Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 131 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu śrīśivarājñīśri mahādānamanuttamam |
mahākalpalatākhyaṃ ca dānaṃ suvarṇavallikam || 1 ||
[Analyze grammar]

puṇyāṃ tithiṃ samāsādya kārayenmaṇḍapaṃ śubham |
vediṃ kuṇḍaṃ kārayecca sthāpayeddhavanārthakam || 2 ||
[Analyze grammar]

vastughrātaṃ brāhmaṇaiśca kārayet svastivācanam |
dānavastūnyupādāya maṇḍape tatra sannyaset || 3 ||
[Analyze grammar]

ṛtvija sarvasaṃbhārabhūṣaṇācchādanādikam |
āsaneṣu ca devānāṃ nārāyaṇasya me śriyaḥ || 4 ||
[Analyze grammar]

devīnāṃ ca tathā kuryādāvāhanaṃ prapūjayet |
maṇḍape tatra sauvarṇīrdaśa kalpākhyavallikāḥ || 5 ||
[Analyze grammar]

daśottarasuvarṇotthāḥ sthāpayet phalapuṣpitāḥ |
ratnāṃśukādisaṃyuktā bhūṣitāḥ śobhitāstathā || 6 ||
[Analyze grammar]

vidyādharībhiḥ saṃyuktāḥ suparṇaiḥ śobhitāstathā |
prativalli prakuryācca dikpālāṣṭakayoṣitaḥ || 7 ||
[Analyze grammar]

śarkarāparvate vallī sarvāścābhyadhirohayet |
aindrīṃ hastisthitāṃ śaktimāgneyīṃ meṣasaṃsthitām || 8 ||
[Analyze grammar]

yāmyāṃ mahiṣīniṣṭhāṃ ca nairṛtiṃ gardabhīsthitām |
vāruṇīṃ makarasthāṃ ca vāyavīṃ hariṇīsthitām || 9 ||
[Analyze grammar]

kauberīṃ svarṇayānasthāmīśānīṃ vṛṣabhasthitām |
tathā ṣoḍaśadhānyāni sthāpayet tatra maṇḍape || 10 ||
[Analyze grammar]

lakṣmīṃ śivāṃ ca sāvitrīṃ māṇikyāṃ duḥkhahātmām |
kambharāśrīmahālakṣmīṃ santuṣṭā bhaginīṃ hareḥ || 11 ||
[Analyze grammar]

rasān gandhān miṣṭarasāna ghṛtakuṃbhān nyasettathā |
āsahasramitasvarṇaiḥ kṛtvā nyaseddhi maṇḍape || 12 ||
[Analyze grammar]

aṣṭadhenūścā'ṣṭakuṃbhān ratnasalilapūritān |
vastrataṇḍulapatrādyaiḥ śobhitān sthāpayedapi || 13 ||
[Analyze grammar]

pūjayettān vidhānena vallikāḥ pūjayettathā |
vedaghoṣaiḥ pūjayitvā kṛtvā pradakṣiṇatrayam || 14 ||
[Analyze grammar]

prārthayettā vallikāśca kṛṣṇanārāyaṇā'nvitāḥ |
vināśinībhyaḥ pāpānāṃ pālinībhyaḥ svasañjuṣām || 15 ||
[Analyze grammar]

namo'stu phaladābhyaśca kalpābhyo vai namo namaḥ |
sarvasampatpradābhyaśca sarvarddhibhyo namo namaḥ || 16 ||
[Analyze grammar]

mahālakṣmīsvarūpābhyaḥ sarvātmikābhyo vai namaḥ |
svargāmṛtaṃ śrīpuraṃ ca vairājaṃ ca gavāyanam || 17 ||
[Analyze grammar]

vaikuṇṭhaṃ cākṣaraṃ dhāma vitarantu ca naḥ sadā |
bhavatyo dānarūpāśca dattā rakṣantu naḥ sadā || 18 ||
[Analyze grammar]

iti prārthya punaḥ kṛtvā pradakṣiṇaṃ samarpayet |
gurave sādhave cārdhamardhāścānyebhya eva tu || 19 ||
[Analyze grammar]

ratnahīrakarūpyāṇi gā vastrāṇi ca yāni ca |
taddhi dadyād bhikṣukebhyo'nāthahīnebhya ityapi || 20 ||
[Analyze grammar]

havanaṃ vidhivat kuryād bhojayet sādhubhūsurān |
bālośca bālikāścāpi bhojayeccārpayeddhanam || 21 ||
[Analyze grammar]

parihāraṃ tataḥ kuryād visṛjetpraṇamet priye |
evaṃ kalpalatādānaṃ kuryāttasya phalaṃ bahu || 22 ||
[Analyze grammar]

sāmrājyaṃ jāyate pitruddhāro bhavatyapi |
kṣitiḥ sasyādisampūrṇā sadā tasyopatiṣṭhate || 23 ||
[Analyze grammar]

siddhayaścāṇimādyāśca latādāturbhavanti hi |
svarge kalpalatāstāścā'psaraso'sya bhavanti ca || 24 ||
[Analyze grammar]

evaṃ lakṣmi mahādānaṃ saṃkalpapūrakaṃ hi te |
kathitaṃ sarvalokeṣu mahārājyapradaṃ śubham || 25 ||
[Analyze grammar]

tathā kalpapriyādānaṃ kartavyaṃ śṛṇu tadvidhim |
svarṇabhārasahasraistu kartavyā puttalī śubhā || 26 ||
[Analyze grammar]

vastrālaṃkārasaṃyuktā sarvaśṛṃgāraśobhitā |
rūpavatī yuvatī ca putraputryādiśobhitā || 27 ||
[Analyze grammar]

gomahiṣīgajavājiyuktā śayyādiśobhitā |
dhanadhānyādiyuktā ca rasabhojyaphalānvitā || 28 ||
[Analyze grammar]

maṇḍape nyasya tāṃ patnīrūpāṃ tatra mahāramām |
āvāhayed vedikā'gre pūjayet sarvavastubhiḥ || 29 ||
[Analyze grammar]

ārārtrikaṃ prakuryācca sunaivedyaṃ jalaṃ diśet |
yādṛśī ceṣyate patnī yathāsāmagrikānvitā || 30 ||
[Analyze grammar]

tādṛśī sā tu kartavyā śṛṃgāradravyaśobhitā |
dāsadāsīsakhīyuktā gṛhasaubhāgyaśobhitā || 31 ||
[Analyze grammar]

tāṃ prapūjya ca havanaṃ kuryād vahnau śatottaram |
dadyāt sā svakare dhṛtvā kṛtvā'nalaṃ pradakṣiṇam || 32 ||
[Analyze grammar]

gurave cāpi viprāya sādhave haraye'thavā |
kumārāya sate vāpi prārthayecca tataḥ param || 33 ||
[Analyze grammar]

eṣā dattā mayā patnīrūpā dāne dvijātaye |
sarvagārhasthyopakaraṇādiyuktā vibhūṣitā || 34 ||
[Analyze grammar]

nārāyaṇī mahālakṣmīstvameva parameśvarī |
dānaphalaṃ ca dāmpatyaṃ mama dehi sadā rame || 35 ||
[Analyze grammar]

svarge satye ca vairāje vaikuṇṭhe patnikā mama |
saṃyuktā sahagā syācca tathā dehi phalaṃ mama || 36 ||
[Analyze grammar]

evamābhāṣya viprasya gurorhaste nyaset priyām |
bhuktidā muktidā sā syāt svarṇaputtalikā priyā || 37 ||
[Analyze grammar]

janmāntarasahasreṣu dāmpatyaṃ syādakhaṇḍitam |
sarvasmṛddhipradaṃ lakṣmi śāśvatānandadāyakam || 38 ||
[Analyze grammar]

sarvabhogapradaṃ putrapautravaṃśavivardhanam |
kalpapatnīmahādānamidaṃ proktaṃ mayā tava || 39 ||
[Analyze grammar]

yathāsaṃkhyā yoṣitaśceṣyante divi kṣitau ca vā |
tathāsaṃkhyāḥ pradātavyāḥ puttalyaḥ patnikā nijāḥ || 40 ||
[Analyze grammar]

maṇḍape tā nidhāyaiva vahneḥ samīpataḥ khalu |
vivāhavidhinā sarvā vivāhayed dvijaiḥ purā || 41 ||
[Analyze grammar]

varamālābhisannaddhā hastakṛtaparigrahāḥ |
sarvābharaṇaśobhāśca sarvālaṃkārasaṃbhṛtāḥ || 42 ||
[Analyze grammar]

nijapatnīkṛtāḥ sarvāstato dāne'rpayed budhaḥ |
evaṃ dattā hi vidhinā ceha paratra tāḥ striyaḥ || 43 ||
[Analyze grammar]

bhavantyeva na sandeho mahādānamidaṃ param |
svarṇastrīdānamevaitat svastrīpratinidhiprakham || 44 ||
[Analyze grammar]

nārī dāne na vai deyā deyā sauvarṇaputtalī |
nārīdānaṃ mahādānaṃ tadevoktaṃ hi vedhasā || 45 ||
[Analyze grammar]

evaṃ lakṣmi suvarṇasya patiṃ dāne'pi cārpayet |
sarvālaṃkārasaṃyuktaṃ sarvasmṛddhisuśobhitam || 46 ||
[Analyze grammar]

svarṇakāntamahādānaṃ patisaubhāgyadaṃ hi tat |
vidhiṃ te kathayāmyatra yatkṛtena kadāpi vai || 47 ||
[Analyze grammar]

vaidhavyaṃ jāyate naiva patisaubhāgyameti sā |
suvarṇaputtalaṃ kṛtvā maṇḍape tatra pūjayet || 48 ||
[Analyze grammar]

āvāhayettatra nārāyaṇaṃ śrīpatimīśvaram |
sthāpayenmaṇḍape cāpi vivāhavidhinā tataḥ || 49 ||
[Analyze grammar]

taṃ strī pariṇayenmatvā patiṃ naijaṃ tu kānakam |
varamālāyutā hastagrāhottaraṃ patiprakham || 50 ||
[Analyze grammar]

pradakṣiṇakṛtasvātmapatiṃ dāne'rpayettataḥ |
anyānyapi samastāni vastūnyapi tadā'rpayet || 51 ||
[Analyze grammar]

yādṛśaḥ svapatiśceṣṭo janmajanmāntare'pi ca |
tādṛśaḥ sarvasampanno dātavyo viprayoṣite || 52 ||
[Analyze grammar]

etaddānaṃ mahādānaṃ patidānaṃ prakīrtitam |
sarvasaubhāgyadaṃ nityagārhasthyasampradaṃ śubham || 53 ||
[Analyze grammar]

svargamokṣapradaṃ cāpi śāśvatānandasampradam |
putradānaṃ bhrātṛdānaṃ svarṇaputtalikodbhavam || 54 ||
[Analyze grammar]

evameva vidhātavyaṃ cāvāhya māṃ pareśvaram |
vidhivad dīyamānaṃ tat putrarūpaṃ phalatyapi || 55 ||
[Analyze grammar]

bhrātṛrūpaṃ phalatyeva yad dattaṃ tatprajāyate |
harermūrteḥ pradānena harirmilati mādhavaḥ || 56 ||
[Analyze grammar]

kāntadānapradānena kṛṣṇaḥ kānto bhavatyapi |
evametāni dānāni deyāni vidhinā tataḥ || 57 ||
[Analyze grammar]

dāsīdāsapradānena dāsīdāsā milanti ca |
nā'dattaṃ prāpyate kiñcit tasmād deyaṃ hi bhūtale || 58 ||
[Analyze grammar]

atra vāpi paratrāpi dattamatropatiṣṭhate |
sukhadaḥ sukhavān syācca duḥkhado duḥkhavān bhavet || 59 ||
[Analyze grammar]

puṇyadānaṃ pradātavyaṃ jalaṃ muktvā kuṭumbine |
rogiṇe ca daridrāya paralokavidāyine || 60 ||
[Analyze grammar]

maraṇonmukhajīvāya puṇyaṃ deyaṃ vratādijam |
evamanyāni puṇyāni yāni tapomayāni tu || 61 ||
[Analyze grammar]

makhātmakāni puṇyāni mahotsavodbhavānyapi |
pārāyaṇādipuṇyāni japapuṇyāni yāni ca || 62 ||
[Analyze grammar]

dānapuṇyāni sarvāṇi satraprapodbhavāni ca |
devapūjotthapuṇyāni gurusevodbhavāni ca || 63 ||
[Analyze grammar]

dāne deyāni vidhinā patisevodbhavāni ca |
pātivratyādidharmāśca deyā dāne sukhapradāḥ || 64 ||
[Analyze grammar]

patnīvratādidharmāśca sādhudharmāḥ sukhāvahāḥ |
paropakāradharmāśca deyā dāne vidhānataḥ || 65 ||
[Analyze grammar]

vidyāpuṇyaṃ khātapuṇyaṃ ceṣṭāpūrtādipuṇyakam |
oṣadhādyupakārotthaṃ dāne puṇyaṃ sukhapradam || 66 ||
[Analyze grammar]

śaraṇyapuṇyaṃ satyotthaṃ tathā dayodbhava śubham |
ahiṃsotthaṃ mahāpuṇyaṃ dāne deyaṃ viśeṣataḥ || 67 ||
[Analyze grammar]

kaṇṭhadānodbhavaṃ puṇyaṃ kaṭidānodbhavaṃ tathā |
hārdadānodbhavaṃ puṇyaṃ dāne deyaṃ viśeṣataḥ || 68 ||
[Analyze grammar]

śaraṇāgatarakṣotthaṃ nirāśritāśrayodbhavam |
jīvadānamahāpuṇyaṃ deyaṃ dāne viśeṣataḥ || 69 ||
[Analyze grammar]

sarvadānamahādānaṃ brahmadānaṃ parātparam |
jñānadānaṃ harerdānaṃ mokṣadānaṃ tato'dhikam || 70 ||
[Analyze grammar]

abhayasya pradānaṃ vai sarvadānottamottamam |
pradeyaṃ sarvatobhāvairyasmātparaṃ na vidyate || 71 ||
[Analyze grammar]

candrasūryapradānaṃ vai netrayostejasā pradam |
vijñānasya pradānaṃ vai hṛdayasya prabhāpradam || 72 ||
[Analyze grammar]

muktidānaṃ cātmanastu śāśvatānandadāyakam |
abhītidānamevaitad deyaṃ muktimabhīpsatā || 73 ||
[Analyze grammar]

dehadānaṃ prakartavyaṃ śubhadehādilabdhaye |
gehadānaṃ prakartavyaṃ bhavanādisulabdhaye || 74 ||
[Analyze grammar]

ghṛtadānaṃ prakartavyaṃ dehapuṣṭisulabdhaye |
bījadānaṃ prakartavyaṃ dharmavaśādivṛddhaye || 75 ||
[Analyze grammar]

jaladānaṃ prakartavyaṃ pitṝṇāṃ svasya tṛptaye |
gurudānaṃ vidhātavyaṃ gurormūrtiṃ tu kānakīm || 76 ||
[Analyze grammar]

vidhāpya vidhinā'bhyarcya śṛṃgārasahitāṃ ca tām |
gurumāvāhya samprārthya svātmatāraṇahetave || 77 ||
[Analyze grammar]

pradadyāttāṃ dhārmikāya sādhave pūjakāya ca |
yasyāḥ pūjāṃ nityameva kartuṃ yaḥ śakta eva ha || 78 ||
[Analyze grammar]

tasmai deyā gurormūrtiḥ pūjāphalaṃ hi labhyate |
apūjyāyāḥ pratyavāyabhāgitā syāt pradātari || 79 ||
[Analyze grammar]

devānāṃ mūrtayaścāpi svarṇarājatasaṃbhavāḥ |
maṇiratnādijanyā vā tarucitrādinirmitāḥ || 80 ||
[Analyze grammar]

pradātavyā vidhinaiva pratiṣṭhāpūrvikā hi tāḥ |
sarvābharaṇaśobhāḍhyāḥ sarvaveṣopasaṃyutāḥ || 81 ||
[Analyze grammar]

sarvaśṛṃgārasahitāḥ saumyā rūpābhirūpikāḥ |
pradātavyāḥ pātrayutā gandhārhaṇopavastubhiḥ || 82 ||
[Analyze grammar]

sahitā hārahārālībhūṣotsavārhahetibhiḥ |
gaṇeśasya hanūmato viṣṇoḥ śaṃbhoḥ ravestathā || 83 ||
[Analyze grammar]

vāstośca lokapālānāṃ gaṇānāṃ svāmināṃ tathā |
pārṣadānāṃ satāṃ deyāḥ pratimāḥ śobhanāḥ śubhāḥ || 84 ||
[Analyze grammar]

sarvābharaṇayuktāśca sarvaśṛṃgāraśobhanāḥ |
yogyaveṣābhisampannā yogyāyudhasamanvitāḥ || 85 ||
[Analyze grammar]

yogyavāhanayuktāśca yogyabhṛtyasamanvitāḥ |
nijaśaktiyutāścāpi dāne deyāḥ sukhapradāḥ || 86 ||
[Analyze grammar]

mahānārāyaṇī brāhmī mahālakṣmīḥ ramā'mṛtā |
kamalā śrīḥ prabhā deyā kānakī māṇikī tathā || 87 ||
[Analyze grammar]

sauvarṇā kaṃbharālakṣmīrlalitāśrīḥ śubhānanā |
gajānanā mahālakṣmīrdeyā śobhābhiśobhitā || 88 ||
[Analyze grammar]

gaṃgā durgā pāśavatī satī kanyākumārikā |
santuṣā jānakī deyā ramā jayā ca padminī || 89 ||
[Analyze grammar]

sāvitrī vijayā deyā duḥkhahā vedamātṛkā |
saṃjñā svāhā vahniyuktā caṇḍī deyā vibhūṣitā || 90 ||
[Analyze grammar]

kātyāyanī mahākālī deyā tadveśaśobhitā |
gaurī deyā ca tulasī vṛndā vivāhaśobhitā || 91 ||
[Analyze grammar]

evamādyāḥ surāṇyaśca tatheśānyaśca mātaraḥ |
yoginyaścāpi muktānyo deyā dāne janārdane || 92 ||
[Analyze grammar]

pūjārthaṃ sādhave deyā bhaktāya ca dvijātaye |
mahotsāhena deyāstā mūrtayaḥ supratiṣṭhitāḥ || 93 ||
[Analyze grammar]

veṣālaṃkāranaivedyapātrāmbarādiśobhitāḥ |
tāsāṃ nivāsayogyāni deyāni mandirāṇyapi || 94 ||
[Analyze grammar]

udyānāśca mahāsmṛddhāḥ phalamālyamadhubhṛtāḥ |
vāṭikā sasyayuktāśca kṣetrāṇi cekṣuvanti hi || 95 ||
[Analyze grammar]

śākapatrādiyuktāni deyāni vividhāni ca |
araṇyāni pradeyāni kūpā vāpyaḥ sarāṃsi ca || 96 ||
[Analyze grammar]

upabhogyāni sarvāṇi gandharasā'danāni ca |
dhānyāni dhanakośāśca deyā dāsāśca dāsikāḥ || 97 ||
[Analyze grammar]

yad dīyate labhyate tannā'dattaṃ labhyate kvacit |
tasmād deyāḥ pratimāśca kṛtvāpi dāradāsikāḥ || 98 ||
[Analyze grammar]

evaṃ datvā labhetāpi paraṃ saukhyaṃ gṛhāśrame |
iha loke sukhī bhūtvā sāmrājyaṃ vindate punaḥ || 99 ||
[Analyze grammar]

svarge satye ca vairājye vaikuṇṭhe śrīpure'kṣare |
goloke jāyate dhāmeśvaranārāyaṇaprabhaḥ || 100 ||
[Analyze grammar]

sarvavilāsasampannaḥ sarvabhogābhibhogavān |
sarvānandamahānandapluto bhavati śāśvataḥ || 101 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇāccānumodanāt |
dāne praperaṇāccāpi tulyapuṇyāśrayo bhavet || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne mahākalpalatāsuvarṇavallīdānasya kalpapriyādānasya svarṇakāntadānasya puṇyadānasyā'bhayādidānānāṃ gurudevadevī |
mahādānānāṃ mandirakṣetravāṭyalaṃkārādimahādānānāṃ ca vidhinirūpaṇanāmaikatriṃśadadhikaśatatamo'dhyāyaḥ || 131 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 131

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: