Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 132 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ saptasāgaradānakam |
mahādānamidaṃ sarvapāpaghnaṃ svargadhāmadam || 1 ||
[Analyze grammar]

pavitraṃ dinamāsādya kārayenmaṇḍapaṃ śubham |
vedīṃ ca kārayed ramyāṃ dānavastūni cāharet || 2 ||
[Analyze grammar]

svastiśabdān puṇyadinaṃ vācayed vedakovidaiḥ |
āsaneṣu maṇḍape cāvāhayellokapālakān || 2 ||
[Analyze grammar]

parameśaṃ hariṃ māṃ ca śrīramāmudadheḥ sutām |
saptakuṇḍāni ramyāṇi kārayenmaṇḍape khalu || 4 ||
[Analyze grammar]

kāñcanāni saptapalādūrdhvāṇi śobhanāni ca |
āsahasrapalātmāni sthālītulyāni tatra ca || 5 ||
[Analyze grammar]

prathamaṃ pūrayet kuṇḍaṃ lavaṇena tu kāṃcanam |
dvitīyaṃ payasā tadvat tṛtīyaṃ tu ghṛtena vai || 6 ||
[Analyze grammar]

caturthaṃ tu guḍenaiva dadhnā tu paṃcamaṃ tathā |
ṣaṣṭhaṃ śarkarayā cāpi saptamaṃ miṣṭavāribhiḥ || 7 ||
[Analyze grammar]

ete saptasamudrā vai pūjanīyā viśeṣataḥ |
brahmāṇaṃ kāñcanaṃ cādye samudre sthāpayecchubham || 8 ||
[Analyze grammar]

dvitīye keśavaṃ māṃ ca tṛtīye tu haraṃ tathā |
caturthe bhāskaraṃ cāpi pañcame candramityapi || 9 ||
[Analyze grammar]

ṣaṣṭhe lakṣmīṃ mama patnīṃ saptame pārvatīṃ satīm |
sthāpayed dāsadāṃsīśca ratnahīrakamauktikān || 10 ||
[Analyze grammar]

sarvadhānyānyuttamāni dānavastūni yāni ca |
homaṃ vāruṇamantraiśca kṛtvā sampūjayet surān || 11 ||
[Analyze grammar]

triḥpradakṣiṇamāvṛtya prārthayenmāṃ sasāgaram |
sarvarasān samutpādya bhavantaḥ sāgarāḥ sadā || 12 ||
[Analyze grammar]

sarvasṛṣṭiṃ sukhayanti tathā kuruta māṃ sukham |
bhavatāṃ vāribhiḥ sarvapāpāni yānti saṃkṣayam || 13 ||
[Analyze grammar]

sampadaśca pravardhante mamāpi kuruta śriyam |
dattā dāne bhavantaśca vardhayantu mama śriyam || 14 ||
[Analyze grammar]

mama kośāḥ svarṇarūpyamayāḥ syuḥ sāgarā iva |
mama saukhyaṃ cā'kṣayaṃ ca bhavatvatra paratra ca || 15 ||
[Analyze grammar]

bhavanto'trā'rpitāḥ santu madarthaṃ divyadehinaḥ |
bhuktimuktipradāḥ sarve mahāsāmrājyadāyinaḥ || 16 ||
[Analyze grammar]

svargasatyapradāścānte bhaumavairājalokadāḥ |
śrīpurā'mṛtadhāmā'vyākṛtadāścā'kṣarapradāḥ || 17 ||
[Analyze grammar]

rādhāputrā bhavanto vai golokaṃ no dadatvapi |
ānandānāṃ sāgarāṃśca dadatveva ca me sadā || 18 ||
[Analyze grammar]

pitṝṇāṃ tṛptidaścāpi bhavantūddhārakāriṇaḥ |
sarvavaṃśapravaṃśānāṃ bhavantu sukhadāyinaḥ || 19 ||
[Analyze grammar]

ityabhyarthya pradeyāste kāñcanāḥ saptasāgarāḥ |
gurave sādhave cāpi haraye svāmine tathā || 20 ||
[Analyze grammar]

dīnā'ndhakṛpaṇebhyastu deyāni vividhāni ca |
annaratnāmbarapātradhanāni ca yathāyatham || 21 ||
[Analyze grammar]

bhojayed viprasādhūṃśca satīḥ sādhvīśca yoṣitaḥ |
bālāṃśca bālikāścāpi dadyād dānāni sarvaśaḥ || 22 ||
[Analyze grammar]

ityevaṃ dānakṛllakṣmi yāti vairājadhāma ha |
śrīpuraṃ cāmṛtaṃ dhāma golokaṃ cākṣaraṃ tataḥ || 23 ||
[Analyze grammar]

brahmalokaṃ paraṃ lokaṃ prayati śāśvataṃ padam |
svarṇavarṇavimānena cāpsarobhiḥ prasevitaḥ || 24 ||
[Analyze grammar]

pārṣadairmānito yāti padaṃ me śāśvataṃ priyam |
tatrānandamahābdhau ca modate sumahīyate || 25 ||
[Analyze grammar]

śṛṇu lakṣmi tathā cānyanmahādānamanuttamam |
ratnadhenvātmakaṃ dhenulokapradaṃ sukhapradam || 26 ||
[Analyze grammar]

pavitradinamāsādya maṇḍapaṃ kārayecchubham |
vedīṃ kuṇḍaṃ kārayecca ratnāni sannyasettathā || 27 ||
[Analyze grammar]

dānavastūni sarvāṇi tathā ratnāni sannyaset |
gopradānārthayogyāni kṛṣṇājine nyased budhaḥ || 28 ||
[Analyze grammar]

lavaṇe droṇapuñje ca mṛgacarmaṇi vai tadā |
ratnadhenuṃ sthāpayecca savatsāṃ cāpyalaṃkṛtām || 29 ||
[Analyze grammar]

rājā kuryānmahatīṃ vai dhenuṃ sarvārthakāmadām |
sthāpayet padmarāgāṇāmekāśītiṃ mukhe tu goḥ || 30 ||
[Analyze grammar]

puṣparāgaśataṃ cāpi ghoṇāyāṃ parikalpayet |
lalāṭe hematilakaṃ muktāphalaśataṃ dṛśoḥ || 31 ||
[Analyze grammar]

bhrudvaye vidrumaśata śuktī ca karṇayostathā |
kānakāni tu śṛṃgāṇi śiro vajramaṇikṛtam || 32 ||
[Analyze grammar]

grīvāyāṃ paṭakaṃ cāpi gomedādiśatodbhavam |
indranīlaśataṃ pṛṣṭhe pārśve vaidūryaśobhite || 33 ||
[Analyze grammar]

sphāṭikairudaraṃ cāpi saugandhiśatakaiḥ kaṭim |
khurān rājatarūpāṃśca pucchaṃ muktāvalīkṛtam || 34 ||
[Analyze grammar]

sūryakāntendukāntau ca ghrāṇe karpūracandane |
kauṃkumāni ca romāṇi raupyanābhiṃ ca kārayet || 35 ||
[Analyze grammar]

gārutmataśataṃ pucchamūle staneṣu sanmaṇīn |
tathā'nyānyapi ratnāni yathāśakti prakalpayet || 36 ||
[Analyze grammar]

jihvāṃ ca śarkarārūpāṃ guḍaṃ gomayarūpiṇam |
ghṛtaṃ mūtrasvarūpaṃ ca dadhidugdhe svarūpataḥ || 37 ||
[Analyze grammar]

pucchāgre cāmaraṃ cāpi tāmradohaṃ samīpataḥ |
kuṇḍalāni ca haimāni bhūṣaṇāni yathādhanam || 38 ||
[Analyze grammar]

ghāsagrāsān dhānyakāṃśca rakṣayettatra sannidhau |
caturthāṃśena vatsīṃ ca sarvadhānyāni sannyaset || 39 ||
[Analyze grammar]

ikṣupādān kārayecca pañcavarṇāṃ tu jhullarīm |
nānāphalāni ramyāṇi maṇḍape sannyasettathā || 40 ||
[Analyze grammar]

homaṃ kṛtvā'nale devā''vāhanaṃ kārayettathā |
pūjayed vidhinā māṃ ca devān dhenuṃ pradakṣiṇam || 41 ||
[Analyze grammar]

kṛtvā'rthayed dānakartā natvā viprān hariṃ ca gām |
tvaṃ devi sarvadevānāṃ vāsarūpā'si tāriṇī || 42 ||
[Analyze grammar]

kāmadhenusamastānāṃ pratimāyai ca te namaḥ |
sarvakāmaprade mātargolokavāsini priye || 43 ||
[Analyze grammar]

pāpahe puṇyade mokṣaprade mātaśca te namaḥ |
māmasmātsāgarāllakṣmīrūpe tāraya sarvathā || 44 ||
[Analyze grammar]

sarvasampatprade kṛṣṇapriye tāraya sāgarāt |
svargaṃ dehi ca vairājaṃ śrīpuraṃ cāmṛtaṃ tathā || 45 ||
[Analyze grammar]

golokaṃ cā'kṣaraṃ dhāma pradehi kamale hi me |
iti samprārthya dātavyā gurave sādhave hi sā || 46 ||
[Analyze grammar]

viprāya yogyapātrāya dātavyā vaiṣṇavāya ca |
anyaratnāni dhānyāni deyavastūni yāni ca || 47 ||
[Analyze grammar]

tāni sarvāṇi deyāni bhikṣukebhyo'tibhāvataḥ |
bhojanīyāḥ sādhavaśca viprāśca bālabālikāḥ || 48 ||
[Analyze grammar]

evaṃ dānapradānā syāt svargabhāk mokṣabhāk tathā |
bhuktimuktimahāmuktisampanno jāyate sadā || 49 ||
[Analyze grammar]

pitṛṇāṃ tārakaścāpi kuṭumbināṃ ca tārakaḥ |
sarvapuṇyasupātraṃ vai brahmānandamayo bhavet || 50 ||
[Analyze grammar]

athānyatte pravakṣyāmi mahādānaṃ tathā rame |
mahābhūtakalaśākhyaṃ paraṃ sarvārthasādhakam || 591 ||
[Analyze grammar]

pavitratithimāsādya kṛtvā maṇḍapamuttamam |
svastivācaśca puṇyāhavācanaṃ kārayettataḥ || 52 ||
[Analyze grammar]

kuṇḍasya sannidhāvājyavrīhyādīn samupanyaset |
dānasambhārabhūṣādyācchādanānnaphalādikam || 53 ||
[Analyze grammar]

saṃsthāpya lokapālānāṃ mamāvāhanamācaret |
pūjayed vidhinā sarvān svarṇaghaṭaṃ ca vinyaset || 54 ||
[Analyze grammar]

mahāratnādisaṃyuktaṃ pañcapallavaśobhitam |
prādeśādaṅgulaśatapramāṇamānaśobhitam || 55 ||
[Analyze grammar]

kṣīrā''jyapūritaṃ kalpāmbarapuṣpādisaṃyutam |
sthāpayet pūjayeccāpi tatra tīrthāni cāharet || 56 ||
[Analyze grammar]

pṛthvīṃ vārāhasahitāṃ kamalādyairalaṃkṛtām |
sthāpayenmaṇḍape tatra vināyakaṃ prapūjayet || 57 ||
[Analyze grammar]

indramagniṃ yamaṃ rakṣo varuṇaṃ cānilaṃ tathā |
kuberaṃ ca maheśānaṃ pūjayeddhānyapuñjake || 58 ||
[Analyze grammar]

akṣasūtrayutaṃ tatra ṛgvedaṃ pūjayet tathā |
padmayuktaṃ yajurvedaṃ sāmavedaṃ viṇāyutam || 59 ||
[Analyze grammar]

atharvāṇaṃ sruksruvāḍhyaṃ padmāḍhyaṃ pūjayettathā |
brahmāṇaṃ rudramevāpi viṣṇuṃ sampūjayettataḥ || 60 ||
[Analyze grammar]

māṇikyāsahitaṃ māṃ śrīkṛṣṇanārāyaṇaṃ prabhum |
pūjayed bhaktibhāvena tataścārātrikaṃ caret || 61 ||
[Analyze grammar]

sarvadhānyāni bhūṣāśca ratnāni vividhāni ca |
upānatpādukāchatracāmarāsanadarpaṇam || 62 ||
[Analyze grammar]

śayyāṃ kuṃbhān dīpikāṃ ca dravyāṇi vividhāni ca |
dānārthakāni sarvāṇi kṛtvā māṃ triḥpradakṣiṇam || 63 ||
[Analyze grammar]

dadyād dāne tu vidhinā prārthayet kalaśaṃ tadā |
namo brahmāṇḍarūpāya kṛṣṇavāsāya vedhase || 64 ||
[Analyze grammar]

rudrarūpāya śāntāya viṣṇave kalaśāya te |
namaḥ sarvādhivāsāya mokṣadāya namo namaḥ || 65 ||
[Analyze grammar]

namo'mṛtādhivāsāya suvarṇasvargadāya ca |
śrīpurā'kṣaradātre te svarṇakalaśa te namaḥ || 66 ||
[Analyze grammar]

sarvadevanivāso'si sarvadevīsamāśritaḥ |
sarvarddhibhūtisampadbhiryukto'sya te namo namaḥ || 67 ||
[Analyze grammar]

pañcabhūtātmarūpo'si dadāmi dānarūpiṇam |
sāmrājyaṃ me pradehyatra paratra mokṣaṇaṃ tataḥ || 68 ||
[Analyze grammar]

iti prārthya ca gurave sādhave yogine tathā |
haraye me pradātavyo ghaṭaḥ svarṇamayaḥ śubhaḥ || 69 ||
[Analyze grammar]

anyāni sarvadānādi deyāni ca yathocitam |
bhojanāni pradeyāni sarvebhyo maṇḍapāntike || 70 ||
[Analyze grammar]

mahotsavaṃ prakuryād ya evaṃ ghaṭārpaṇātmakam |
tasya rājyaṃ mahārājyaṃ bhuvi svarge bhaved dhruvam || 71 ||
[Analyze grammar]

satye vairājake loke vaiṣṇave śrīpure'mṛte |
vaikuṇṭhe'vyākṛte dhāmni goloke cā'kṣare'pi ca || 72 ||
[Analyze grammar]

mahāmuktiṃ prapadyeta bhogān bhuktvottamottarān |
pitṝn sarvān mocayecca bhavet vimānagaḥ sadā || 73 ||
[Analyze grammar]

svalpasyāpi kalaśasya dānaṃ kuryād yathādhanam |
mahāghaṭasya haṇḍasya droṇyā golyāḥ samarpaṇam || 74 ||
[Analyze grammar]

kusulāyāḥ pradānaṃ ca kośasyāpi pradānakam |
kuryāttena bhaved bhuktirmuktiścāpi sukhapradā || 75 ||
[Analyze grammar]

paṭhanācchravaṇāccāpi smaraṇāccānumodanāt |
ghaṭadānaphalaṃ syādvai sarvapāpapraṇāśanam || 76 ||
[Analyze grammar]

athā'nyatte pravakṣyāmi dānaṃ lakṣmi nibodha me |
lakṣmīdānaṃ mahādānaṃ kartavyaṃ bhūtimicchatā || 77 ||
[Analyze grammar]

maṇḍapaṃ kārayecchreṣṭhaṃ maṇiratnādibhūṣitam |
sarvapallavakadalīstambhatoraṇaśobhitam || 78 ||
[Analyze grammar]

citrāmbarā''darśayuktaṃ svarṇakalaśaśobhitam |
sadhvajaṃ vedikāyuktaṃ kuṇḍāsanavirājitam || 79 ||
[Analyze grammar]

dhānyabhūṣāmbararatnamaṇimāṇikyarājitam |
deyavastūpasampannaṃ ṛtvigādikṛtasthalam || 80 ||
[Analyze grammar]

jalakuṃbhayutaṃ pūtrāyogyasāmagrikānvitam |
tatra madhye suvarṇasyā''sane lakṣmīṃ mahāsatīm || 81 ||
[Analyze grammar]

kānakīṃ sthāpayed ramyāṃ yathādhanaṃ vinirmitām |
sarvālaṃkārasaṃyuktāṃ sarvaśṛṃgāraśobhitām || 82 ||
[Analyze grammar]

sarvabhūṣāmbarayuktāṃ nārāyaṇasamanvitām |
svarṇanārāyaṇamūrtiṃ caturbhujāṃ sabhūṣaṇām || 83 ||
[Analyze grammar]

varayogyāṃ sthāpayecca svastivācanamācaret |
nārāyaṇaṃ tathā lakṣmīṃ pūjayecca vidhānataḥ || 84 ||
[Analyze grammar]

snānādyārabhya kuryādvai puṣpāñjalyantamarhaṇam |
vivāhavidhinā sarvaṃ vidhiṃ kuryād yathocitam || 85 ||
[Analyze grammar]

varamālāṃ hareḥ kaṇṭhe nidhāpayecchriyāḥ karaiḥ |
naivedyaṃ ca jalaṃ tāmbūlakamārārtrikaṃ caret || 86 ||
[Analyze grammar]

kṛtvā pradakṣiṇaṃ juhuyādghṛtādisupāyasam |
tato dānaṃ mahālakṣmyā dadyānnārāyaṇāya vai || 87 ||
[Analyze grammar]

prārthayed vidhinā lakṣmīṃ nārāyaṇaṃ paraṃ prabhum |
yuvāṃ mātāpitarau sthaḥ rakṣakau pālakau prabhū || 88 ||
[Analyze grammar]

lakṣmīdānena bhagavan mama sampad vivardhatām |
pāpānāṃ sarvabhāgānāṃ layo bhavatu vai dhruvam || 89 ||
[Analyze grammar]

mahārājyaṃ ca vairājyaṃ padaṃ me'stu tavā'rpaṇāt |
pitṝṇāṃ mama mokṣo'stu vaṃśavṛddhistathā'stu me || 90 ||
[Analyze grammar]

vaikuṇṭhadhāmalābho me tato me'stvākṣaraṃ padam |
sarvavidhāḥ śriyaḥ santu madgṛhe te kṛpāvaśāt || 91 ||
[Analyze grammar]

iti samprārthya dātavyā lakṣmīrnārāyaṇāya vai |
lakṣmīnārāyaṇamūrtistato deyā sate'rthine || 92 ||
[Analyze grammar]

gurave sādhave deyā mandirāya śubhārthine |
anyaratnādikaṃ sarvaṃ dātavyaṃ bhikṣuvargiṇe || 93 ||
[Analyze grammar]

sādhūn viprān bhojayecca bālān dīnān subālikāḥ |
anāthāndhān dvijān bhaktān yogino bhojayed vadhūḥ || 94 ||
[Analyze grammar]

annadānādikaṃ kuryād vastradānādikaṃ api |
dhanadānādikaṃ kuryād yathāśraddhaṃ yathādhanam || 95 ||
[Analyze grammar]

evaṃ lakṣmīpradānena lakṣmīdānaphalaṃ bhavet |
kanyādānaphalaṃ cāpi patnīdānaphalaṃ vrajet || 96 ||
[Analyze grammar]

vratayajñaphalaṃ cāpi satreṣṭāpūrtijaṃ phalam |
sarvadānaphalaṃ cāpi cāturmāsyaphalaṃ vrajet || 97 ||
[Analyze grammar]

sāmrājyaṃ ceha loke'pi bhuktvā lakṣmīprasādataḥ |
svargarājyaṃ satyarājyaṃ vairājaṃ padamāpnuyāt || 98 ||
[Analyze grammar]

tataḥ śrīpurarājyaṃ ca bhuktvā golokamāpnuyāt |
vaikuṇṭhaṃ ca paraṃ bhuktvā tato yātyakṣaraṃ padam || 99 ||
[Analyze grammar]

brahmānandahrade magno brahmaloke mahīyate |
bhuktiṃ muktiṃ yatheṣṭāṃ vai labhate dānakṛttathā || 100 ||
[Analyze grammar]

evamuktāni te lakṣmi mahādānāni yāni vai |
tathā'nyāni bhavantyatra dānāni vividhānyapi || 101 ||
[Analyze grammar]

sūryadānaṃ candradānaṃ mahendradānamityapi |
brahmadānaṃ viṣṇudānaṃ śaṃbhudānaṃ tathā param || 102 ||
[Analyze grammar]

kuberadānamevāpi yamadānaṃ śubhāspadam |
prāṇadānaṃ cendriyādidānaṃ svarṇapratikṛtim || 103 ||
[Analyze grammar]

dadyāt tatraiva sarvatra yantradānaṃ yathocitam |
ākṣarabrahmadānaṃ ca golokadānamityapi || 104 ||
[Analyze grammar]

vaikuṇṭhadānamevāpi śrīpurasyā'rpaṇaṃ tathā |
evamanyāni dānāni yāni sveṣṭāni santi ca || 105 ||
[Analyze grammar]

tāni dadyāt samagrāṇi labdhyarthaṃ vai bhavāntare |
mokṣārthaṃ vā pradadyācca bhaktidānaṃ mahottamam || 106 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇāccānumodanāt |
dānapuṇyaṃ bhavet sarvaṃ yathāśraddhaṃ yathāśuci || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne saptasāgaramahādānasya ratnadhenumahādānasya mahābhūtakalaśadānasya lakṣmīmahādānasya tathā'nyamahādānānāṃ vidhinirūpaṇanāmā dvātriṃśādhikaśatatamo'dhyāyaḥ || 132 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 132

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: