra pūjayet || 87 ||
[Analyze grammar]

pūrṇimāyāṃ tathā caikādaśyāṃ śukle tu pakṣake |
sarvamāseṣu sauvarṇāṃ kṛtvā lakṣmīṃ śubhānanām || 88 ||
[Analyze grammar]

raktāmbarāṃ raktalepāṃ raktacandanacarcitām |
pāṭalāṃ tvāṃ rattavarṇāsane samyak prapūjayet || 89 ||
[Analyze grammar]

raktakuṃkumasalilaiḥ snāpayet tvāṃ vibhūṣayet |
raktapuṣpāmbarai raktahārai raktgphalādibhiḥ || 90 ||
[Analyze grammar]

raktapuṣpaiḥ pūjayecca raktāṃ nārāyaṇe mayi |
bhojayetpūjayeccāpi nīrājayennamettathā || 91 ||
[Analyze grammar]

prārthayed pūjikā tvāṃ ca sāṃkhyayogavratasthitā |
raktavastre mahālakṣmi rakte nārāyaṇe sthite || 92 ||
[Analyze grammar]

svāsthyaṃ tyāgaṃ mahāśāntiṃ hareryogaṃ pradehi me |
anyebhyaśca viraktā'haṃ raktā'haṃ śrīpatau prabhau || 93 ||
[Analyze grammar]

sāṃkhyayogamahālakṣmīvrataṃ te'tra karomyaham |
anena mama saubhāgyaṃ taveva bhavatāddharau || 94 ||
[Analyze grammar]

sarvavighnavināśo'stu sarvānandā bhavantu me |
sarve rasāḥ sarvaśreyaḥkalyāṇāni bhavantu me || 95 ||
[Analyze grammar]

ityabhyarthya diśellakṣmīṃ gurave kānakīṃ tathā |
ratnabhūṣāmbaradhānyapātrādīni samarpayet || 96 ||
[Analyze grammar]

evaṃ vrataṃ prakartryāstu harerdāsyaṃ prapadyate |
bhuktirmuktirbhaveddhastagatā nārāyaṇāśrayāt || 97 ||
[Analyze grammar]

sopavāsaṃ prakartavyaṃ sāṃkhyayaugavrataṃ tvidam |
sarvapāpaharaṃ divyadehapradaṃ haripriyam || 98 ||
[Analyze grammar]

haripriyā bhavet sādhvī vratakartrī videhinī |
camatkāramayī divyā'kṣaradhāmagatā bhavet || 99 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne ghaṭalakṣmīvratasyā'gastyakṛtasya sarvamaṃgalamāṃgalyalakṣmīvratasya sāṃkhyayogalakṣmīvratasya ca nirūpaṇanāmā saptatriṃśadadhikaśatatamo'dhyāyaḥ || 137 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 137

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: