Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 130 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ mahādānamataḥ param |
viśvasudarśanacakramahādānaṃ mahattamam || 1 ||
[Analyze grammar]

śreṣṭhaṃ palasahasreṇa tadardhena tu madhyamam |
tadardhena kaniṣṭhaṃ vā kārayeccakramujjvalam || 2 ||
[Analyze grammar]

ṣoḍaśāraṃ cā'ṣṭanemiṃ rūpyakapaṭṭarājitam |
viṃśatiphalataścordhvaṃ kārayeccakramuttamam || 3 ||
[Analyze grammar]

tannābhau śrīkṛṣṇanārāyaṇaṃ māṃ racayecchubham |
caturbhujaṃ samukuṭaṃ caturāyudhaśobhitam || 4 ||
[Analyze grammar]

ādyanemau brahmapriyeśvarīrhi kānakīḥ śubhāḥ |
vinyasyed rādhikāṃ lakṣmīṃ prajñāṃ padmāvatīṃ satīm || 5 ||
[Analyze grammar]

māṇikyāṃ lalitāṃ haimīṃ jayāṃ ceti mama priyāḥ |
dvitīyanemau tadvattu pūrvato jalaśāyinam || 6 ||
[Analyze grammar]

kambharāśrīyutaṃ śrīmadgopālakṛṣṇakaṃ prabhum |
pativratāyutaṃ patnīvrataṃ guruṃ narāyaṇam || 7 ||
[Analyze grammar]

lomaśaṃ kuṃkumavāpīsahitaṃ sadguruṃ śubham |
sāvitrīsahitaṃ cā'jaṃ śivāyuktaṃ śivaṃ tathā || 8 ||
[Analyze grammar]

matsyaṃ kūrmaṃ ca vārāhaṃ narasiṃhaṃ ca vāmanam |
rāmaṃ parśudharaṃ rāmaṃ kṛṣṇaṃ buddhaṃ ca kalkinam || 9 ||
[Analyze grammar]

tṛtīyanemau mātṛkāḥ sapta vasvaṣṭakaṃ tathā |
gaṇeśaṃ sakuṭumbaṃ ca kārayed vāhanānvitam || 10 ||
[Analyze grammar]

caturthe dvādaśādityān vedāṃścatura ityapi |
pañcame pañcabhūtāni rudrāścaikādaśā'pi ca || 11 ||
[Analyze grammar]

lokapālāṣṭakaṃ ṣaṣṭhe diṅmātaṅgāṃśca kārayet |
saptame'strāṇi sarvāṇi svastikādīni cāpi vai || 12 ||
[Analyze grammar]

aṣṭasiddhīraṣṭame cā'ṣṭaiśvaryāṇi ca vinyaset |
evaṃ sudarśanaṃ cakraṃ kārayitvā tu maṇḍape || 13 ||
[Analyze grammar]

kārite kadalīstaṃbhādyaiśca mahati cānayet |
vedikāsannidhau cakraṃ kṛṣṇājinatilopari || 14 ||
[Analyze grammar]

vinyasyet sarvasaṃbhārabhūṣaṇācchādanāni ca |
tathā'ṣṭādaśadhānyāni rasāṃśca lavaṇādikān || 15 ||
[Analyze grammar]

pūrṇakuṃbhāṣṭakaṃ cāpi ratnamaṇyambarāṇi ca |
mālekṣuphalapuṣpāṇi dānavastūni yāni ca || 16 ||
[Analyze grammar]

bhojyapeyāni śreṣṭhāni śarkarāśca dhanāni ca |
gāṃ kanyāṃ tulasīṃ cāpi rakṣayedanalaṃ tathā || 17 ||
[Analyze grammar]

tato maṃgalavādyāni vādayet snānaśuddhimān |
śuklāmbaradharo bhūtvā yajamānastu maṇḍape || 18 ||
[Analyze grammar]

āsane copaviṣṭaśca ṛtvigbhiḥ saha sādaram |
ācamanādikaṃ kṛtvā cā''vāhya devatāstataḥ || 19 ||
[Analyze grammar]

vidhinā pūjayitvā'thā'ṣṭottaraṃ homakāṃścaret |
kṛtvā'dhivāsanaṃ cāpi puṣpāñjaliṃ samarpayet || 20 ||
[Analyze grammar]

pradakṣiṇaṃ homacakraṃ kṛtvā samprārthayedapi |
namaḥ ṣaṭackrarūpāya sarvāntaryāmiṇe namaḥ || 21 ||
[Analyze grammar]

viśvacakrasvarūpāya sudarśanāya te namaḥ |
namo'nādikṛṣṇanārāyaṇahastā'ṅgulisthita || 22 ||
[Analyze grammar]

namaste pāpapuñjānāṃ jvālakāya dayājuṣe |
hemacakrapradānena bhuktiṃ muktiṃ pradehi me || 23 ||
[Analyze grammar]

paramānandamūrte te namo nārāyaṇātmane |
tejomayāya divyāyā'surapāṭanaśaktaye || 24 ||
[Analyze grammar]

hṛdayasthāya ca guṇātītāya te namo namaḥ |
nārāyaṇe sthitaṃ cakraṃ cakramadhye hariḥ sthitaḥ || 25 ||
[Analyze grammar]

dvayormadhye mahālakṣmīstasyai devyai namo namaḥ |
āyudhaṃ bhaktarakṣārthaṃ vartase māṃ prapāhi ca || 26 ||
[Analyze grammar]

evamuccārya gurave dadyāccakraṃ sudarśanam |
anyāni dānayogyāni dvijātibhyo'rpayettathā || 27 ||
[Analyze grammar]

dīnā'ndhakṛpaṇebhyaśca yoṣidbhyo'pyarpayettathā |
bālebhyo bālikābhyaśca dadyād dānāni vai tadā || 28 ||
[Analyze grammar]

bhojayet sarvabhojyāni ārārtrikaṃ tathā''caret |
parihāraṃ prakuryācca visṛjed bhūsurādikān || 29 ||
[Analyze grammar]

evaṃ pradātā cakrasya mucyate bhavabandhanāt |
viṣṇuloke pare svarge satye vairājabhūstare || 30 ||
[Analyze grammar]

bhuktvā bhogānanantāṃśca bhūtvā nārāyaṇātmakaḥ |
vaikuṇṭhalokamāsādya caturbāhuḥ sanātanaḥ || 31 ||
[Analyze grammar]

ciraṃ vasettato yāti golokaṃ dhāma cottamam |
tato brahmapuraṃ yāti cākṣaraṃ dhāma me param || 32 ||
[Analyze grammar]

nityaṃ vai kānakaṃ cakraṃ sudarśanaṃ hariśritam |
kārayitvā gṛhe bhaktaḥ pūjayet kusumā'kṣataiḥ || 33 ||
[Analyze grammar]

viśvacakraṃ taret so'pi hareścakrasya pūjanāt |
sudarśanaṃ gṛhe yasya tasyā'ghacakrakāṇi tu || 34 ||
[Analyze grammar]

naśyantyeva na jāyante jāyante puṇyaparvatāḥ |
rakṣāṃ karoti satataṃ gṛhasthaṃ vai sudarśanam || 35 ||
[Analyze grammar]

vardhayatyeva cā''yuṣyaṃ dadāti vipulāṃ śriyam |
sāmrājyacakraṃ yadvāpi cakravartitvamityapi || 36 ||
[Analyze grammar]

atha te śivarājñīśri kathayāmi tathottamam |
māhātmyaṃ mama cakrasya rahasyaṃ sarvato'dhikam || 37 ||
[Analyze grammar]

yasya dehe gṛhe haste vastre vāṭyāṃ ca vastuṣu |
sudarśanaṃ bhaveccakraṃ tatra pāpaṃ na tiṣṭhati || 38 ||
[Analyze grammar]

yāmyadūtā na cāyānti rākṣasā vidravanti ca |
bhūtapretapiśācādyāḥ palāyante'pi dūrataḥ || 39 ||
[Analyze grammar]

rogā jvarādikāḥ sarve na tiṣṭhanti kadācana |
vāsanā nirmūlatāṃ ca gacchatyeva sudarśanāt || 40 ||
[Analyze grammar]

rājadevādibādhāśca naśyantyeva sudarśanāt |
sarpavṛścikabādhāśca viṣāṇyanyāni yāni ca || 41 ||
[Analyze grammar]

naśyanti tejasā tūrṇaṃ sudarśanasya śārṅgiṇaḥ |
ṛddhayaḥ sarvathā tatra nivasanti surakṣitāḥ || 42 ||
[Analyze grammar]

bālagrahādayaścāpi pīḍayanti na tadgṛhe |
akālamaraṇaṃ tatra jāyate na sudarśanāt || 43 ||
[Analyze grammar]

anapatyagṛhaṃ naiva bhaved yatra sudarśanam |
utpātā na bhavantyeva yatra sudarśanaṃ mama || 44 ||
[Analyze grammar]

akasmātā na ca syuśca yatra me vai sudarśanam |
vijayaḥ sarvadā syācca sarvathā me sudarśanāt || 45 ||
[Analyze grammar]

cauravyāghrabhayādyāśca naiva jāyanta eva tu |
jalavahnibhayāścāpi bhūkampabhayamityapi || 46 ||
[Analyze grammar]

naiva tatra prajāyante yatra me'sti sudarśanam |
garbhasrāvabhayaṃ cāpi strauvaidhavyabhayādikam || 47 ||
[Analyze grammar]

sampannāśabhayaṃ naiva prajāyante sudarśanāt |
kleśā naiva prajāyante jantubhayaṃ na jāyate || 48 ||
[Analyze grammar]

śastrabhayaṃ bhavennaiva ghātabhayaṃ na jāyate |
grahapīḍā bhavennaiva yatra me'sti sudarśanam || 49 ||
[Analyze grammar]

rūpasaundaryasaubhāgyasamṛddhisadrasādikam |
sudarśanapratāpena jāyate'cintitaṃ bahu || 50 ||
[Analyze grammar]

śṛṇu lakṣmi tathā cakraṃ mālācakraṃ mahattamam |
svarṇamālā tulasyā vā mālikā cakramuttamam || 51 ||
[Analyze grammar]

brahmacakramidaṃ proktaṃ sudarśanaṃ hi tatparam |
aṣṭottaraśatāraṃ tat sādhucakraṃ mahattamam || 52 ||
[Analyze grammar]

sādhuhastagatā mālā nikṛntati hyaghāni vai |
māyādurgāṇi sarvāṇi nikṛntati samūlataḥ || 53 ||
[Analyze grammar]

janmamaraṇabhārāṇi cottārayati mastakāt |
gale mālā dhṛtā yena mastakaṃ tasya pūjyate || 54 ||
[Analyze grammar]

haste mālā dhṛtā haste padmā'sya saṃvaset sadā |
bhuje mālā prakoṣṭhe vā dhṛtā prajāyate ramā || 55 ||
[Analyze grammar]

lakṣmīvāso bhavettasya prakoṣṭhaḥ sarvadā priyaḥ |
mālācakraṃ gṛhe yatra tadgṛhaṃ rakṣitaṃ bhavet || 56 ||
[Analyze grammar]

nārāyaṇena sahasā mayā sarvātmanā rame |
mālājāpena daityānāṃ duṣṭendriyanivāsinām || 57 ||
[Analyze grammar]

kalmaṣāṇāṃ samastānāṃ vilayo jāyate dhruvam |
evaṃ brahmamahācakraṃ paraṃ mālāsudarśanam || 58 ||
[Analyze grammar]

sarvadā rakṣakaṃ lakṣmi dāne deyaṃ viśeṣataḥ |
svarṇāṃ mālāṃ rājatīṃ vā sphāṭikīṃ mauktikīṃ ca vā || 59 ||
[Analyze grammar]

taulasīṃ vā'rpayed dāne svargadā mokṣadā hi sā |
sate sadgurave dadyājjāpakāya mahātmane || 60 ||
[Analyze grammar]

pūjayitvā candanādyairmālikāṃ hṛdayaṃgamām |
śrīharerhṛdaye cāste mālā sphāṭikasaṃbhavā || 61 ||
[Analyze grammar]

taulasīmālikā haste lakṣmīto mānatāṃ gatā |
seyaṃ lakṣmīrmahālakṣmīrmālikā malanāśinī || 2 ||
[Analyze grammar]

svargamālāpradā bhuktimuktipradā samujjvalā |
aṣṭottaraśatamaṇiśobhitā svargatantunā || 63 ||
[Analyze grammar]

sphāṭikena suramyeṇa meruṇā rājatena vā |
śobhitā brahmagranthyādinaddhā śrīvāsinī satī || 64 ||
[Analyze grammar]

saccidānandarūpā sā mālā deyā vidhānataḥ |
saṃsthāpya sarvatobhadramaṇḍale kalaśopari || 65 ||
[Analyze grammar]

śarkarādiyutā deyā gomukhī vastraśobhitā |
āsanena yutā deyā pracchādanapaṭānvitā || 66 ||
[Analyze grammar]

phalasugandhayuktā ca pradeyā divyapārikā |
divyamaṇisusampannā hīratantuvirājitā || 67 ||
[Analyze grammar]

sadakṣiṇā pradeyā vai dhanadhānyasamanvitā |
mṛgājine ghaṭe sthālyāṃ vinyasya mālikāṃ ca tām || 68 ||
[Analyze grammar]

śrīharerme pratimāyāḥ kare datvā prapūjayet |
candanākṣatapuṣpādyaiḥ snāpayenmālikāṃ mama || 619 ||
[Analyze grammar]

candanādyaiḥ pūjayitvā punarhaste tu me'rpayet |
ārārtrikaṃ dhūpadīpau kṛtvā natvā ca māṃ tataḥ || 70 ||
[Analyze grammar]

naivedyaṃ me samapyā'pi mālāyai bhojayettataḥ |
cid devī mālikā me'sti lalitā lalanā mama || 71 ||
[Analyze grammar]

sadāśaktirmahādivyā sarvapuṇyapradāyinī |
svastikena saha dadyād dhanadhānyādibhiḥ saha || 72 ||
[Analyze grammar]

gurave vai namaskṛtya dadyānnatvā punaḥ punaḥ |
prārthayed gurave tatra mālādānaṃ karomi yat || 73 ||
[Analyze grammar]

tena puṇyena me kṛṣṇaparamātmā prasīdatām |
mālayā rādhayā lakṣmyā rakṣyo'haṃ sarvadā tathā || 74 ||
[Analyze grammar]

mama pāpāni naśyantu mālādānena sadguro |
mādhavo mālayā nityaṃ prasanno me'stu saukhyadaḥ || 75 ||
[Analyze grammar]

ityevaṃ mālikācakraṃ dadyād dāne bhayāpaham |
mālācaturthabhāgaṃ ca yatra vai saptaviṃśatiḥ || 76 ||
[Analyze grammar]

maṇayaḥ syuḥ śubhaṃ vā rakṣakaṃ dadyātu rājatam |
vā vikalpaśca sandehastasmād rakṣati saṃkhyayā || 77 ||
[Analyze grammar]

so'yaṃ vārakṣakastasyāḥ sutastamapi cārpayet |
mālādānaṃ mahādānaṃ sarvapāpavināśakam || 78 ||
[Analyze grammar]

mālayā nityajāpaḥ syānnārāyaṇasya me priye |
tena duṣṭāni pāpāni naśyantyeva kṣaṇe kṣaṇe || 79 ||
[Analyze grammar]

mayi nyastasamagrasya japato nāsti pātakam |
cakradvayamidaṃ proktaṃ dadato nāsti pātakam || 80 ||
[Analyze grammar]

mahācakradvayaṃ proktaṃ sudarśanaṃ ca mālikā |
mālikā bhavahantrī ca daityaghnaṃ tu sudarśanam || 81 ||
[Analyze grammar]

athāpi ca tṛtīyaṃ vai cakraṃ cāṃgulibhūṣaṇam |
svarṇabhūṣormikācakraṃ dāne deyaṃ viśeṣataḥ || 2 ||
[Analyze grammar]

ūrmikāsampradātā vai samrāḍ bhavati bhūtale |
sarvāṃgulīyakadātā svarge rājā bhavatyapi || 83 ||
[Analyze grammar]

ūrmikāṃ'gulīyakādipradātā viśvasṛṭ bhavet |
svarṇarūpyādibhiḥ kṛtvā pūjayitvā guruṃ dvijam || 8 ||
[Analyze grammar]

sādhuṃ satīṃ mahāsādhvīṃ pativratāṃ ca sadgurum |
ācāryaṃ vedavidvāṃsaṃ sādhuṃ nārāyaṇātmajam || 85 ||
[Analyze grammar]

acyutagotrakaṃ vāpi namaskṛtyā'rpayettataḥ |
ūrmikāṃ'ṅgulīyakāni pūjayitvā sukuṃkumaiḥ || 86 ||
[Analyze grammar]

arpayeddakṣahastena cāṃguṣṭheyaṃ ca bhūṣaṇam |
tatrā''ste sarvadā svarṇahāriṇī kamalā ramā || 87 ||
[Analyze grammar]

pūjayitvā prārthayettāmūrmikāṃ'gulibhūṣaṇam |
saṃsārasāgarajanyormibhyo rakṣa sadā hi mām || 88 ||
[Analyze grammar]

mama haste sadā svarṇe bhavatyeva ca mokṣaṇam |
dehi me bhagavannāmayute bhagavati priye || 89 ||
[Analyze grammar]

pāpapuñjāni sarvāṇi mama vināśya cormike |
brahmānandormisaṃmagnaṃ kuru māṃ kṛṣṇavallabhe || 90 ||
[Analyze grammar]

ityabhyarcya ca samprārthya dadyād dāne śubhormikām |
trivalīṃ pañcavalikāṃ saptavalīṃ suśobhanām || 91 ||
[Analyze grammar]

svarṇamātrakṛtāṃ ramyāmekāṃ vā daśa vā tathā |
viṃśatiṃ vā samarthaśced dadyād dāne dvijātaye || 92 ||
[Analyze grammar]

sādhave viṣṇubhaktāya pradadyācca subhaktitaḥ |
caturthaṃ valayaṃ haste kaṭakaṃ vā suvarṇajam || 93 ||
[Analyze grammar]

cakratulyaṃ ratnanaddhaṃ maṇihīrakaśobhitam |
mauktikamāṇikyanaddhaṃ khacitaṃ kaustubhena ca || 94 ||
[Analyze grammar]

siṃhāsanaṃ pradadyācca sarvadāridryanāśakam |
sarvasampatpradaṃ lakṣmīpradaṃ patnīpradaṃ tathā || 95 ||
[Analyze grammar]

svargarājyapradaṃ cāpi satyalokapradaṃ tathā |
brahmalokapradaṃ cāpi bhuktimuktipradaṃ tathā || 96 ||
[Analyze grammar]

evaṃ lakṣmi pradadyāttu pādaprakoṣṭhabhūṣaṇam |
kāmbikāṃ kadalīṃ cāpi śṛṃkhalā baṃgaḍīṃ tathā || 97 ||
[Analyze grammar]

svarṇarajatanirmāṇaṃ samaṇiyoktikānvitām |
sarvaśobhāsyadāṃ cāpi kiṃkiṇījālaniḥsvanām || 98 ||
[Analyze grammar]

evaṃ lakṣmi tathā dadyān natthikāṃ svarṇavālikām |
suvarṇavartulavālīṃ saratnāṃ śobhanāṃ diśet || 99 ||
[Analyze grammar]

etāni sarvacakrāṇi proktāni te mayā priye |
dātavyāni yathāśakti dāne puṇyakarāṇi vai || 100 ||
[Analyze grammar]

svargadāni mahāsmṛddhipradāni mokṣadānyapi |
dāridryarogavaimatyanāśakāni sukhāni ca || 101 ||
[Analyze grammar]

divyavaṃśapravaṃśādivistārakārakāṇi ca |
divyanārīpatiputrasaubhāgyavardhakāni ca || 102 ||
[Analyze grammar]

paṭhanācchravaṇāccāpi smaraṇāccānumodanāt |
dānānyetāni sarvāṇi bhuktimuktipradāni vai || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne viśvasudarśanamahācakradānasya mālikāmahācakradānasya vārakṣakadānasya ūrmikāṃ'gulīyakāṃ'gadakaṭakaśṛṃkhalābiṃgi |
ḍīkaṃkaṇanatthikādimahācakradānānāṃ ca nirūpaṇanāma triṃśadadhikaśatatamo'dhyāyaḥ || 130 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 130

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: