Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 136 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ lakṣmīnāmnāṃ śatadvayam |
purā japtvā samārādhya tapaḥ kṛtvā tavopari || 1 ||
[Analyze grammar]

acchodā nāma pitṝṇāṃ kanyakā mānasī śubhā |
amāvasuṃ hi balinaṃ patiṃ prāptavatī tataḥ || 2 ||
[Analyze grammar]

pitṝṇāṃ ca mahālakṣmyā āśīrvādamavāpa sā |
matsyayonisamutpannā vasoḥ rājñaḥ suvīryajā || 3 ||
[Analyze grammar]

kanyakā dhīvarapoṣyā sasyavatī bhaviṣyasi |
parāśarasya vīryeṇa putramekamavāpsyasi || 4 ||
[Analyze grammar]

dvīpe tu badarīprāye bādarāyaṇamacyutam |
viṣṇormātā svayaṃ bhūtvā tataḥ paraṃ vivāhitā || 5 ||
[Analyze grammar]

samudrāṃśena bhūpena śantanunā suputriṇī |
bhaviṣyasi sutau citrāṃgadavicitravīryakau || 6 ||
[Analyze grammar]

utpādya ca tataḥ pitṛlokaṃ prayāsyasi drutam |
prauṣṭhapadyaṣṭakārūpā pitṛloke bhaviṣyasi || 7 ||
[Analyze grammar]

nāmnā satyavatī loke pitṛloke tathā'ṣṭakā |
āyurārogyadā nityaṃ sarvakāmaphalapradā || 8 ||
[Analyze grammar]

bhaviṣyasi tataścāpi nadītvaṃ saṃvrajiṣyasi |
acchodānāmataścāpi pitruddhārakarī sadā || 9 ||
[Analyze grammar]

ityevaṃ sā pitṛkanyā lakṣmīśāntivratena vai |
khyātimatī vyāsamātā varadānamavāpa ha || 10 ||
[Analyze grammar]

gīyate dve śate nāmnāṃ yenā'ṣṭamyāṃ ca pūjane |
godāne śrāddhadāne vā bahuputro bhaveddhi saḥ || 11 ||
[Analyze grammar]

dve śate te tathā lakṣmi tīrthānyapi bhavanti ca |
sṛṣṭitraye'pi tatrāpi snātā brahmā'dhigacchati || 12 ||
[Analyze grammar]

pitarastasya santṛptāstaranti brahma yāntyapi |
atha cānye barhiṣadaḥ pulastyasya sutā divi || 13 ||
[Analyze grammar]

pitaraḥ śataśaḥ santi tāsāṃ kanyā tu mānasī |
pīvarī nāmataḥ sādhvī cakre lakṣmi vrataṃ tava || 14 ||
[Analyze grammar]

lakṣmīśāntikaraṃ kṛtvā vrataṃ tapaśca dāruṇam |
tvāṃ labdhvā gocarāṃ divyāṃ harikṛṣṇayutāṃ vane || 15 ||
[Analyze grammar]

varaṃ cāvāpa tatraiva tvattaḥ patimatī bhava |
patiste śukradevo vai mahāyogī bhaviṣyati || 16 ||
[Analyze grammar]

vyāsasutastasya bhāryā bhavatī mānasīṃ sutām |
kṛtvīnāmnīṃ lapsyase ca yoginīṃ divyaśobhanām || 17 ||
[Analyze grammar]

dāsyasi tvaṃ sutāṃ rājñe pāñcāleśāya vai tataḥ |
putrāste'pi ca catvāraḥ kṛtvyanujā maheśvarāḥ || 18 ||
[Analyze grammar]

kṛṣṇo gauraḥ prabhuḥ śaṃbhurbhaviṣyanti pramuktidāḥ |
patiputrādisahitā cireṇa mokṣameṣyasi || 19 ||
[Analyze grammar]

ityevaṃ pīvarī prāptā varadānaṃ tava vratāt |
atha cā'nye pitaro'pi marīcigarbhanāminaḥ || 20 ||
[Analyze grammar]

eteṣāṃ mānasī kanyā yaśodā nāmataḥ śubhā |
kṛtvā vrataṃ tava lakṣmi patnī hyaṃśumato'bhavat || 21 ||
[Analyze grammar]

jananyapi dilīpasya bhagīrathapitāmahī |
ajāyata tataḥ svargaṃ mokṣaṃ gatā'pi sundarī || 22 ||
[Analyze grammar]

athā''jyapānāṃ kanyāpi nāmnā tu virajā purā |
lakṣmīśāntivrataṃ kṛtvā nahuṣasya priyā'bhavat || 23 ||
[Analyze grammar]

yayāterjananī sā ca aikāṣṭakā'bhavattataḥ |
brahmalokagatā tatra modate śāśvatīḥ samāḥ || 24 ||
[Analyze grammar]

atha mānasapitṝṇāṃ kanyā tu narmadā satī |
lakṣmīśāntivrataṃ kṛtvā nadīrūpā pramodate || 25 ||
[Analyze grammar]

pramodate sadā svarge pitṛloke'pi modate |
pūjyate triṣu lokeṣu harernarmapradā sakhī || 26 ||
[Analyze grammar]

atha gauḥ pitṛkanyāpi lakṣmīśāntivratena vai |
śukrasya dayitā patnī sādhyamātā virājate || 27 ||
[Analyze grammar]

evaṃ svarge tathā satye bhūtale'pi sthalesthale |
lakṣmīśāntivratenaiva modante sampadarddhibhiḥ || 28 ||
[Analyze grammar]

atha lakṣmi śukaputrī nāmnā kṛtvī tu yoginī |
pitṛmānasakanyāyāḥ pīvaryāḥ putrikā purā || 29 ||
[Analyze grammar]

lakṣmīśāntivrataṃ cakre nārāyaṇasamanvitam |
putrārthaṃ tatpatiścāpi pañcālādhipatirnṛpaḥ || 30 ||
[Analyze grammar]

anagho nāma vaibhrājo hariṃ nārāyaṇaṃ ramām |
lakṣmīśāntivratenaiva toṣayāmāsa vai tataḥ || 31 ||
[Analyze grammar]

lakṣmījanārdanau tuṣṭau prāhatustau varāya ca |
vavrāte tau varaṃ putraṃ nārāyaṇasamaṃ tadā || 32 ||
[Analyze grammar]

pāragaṃ sarvaśāstrāṇāṃ dhārmikaṃ yoginaṃ varam |
sarvabhūtarutajñaṃ ca mahābalaparākramam || 33 ||
[Analyze grammar]

evamastviti cārpayya varadānaṃ tirogatau |
so'yaṃ nārāyaṇaḥ sākṣāttasya putro'bhavattadā || 34 ||
[Analyze grammar]

brahmadattābhidhāno vai dayāluḥ sattvasadbalaḥ |
tasya bhāryā'bhavallakṣmīrnāmnā sannatirityatha || 35 ||
[Analyze grammar]

viśvakseno'bhavattasyāḥ putro'pi bhagavān svayam |
evaṃ lakṣmīvratapuṇyaṃ mahāphalapradaṃ sadā || 36 ||
[Analyze grammar]

atha kardamapatnī yā sinīvālī purā'bhavat |
lakṣmīśāntivrataṃ kṛtvā devahūtī tato'bhavat || 37 ||
[Analyze grammar]

kapilaṃ śrīhariṃ putraṃ prāptavatī vratena te |
dyutistaptvā tapaḥ kṛtvā lakṣmīśāntivrataṃ purā || 38 ||
[Analyze grammar]

vibhāvasuṃ patiṃ lebhe pavamānādikān sutān |
tuṣṭistepe tapaścāpi lakṣmīśāntivrataṃ vyadhāt || 39 ||
[Analyze grammar]

patiṃ prāpa hi dhātāraṃ sarvalokanamaskṛtam |
prabhā kṛtvā vrataṃ lebhe patiṃ prabhākaraṃ harim || 40 ||
[Analyze grammar]

kuhūḥ kṛtvā vrataṃ lebhe haviṣyantaṃ patiṃ śubham |
kīrtirjayantaṃ bhartāraṃ vasurmārīcakaśyapam || 41 ||
[Analyze grammar]

dhṛtiḥ prāptā patiṃ nandiṃ purūravasamurvaśī |
urvaśī tvekadā lakṣmīsvayaṃvare nanarta ha || 42 ||
[Analyze grammar]

lakṣmīśāntivrataṃ cakre sutānaṣṭāvajījanat |
āyuṃ dṛḍhāyumaśvāyuṃ dhanāyuṃ sadhṛtiṃ vasum || 42 ||
[Analyze grammar]

śucividyaṃ śatāyuṃ ca tato divaṃ yayau hi sā |
atha lakṣmi vṛṣaparvasutā śarmiṣṭhikā śubhā || 44 ||
[Analyze grammar]

lakṣmīśāntivrataṃ kṛtvā yayātiṃ prāpa satpatim |
śukraputrī devayānī cakre lakṣmīvrataṃ tataḥ || 45 ||
[Analyze grammar]

guruputraṃ kacaṃ daityavṛkairattamajīvayat |
punardaityairmadirāyāṃ cūrṇitaṃ pāyitaṃ kacam || 46 ||
[Analyze grammar]

śukrāya sa ca śukro'pi sañjīvanīṃ kacāya vai |
dadāvudarasthāyā'pi devayānyāḥ śubhāgrahāt || 47 ||
[Analyze grammar]

lakṣmīśāntivrataṃ kṛtvā kacaḥ pitṛgṛhaṃ yayau |
sañjīvanīṃ svaśiṣyebhyo'dhyāpayāmāsa tadbalāt || 48 ||
[Analyze grammar]

atha vai jyāmaghabhāryā caitrā lakṣmīvratena vai |
putraṃ vidarbhasaṃjñaṃ cā'vāpa sadguṇaśālinam || 49 ||
[Analyze grammar]

snuṣā patiṃ hyavāpā'tha lakṣmīvratena taṃ tathā |
yā jitā raṇasaṃgrāme jyāmaghena snuṣā kṛtā || 50 ||
[Analyze grammar]

lakṣmīśāntivrataṃ cakre dṛśadvatī hyuśīnarāt |
śibimauśīnaraṃ putraṃ lebhe vai cakravartinam || 51 ||
[Analyze grammar]

baleḥ patnī sudeṣṇā ca kṛtvā lakṣmīvrataṃ purā |
aṃgaṃ vaṃgaṃ kaliṃgaṃ ca puṇḍṃ suhmaṃ sutān śubhān || 52 ||
[Analyze grammar]

dīrghatamasaḥ saṃlebhe brāhmaṇān rājyabhoginaḥ |
śakuntalā vrataṃ kṛtvā lebhe tu bharataṃ sutam || 53 ||
[Analyze grammar]

mamatā tu vrataṃ kṛtvā bharadvājaṃ sutaṃ śubham |
avāpa tu bṛhaspaterbharatāya dadau ca tam || 54 ||
[Analyze grammar]

hiraṇyanābhinaḥ śiṣyaḥ kauśalyasya mahātmanaḥ |
kṛtāyano vrataṃ kṛtvā lakṣmīprasādatastataḥ || 55 ||
[Analyze grammar]

caturviṃśatidhāścakre divyā vai sāmasaṃhitāḥ |
ahalyā tu divodāsabhaginī vai śaradvatāt || 56 ||
[Analyze grammar]

śatānandamṛṣiṃ putraṃ lebhe lakṣmīvratāt kila |
kāverī kṛṣṇaveṇī ca narmadā yamunā tathā || 57 ||
[Analyze grammar]

godāvarī vitastā ca candrabhāgā irāvatī |
vipāśā kauśikī cāpi śatadrūḥ sarayūstathā || 58 ||
[Analyze grammar]

sītā manasvinī cāpi hradinī pāvanā nadī |
lakṣmīśāntivrataṃ kṛtvā dhiṣṇyān putrān hi lebhire || 59 ||
[Analyze grammar]

evamanyā yoṣito'pi kṛtvā lakṣmīvrataṃ tvidam |
lebhire sampadaḥ putrīputrān svargaṃ ca mokṣaṇam || 60 ||
[Analyze grammar]

śṛṇu lakṣmi vrataṃ śreṣṭhaṃ saubhāgyaśayanaṃ tvapi |
purā kṛtaṃ tvayā tvetat sarvakāmaphalapradam || 61 ||
[Analyze grammar]

purā dagdheṣu lokeṣu bhūrbhuvaḥsvarmahaḥsu ca |
saubhāgyaṃ sarvabhūtānāṃ piṇḍībhūtaṃ tadā'bhavat || 62 ||
[Analyze grammar]

vaikuṇṭhaṃ tat samāsādya viṣṇorvakṣaḥsthale sthitam |
punaḥ sṛṣṭau prajāyāṃ tat saubhāgyaṃ gantumicchukam || 63 ||
[Analyze grammar]

harervakṣaḥsthalāllakṣmīrūpaṃ prādurajāyata |
sarvasaukhyapradaṃ taccā'bhavaddhareranujñayā || 64 ||
[Analyze grammar]

lakṣmīrūpaṃ vihāyaiva rasarūpaṃ sudhātmakam |
brahmā viṣṇuśca rudraśca ye sṛṣṭervai dhurandharāḥ || 65 ||
[Analyze grammar]

te saubhāgyaṃ papustatra rasaṃ devīsamanvitāḥ |
rūpalāvaṇyasaubhāgyatejobalādivardhanam || 66 ||
[Analyze grammar]

śeṣaṃ sarvaprabhūtārthamaṣṭadhā samajāyata |
rasāt saptā'bhavan modāḥ sapta saubhāgyadāyinaḥ || 67 ||
[Analyze grammar]

ikṣavo guḍapiṇḍāvā niṣpāvā jīrakāni ca |
gokṣīrādi kusumbhaṃ ca sindūraṃ kuṃkumaṃ tathā || 68 ||
[Analyze grammar]

lavaṇaṃ ceti saubhāgyaṃ vardhante tāni tadvratāt |
nārāyaṇena saubhāgyātmakaṃ svenāpi rakṣitam || 69 ||
[Analyze grammar]

lālanāt sā'bhavattasya lalitā nāma sundarī |
lokān saubhāgyarūpān sā lālayatyeva sarvadā || 70 ||
[Analyze grammar]

lokānavāpya lālityāllalitāśrīstaducyate |
trailokyasundarīmenāmupayeme mahāprabhuḥ || 71 ||
[Analyze grammar]

yā loke saubhāgyamayī bhuktimuktiphalapradā |
tvameva lakṣmi sañjātā mahālakṣmīḥ subhāgyadā || 72 ||
[Analyze grammar]

tvāmārādhya naro nārī bhaktyā kiṃ kiṃ na vindati |
ārādhanaṃ vrataṃ te tad vakṣyāmyatra hitāvaham || 73 ||
[Analyze grammar]

vasantamāsamāsādya tṛtīyāyāṃ tu śuklake |
pūrvāhṇe yajamānastu tilaiḥ snānaṃ samācaret || 74 ||
[Analyze grammar]

saubhāgyā lalitā devī vavre nārāyaṇaṃ tadā |
tayā sahaiva māṃ nārāyaṇaṃ sampūjayet prage || 75 ||
[Analyze grammar]

tṛtīyāyāṃ phalaiḥ puṣpairdhūpairdīpairnivedanaiḥ |
pañcagavyena ca tīrthatoyaiḥ saṃsnāpayecchriyam || 76 ||
[Analyze grammar]

namo lakṣmyai mahālakṣmyai lalitāyai tu mastake |
namo devyai mahādevyai lalitāyai mukhe namaḥ || 77 ||
[Analyze grammar]

namo brāhmyai mahābrāhmyai vaiṣṇavyai hṛdaye namaḥ |
namo mātre mahāmātre nārāyaṇyai tathodare || 78 ||
[Analyze grammar]

namaḥ śriyai mahāśriyai vāsudevyai kaṭisthale |
namo bhāgyai mahābhāgyai saubhāgyāyai urau namaḥ || 79 ||
[Analyze grammar]

namo bhūmnyai mahāśūnyai vyāpikāyai ca pādayoḥ |
namo'nādikṛṣṇanārāyaṇapatnyai samantataḥ || 80 ||
[Analyze grammar]

saubhāgyabhavanāyai te namaḥ kāntāvibhūtaye |
namo yugalarūpāyai dampatyai te namo namaḥ || 81 ||
[Analyze grammar]

sarvasaubhāgyayuktāyai lalitāyai namonamaḥ |
evaṃ saṃsnāpya vidhinā vastrālaṃkāramarpayet || 82 ||
[Analyze grammar]

bhūṣaṇāni samastāni śṛṃgārāṇi samarpayet |
ghṛtaṃ sindūrakaṃ kṣīraṃ kuṃkumaṃ lavaṇaṃ tathā || 83 ||
[Analyze grammar]

jīrakaṃ kajjalaṃ cāpi candanaṃ raktacandanam |
haridrāṃ karpūrakaṃ ca kastūrīṃ kaṃkaṇāni ca || 84 ||
[Analyze grammar]

śṛṃkhalāṃ natthikāṃ tantīṃ nūpurormikasaṃyutām |
niṣpāvān patrikāṃ pūgīphalaṃ tāmbūlakaṃ tathā || 85 ||
[Analyze grammar]

śarkarāṃ ca lavaṃgaṃ ca elāṃ saṃsthāpayet puraḥ |
dhūpaṃ dīpaṃ ca naivedyaṃ dadyājjalaṃ sugandhi ca || 86 ||
[Analyze grammar]

ārārtrikaṃ prakuryādvai lalitāyāḥ pradakṣiṇam |
namaskāraṃ punaḥ kuryāt puṣpāñjaliṃ samarpayet || 87 ||
[Analyze grammar]

prārthayellalitāṃ kṛṣṇaṃ dīyetāṃ bhāgyamuttamam |
dampatīrūpamevāpi hyakhaṇḍitasukhāvaham || 88 ||
[Analyze grammar]

rasadhānyādibhojyāni miṣṭānnāni sadā gṛhe |
sūpaudanāni śākāni dadhyodanāni yāni ca || 89 ||
[Analyze grammar]

kṣīrodbhavāni sarvāṇi cekṣubhavāni yāni ca |
veśavārādikaṃ cāpi mukhavāsādikāni ca || 90 ||
[Analyze grammar]

śayyāstaraṇayānāni veṣaśṛṃgārakāṇi ca |
bhūṣāmbarāṇi sarvāṇi vividhābhūṣaṇāni ca || 91 ||
[Analyze grammar]

yānavāhanarathakā govājigajasadvṛṣāḥ |
dāsadāsībhṛtyasakhīvargāḥ svarṇālayāstathā || 92 ||
[Analyze grammar]

bhavanāni vicitrāṇi kṣetrāṇi vāṭikāstathā |
mahodyānāni sarvāṇi vaṃśaḥ putrāḥ sutāstathā || 93 ||
[Analyze grammar]

snuṣāśca bāndhavāścāpi yaśo kīrtiśca sampadaḥ |
ṛddhiḥ śāntiḥ ratnagajā ārogyaṃ dharma uttamaḥ || 94 ||
[Analyze grammar]

bhaktirjñānaṃ ca dīyantāṃ kṛṣṇau dhāmākṣaraṃ tataḥ |
evamabhyarcya tau tatra sthāpayenmaṇḍape tvatha || 95 ||
[Analyze grammar]

havanaṃ tu prakuryādvai cāṣṭottaraśatātmakam |
dakṣiṇāṃ ca tato dadyād bhojayedviprasajjanān || 96 ||
[Analyze grammar]

dīnā'nāthān bhojayecca dadyāddānāni vai tataḥ |
parihāraṃ prakurvīta madhyāhne punareva ca || 97 ||
[Analyze grammar]

bhojayed vividhaṃ bhojyaṃ jalaṃ tāmbūlakaṃ diśet |
svāpayedghaṭikāmutthāpayet kṛṣṇāṃ narāyaṇam || 98 ||
[Analyze grammar]

jalaṃ phalaṃ pradadyācca sāyaṃ rātrau prapūjayet |
ārārtrikaṃ sotsavaṃ ca kārayed bhojayettataḥ || 99 ||
[Analyze grammar]

svāpayed bhagavantau tau śayane mṛdule śubhe |
sahaiva śayanaṃ caitat saubhāgyaśayanaṃ vratam || 100 ||
[Analyze grammar]

prātarutthāpayed devau pūjayed vidhinā tataḥ |
tathā ca dvijadāmpatyaṃ pūjayed vastrabhūṣaṇaiḥ || 101 ||
[Analyze grammar]

saubhāgyā'ṣṭakasaṃyuktaṃ suvarṇacaraṇadvayam |
dvayoścatuṣṭayaṃ dadyād viprāya sādhave tadā || 102 ||
[Analyze grammar]

lalitāṃ gurave dadyāt kṛṣṇaṃ dadyāttu sādhave |
yugalaṃ sādhave dadyāt saubhāgyaciratāptaye || 103 ||
[Analyze grammar]

evaṃ samvatsaraṃ yāvat tṛtīyāyāṃ samācaret |
vatsarānte prakuryācca sūdyāpanaṃ mahattamam || 104 ||
[Analyze grammar]

caitre śṛṃgāṭakaṃ dadyād vaiśākhe ghṛtapāyasam |
jyeṣṭhe mandārakusumaṃ vṛndāpatraṃ śucau tathā || 105 ||
[Analyze grammar]

śrāvaṇe dadhi dadyācca nabhasye tu kuśodakam |
kṣīramāśvayuje māsi kārtike navanītakam || 106 ||
[Analyze grammar]

mārge māse dvidalāṃ ca pauṣe ghṛtaṃ saśarkaram |
māghe kṛṣṇātilān dadyāt pañcagavyaṃ tu phālgune || 107 ||
[Analyze grammar]

tulasīkamalādīni sarvamāse matāni vai |
evaṃ kṛtvā vrataṃ nārī kumārī vidhavā'pi vā || 108 ||
[Analyze grammar]

vratānte śayanaṃ dadyāt sarvopaskarasaṃyutam |
lakṣmīnārāyaṇau haimau śayane sthāpayettataḥ || 109 ||
[Analyze grammar]

dānaṃ dadyād brāhmaṇāya sādhave vā supūjine |
dhānyālaṃkāragodānaṃ dhanaṃ dadyād dvijātaye || 110 ||
[Analyze grammar]

evaṃ karoti yaḥ samyak saubhāgyaśayanavratam |
sarvān kāmānavāpnoti padaṃ cānantamaśnute || 111 ||
[Analyze grammar]

yastu dvādaśavarṣāṇi saubhāgyaśayanavratam |
karoti strī naro vāpi devyanugrahalālitau || 112 ||
[Analyze grammar]

pūjyamānau vasetāṃ svaḥ yāvatkalpā'yutatrayam |
śṛṇuyādvā paṭhedvāpi pradadyādatha vā matim || 113 ||
[Analyze grammar]

so'pi deveśvaro bhūtvā svarge vasenna saṃśayaḥ |
bhuktiṃ muktimavāpnoti śāśvatānandasampadaḥ || 114 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne lakṣmīśatadvayanāmajapena pitṛkanyakādīnāṃ sveṣṭaphalāvāptiḥ lakṣmīsaubhāgyaśayanavratavidhi |
ścetinirūpaṇanāmā ṣaṭtriṃśadadhikaśatatamo'dhyāyaḥ || 136 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 136

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: