Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 129 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu lakṣmi vadāmyatra hemahastirathārpaṇam |
yatpradānād divyapadaṃ vaiṣṇavaṃ labhate janaḥ || 1 ||
[Analyze grammar]

puṇyadinaṃ samāsādya maṇḍapaṃ kārayecchubham |
vedīṃ kuṇḍaṃ havyavastūnyupanyasecca maṇḍape || 2 ||
[Analyze grammar]

āsanāni jalaghaṭān viprānāhūya tatra ca |
tīrthānyāvāhayeccāpi tathā puṇyāhavācanam || 3 ||
[Analyze grammar]

maṃgalāni samastāni gāpayed yajamānakaḥ |
devatāvāhanaṃ kuryāt pūjayecca yathāvidhi || 4 ||
[Analyze grammar]

hemahastirathaṃ puṣpākāraṃ maṇyādimaṇḍitam |
valabhībhirvicitrābhiḥ kārayed daśacakrakam || 5 ||
[Analyze grammar]

sadhvajaṃ savarūthaṃ ca sopaskaraṃ suśobhanam |
chatracāmararatnāḍhyaṃ vetradharādiśobhitam || 6 ||
[Analyze grammar]

candradarpaṇapūrvasthaprabhāśobhāvirājitam |
vyāghracarmaṇi śārdūlacarmaṇi sthāpayettilān || 7 ||
[Analyze grammar]

tatra rathaṃ sthāpayecca deyavastūni cāpi vai |
rathe nārāyaṇaṃ kṛṣṇaṃ sthāpayenmāṃ ramāpatim || 8 ||
[Analyze grammar]

avatārānīśanīśca māṇikyāṃ duḥkhahāśriyam |
rādhikāṃ ca prabhāṃ pāśavatīṃ lakṣmī jayāṃ ramām || 9 ||
[Analyze grammar]

lalitāṃ kamalāṃ padmāṃ padminīṃ tulasīṃ satīm |
sāvitrīṃ kaṃbharāṃ līlāṃ gāyatrīṃ mañjulāṃ bhuvam || 10 ||
[Analyze grammar]

mahālakṣmīṃ mahāviṣṇuṃ sarasvatīṃ ca mādhavīm |
bhārgavīṃ suguṇāṃ haṃsīṃ brahmaviṣṇuśivāṃstayā || 11 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃśrīkṛṣṇamādhavam |
brahmapriyāharipriyānvitaṃ māṃ sevitaṃ nyaset || 12 ||
[Analyze grammar]

muktānme pārṣadāṃścāpi sthāpayettatra vai rathe |
sarvāyudhāni divyāni divyadhānyāni yāni ca || 13 ||
[Analyze grammar]

bhājanāni vicitrāṇi candanā'kṣatadarbhakān |
jalakuṃbhān ratnayuktān pañcapallavarājitān || 14 ||
[Analyze grammar]

dīpaṃ copānahau chatraṃ darpaṇaṃ pāduke tathā |
śayyāṃ mañcaṃ kalaśaṃ ca vastrāṇi vividhāni ca || 15 ||
[Analyze grammar]

phalānyapi vicitrāṇi bhojyayogyānnakāni ca |
dhanāni svarṇarūpyāṇi dānārthaṃ tatra vinyaset || 16 ||
[Analyze grammar]

dhvajaṃ sagaruḍaṃ kuryāt kūbaraṃ savināyakam |
savitānaṃ suhārālīsaṃśobhitā'bhigarbhakam || 17 ||
[Analyze grammar]

ṣoḍaśaghaṭasaṃyuktaṃ ṣoḍaśagobhiranvitam |
ṣoḍaśahemamātaṃgairmuktādāmavibhūṣitaiḥ || 18 ||
[Analyze grammar]

svarṇakūthakṛtapṛṣṭhaiḥ svarṇadantasucakrakaiḥ |
svarṇā'mbālikapṛṣṭhaiśca pādabhūṣādirājitaiḥ || 19 ||
[Analyze grammar]

kvaṇaddhaṃṭāsvaraśobhairyuktaṃ kṛtvā rathaṃ śubham |
pūjayecchrīhariṃ tatrasthitaṃ māṃ devatādikān || 20 ||
[Analyze grammar]

pradakṣiṇaṃ ca triḥkṛtvā namaskārādi vai caret |
stutiṃ kuryāt kusumānāmañjaliṃ vidadhan puraḥ || 21 ||
[Analyze grammar]

namaste brahmarūpāya nārāyaṇāśritāya ca |
sarveśvaranivāsāya muktakoṭimayāya ca || 22 ||
[Analyze grammar]

akṣarabrahmarūpāya koṭiśaktiśritāya te |
namo brahmanivāsāya svargamokṣātmakāya ca || 23 ||
[Analyze grammar]

tava dānena yajñānāṃ tīrthānāṃ vratarūpiṇām |
śīlānāṃ sarvadānānāṃ puṇyaṃ me jāyatāmiha || 24 ||
[Analyze grammar]

sarvadevamayastvaṃ vai sarvayajñamayo'pyasi |
sarvalakṣmījuṣṭadevanivāso'si prapāhi mām || 25 ||
[Analyze grammar]

punīhi pāpavrātebhyo rakṣa saṃsārasāgarāt |
gatiṃ dānena me dehi svargīyāṃ cā''kṣarīṃ tataḥ || 26 ||
[Analyze grammar]

yasya pādau praṇamanti sureśvareśvareśvarāḥ |
avatārāstathā muktāstena juṣṭo'si vai jaya || 27 ||
[Analyze grammar]

adhvapāraprāpakastvaṃ bhavāṭavyā hariśritaḥ |
sampatprado bhavāneva vartate bhavayoginām || 28 ||
[Analyze grammar]

pitṝṇāṃ tārakastvaṃ ca vaṃśānāṃ vardhako hyasi |
sukhānāṃ yojakastvaṃ ca kṛṣṇaratha namo'stu te || 29 ||
[Analyze grammar]

ityabhyarthya caturthaṃ ca kṛtvā pradakṣiṇaṃ namet |
havanaṃ cānale kuryādaṣṭottaraśataṃ harau || 30 ||
[Analyze grammar]

tato dānaṃ carecchrīmadgurave sādhave tataḥ |
anyadānāni dadyācca hyucitāni sate tadā || 31 ||
[Analyze grammar]

viprebhyo bhikṣukebhyaśca bālebhyaḥ sadbhya ityapi |
dadyād dānānyanekāni bālikābhyo'mbarāṇi ca || 32 ||
[Analyze grammar]

miṣṭānnāni vicitrāṇi dugdhasārāṇi yānyapi |
pātrāṇi bhojanānyeva dhānyāni rūpyakāṇi ca || 33 ||
[Analyze grammar]

dadyād yathādhanaṃ sarvaṃ gṛhaṃ śālāṃ ca vāṭikām |
sahasrapalanirmāṇo rathaḥ sāmrājyado mataḥ || 34 ||
[Analyze grammar]

lakṣasvarṇakṛtaścaindrapadaprado'jabhūpradaḥ |
daśapalādūrdhvameva datto dadāti sampadaḥ || 35 ||
[Analyze grammar]

nārāyaṇe mayi nyasto dhāma dadāti cākṣaram |
mahāsādhujane nyasto dadāti padamaiśvaram || 36 ||
[Analyze grammar]

nirguṇe mama bhakte tu nyasto dadāti matpadam |
evaṃ datvā divaṃ bhuktvā dātā'nte yāti matpadam || 37 ||
[Analyze grammar]

śravaṇātkīrtanāccāsya smaraṇācchrāvaṇāttathā |
anumodakaraṇācca rathadānaphalaṃ labhet || 38 ||
[Analyze grammar]

śṛṇu lakṣmi tathā cānyanmahādānamanuttamam |
pañcalāṃgalakadānaṃ pāpahaṃ sarvapuṇyadam || 39 ||
[Analyze grammar]

puṇyadine yajamāno maṇḍapaṃ kārayettataḥ |
kuṇḍaṃ vedīṃ cāsanāni homadānārthakāni ca || 40 ||
[Analyze grammar]

vastūni hīrakaratnādīni pūjārthakāni ca |
candanākṣatapuṣpāṇi sarvopakaraṇāni ca || 41 ||
[Analyze grammar]

maṇḍape sthāpayettatra jalakuṃbhān saratnakān |
sadalān saphalāṃścāpi pañca sauvarṇadhātujān || 42 ||
[Analyze grammar]

sthāpayenmaṇḍape tatra dhānyāni vividhāni ca |
yathāśakti ca bhojyānnamiṣṭānnāni ca sannyaset || 43 ||
[Analyze grammar]

vastrā''bhūṣaṇadravyāṇi dānārthāni ca sannyaset |
sāradārumayān pañca kārayitvā halān śubhān || 44 ||
[Analyze grammar]

dhurayuktān rajjunaddhān sitāsitādhraśobhitān |
muṣṭikṛṣṭiyutān ramyān vṛṣabhaiḥ puruṣairyutān || 45 ||
[Analyze grammar]

daṇḍaraśmyādiyuktāṃśca kāñcanān rājatāṃśca vā |
pañcapalāt samārabhyā''sahasrādipalāvadhi || 46 ||
[Analyze grammar]

kārayitvā halānevaṃ vṛṣabhān daśa tadyujaḥ |
dhurandharān kārayitvā sarvaśṛṃgāraśobhitān || 47 ||
[Analyze grammar]

rūpyapādāgratilakān raktakauśeyajhullikān |
muktāhārāḍhyasatkaṇṭhān ghurghurādivibhūṣaṇān || 48 ||
[Analyze grammar]

svarṇaśṛṃgān suśobhāḍhyān maṇḍape cādhivāsayet |
śakaṭāni suyogyāni yathāśakti prakārayet || 49 ||
[Analyze grammar]

kharvaṭaṃ kheṭakaṃ grāmaṃ kṣetraṃ ca sasyaśālinam |
gṛhaṃ ramyaṃ ca vā vāṭīṃ svarṇapātre prakārayet || 50 ||
[Analyze grammar]

rakṣayettatra sānnidhye maṇḍape ca tataḥ param |
svastipuṇyāhavācaśca vācayed viprakovidaiḥ || 51 ||
[Analyze grammar]

āvāhayeddhariṃ māṃ ca kṛṣṇaṃ kṛṣikaraṃ tathā |
kārṣṇīṃ rādhāṃ mahālakṣmīmāvāhayecca karṣiṇīm || 92 ||
[Analyze grammar]

avatārāṃstathā muktānīśvarīrdevatāḥ surān |
dharaṇyādityarudrādīn lokapālān samāhvayet || 53 ||
[Analyze grammar]

samidbhistilamiṣṭaiśca phalairdalaiśca pāyasaiḥ |
vahnau homāṃścaredaṣṭottaraśataṃ smaraṃśca mām || 54 ||
[Analyze grammar]

dharaṇyādityarudrebhyaḥ pāyasaṃ nirvapeccarum |
gururdadyāttathā tebhyaḥ pālāśasamidho ghṛtam || 55 ||
[Analyze grammar]

kṛṣṇatilāḥ śarkarāśca vrīhīṃścāpi phalāni ca |
pṛthvī sākṣānmahālakṣmīḥ sitā lakṣmīḥ pratuṣyati || 56 ||
[Analyze grammar]

dharaṇyāḥ putrikā devī sitā pṛthvīvidāriṇī |
dārikā putrikā cāpi garbhaṃ bhittvotthitā hi sā || 57 ||
[Analyze grammar]

tasyai deyaṃ pāyasaṃ vai tuṣṭaye havane tadā |
homottaraṃ vipradāmpatyaṃ samāhūya pūjayet || 58 ||
[Analyze grammar]

divyāmbaravibhūṣādyairhemasūtrā'ṅgulīyakaiḥ |
sādhuṃ sādhvīṃ pūjayecca yathocitapradānakaiḥ || 59 ||
[Analyze grammar]

maṇḍape'ṣṭādaśadhānyānyapi dhenuṃ payasvinīm |
śayyāṃ sopaskarāṃ cekṣudaṇḍādiśobhitāṃ nyaset || 60 ||
[Analyze grammar]

halān pradakṣiṇīkṛtya gṛhītakusumāñjaliḥ |
prārthayet paramātmānaṃ halasthaṃ māṃ vidāriṇam || 61 ||
[Analyze grammar]

sitāsitāyāṃ sitādhre śivaśceṣāsthito halī |
dhure dharmadharo viṣṇū rajjvāṃ nārāyaṇī priyā || 62 ||
[Analyze grammar]

vṛṣabheṣu dharmadevo bhaktiryaṣṭyāṃ sthitā'sti ca |
sarvatra śrīhariścāste namaste parameśvara || 63 ||
[Analyze grammar]

sarvadevā ghurāḍhye ca tvayyāsate ca te namaḥ |
bhūvanaspatimūlānāṃ rasajñāṃ cintaye sitām || 64 ||
[Analyze grammar]

kṛṣṇāya kṛṣikārāya namaḥ śrīhaladhāriṇe |
halātmane brahmaṇe te vyāpakāya namo namaḥ || 65 ||
[Analyze grammar]

dāne'rpito bhavānatra pañcalāṅgalarūpadhṛk |
svargaṃ satyaṃ mahārājyaṃ vairājyaṃ bhaumamityapi || 66 ||
[Analyze grammar]

dehi me tatphalātmā'pi tathā'nte mokṣaṇaṃ param |
ityevamuktvā natvā ca mukhe pañcalāṃgalān || 67 ||
[Analyze grammar]

arpayed vṛṣabhādyuktānupaskaraṇaśobhitān |
anyānyapi ca dānāni dadyād bhikṣujaneṣu vai || 68 ||
[Analyze grammar]

viprebhyaśca yathāyogyamṛtvigbhyaścārpayettathā |
pañcalāṅgalakṛṣyarhāṃ pañcaśatavighāṭikām || 69 ||
[Analyze grammar]

bhūmiṃ yadvā nyūnabhāgāṃ saha dadyāt savāṭikām |
svarṇabhūmiṃ ca vā dadyād gṛhaṃ dadyāddhi śāntaye || 70 ||
[Analyze grammar]

annajalādikaṃ dadyād dāne yathādhanaṃ tadā |
bhojanāni tatastatra kārayed dvijayoginaḥ || 71 ||
[Analyze grammar]

sādhvīsādhubālabālā'pāṃgāndhādyabalājanān |
evaṃ dadyād yathāśaktidānaṃ pāpavināśakam || 72 ||
[Analyze grammar]

svargadaṃ syād rājyadaṃ syāt parameṣṭhipadapradam |
bhūmau yāvanti sasyāni tāvadyugāni vai divi || 73 ||
[Analyze grammar]

modate sakuṭumbaśca tato yāti hareḥ padam |
pitṝṇāmuddharaṇaṃ ca bhavatyeva na saṃśayaḥ || 74 ||
[Analyze grammar]

pañcalāṅgaladānena puṇyaṃ vai pañcakalpajam |
jāyate tena vai svarge muhurdivaspatirbhavet || 75 ||
[Analyze grammar]

gobhūmihalavṛṣabhārpako vaikuṇṭhamāpnuyāt |
paṭhanācchravaṇādasya tādṛśaṃ phalamāpnuyāt || 76 ||
[Analyze grammar]

atha lakṣmi dharādvīpamahādānaṃ vadāmi te |
pāpaghnaṃ puṇyadaṃ cāpyamāṃgalyanāśakaṃ sukham || 77 ||
[Analyze grammar]

puṇyadinaṃ samāsādya maṇḍapaṃ kārayecchubham |
kuṇḍaṃ vedīṃ kārayecca sthāpayejjalabhṛdghaṭān || 78 ||
[Analyze grammar]

saratnapallavavastrān aṣṭasauvarṇakāritān |
dānayogyāni vastūni homayogyāni yāni ca || 79 ||
[Analyze grammar]

pūjāyogyāni sarvāṇi sarvadhānyāni sannyaset |
haimīṃ kṣitiṃ jambudvīpātmikāṃ sīmādriśobhitām || 80 ||
[Analyze grammar]

madhye meruyutāṃ ramyāṃ navakhaṇḍasamanvitām |
sāgarairveṣṭitāṃ cānte nadīnadasaro'nvitām || 81 ||
[Analyze grammar]

sarvaratnakhaniyuktāṃ vārāhadevapārśvagām |
hemnaḥ palasahasreṇa tadardhena tadaṃśakaiḥ || 82 ||
[Analyze grammar]

pañcapalairūrdhvameva kārayitvā nyaseddhi tām |
madhye māṃ śrīhariṃ tatra sthāpayecchrīramāpatim || 83 ||
[Analyze grammar]

avatārānmama muktān muktānikā nyasettathā |
brahmapriyāḥ samastāśca haripriyāstathā'balāḥ || 84 ||
[Analyze grammar]

īśvarānīśvarāṇīśca devāndevīḥ ṛṣīṃstathā |
mahālakṣmīṃ śrīgopālakṛṣṇaṃ kuṃkumavāpikām || 85 ||
[Analyze grammar]

aśvapaṭṭasaraścāpi mandiraṃ me śubhaṃ tathā |
lomaśasyāśramaṃ cāpi kārayitvā nyasettathā || 86 ||
[Analyze grammar]

bhūṣācchādanavastrāṇi dhanāni vividhāni ca |
bhojyānnadānayogyāni sthāpayettatra maṇḍape || 87 ||
[Analyze grammar]

siṃhacarma nyasettatra mṛgacarma nyasecca vā |
tileṣu tatra dhānyāni rasāṃśca śarkarāḥ śubhāḥ || 88 ||
[Analyze grammar]

phalānyapi nyaseccāpi kauśeyaṃ ca vitānakam |
āvāhayellokapālān diśāṃ pālān sureśvarān || 89 ||
[Analyze grammar]

adhivāsanamākuryācchuklāmbaradharaḥ śuciḥ |
pradakṣiṇaṃ kṣiteḥ kṛtvā gṛhītakusumāñjaliḥ || 90 ||
[Analyze grammar]

pūjayetprārthayeccāpi bhāvanābhāvitāntaraḥ |
namaste sarvalokātman kṣityātman bhagavan hare || 91 ||
[Analyze grammar]

tvaṃ kṣitistvaṃ dharitrī tvaṃ dhātrī pāhi vasundhare |
vasumatyai namaste'tra vasūn dehi ca me sadā || 92 ||
[Analyze grammar]

anantaśeṣamūrddhasthā'nantāyai te namo namaḥ |
tvaṃ lakṣmīstvaṃ mahālakṣmīḥ santuṣṭā tvaṃ narāyaṇī || 13 ||
[Analyze grammar]

gāyatrī tvaṃ śivā tvaṃ ca māṇikyā tvaṃ mamāntike |
duḥkhahā tvaṃ ca lokānāṃ garbhadhātrī ca pāhi mām || 94 ||
[Analyze grammar]

tvaṃ jyotsnā tvaṃ prabhā buddhirmedhā viśvaṃbharā satī |
dhṛtiḥ sthitiḥ kṣamā kṣauṇiḥ pṛthvī rasā ca janmadā || 95 ||
[Analyze grammar]

pāhi svargaṃ mahadrājyaṃ dehi me śāśvataṃ padam |
pitṝnmokṣagatānsarvān vidhehi cārpitā satī || 96 ||
[Analyze grammar]

evaṃ natvā'rpayet kṣmāṃ tāṃ sauvarṇāṃ gurave sate |
viprebhyo'rdhāṃ pradadyād vā ratnānyanyāpi capi vai || 97 ||
[Analyze grammar]

bhojayedatha bhikṣūṃśca satīḥ sādhūn samāgatān |
dadyād dānāni dhānyāni vastrāṇi ca phalāni ca || 98 ||
[Analyze grammar]

homaṃ prakārayedaṣṭottaraśataṃ sukhapradam |
pāpaṃ naśyati tenaiva puṇyaṃ dānena labhyate || 99 ||
[Analyze grammar]

sampadṃ vaiṣṇavīṃ yāti dharādānapradaḥ pumān |
vimānenā'rkavarṇena pitruddhārasamanvitaḥ || 100 ||
[Analyze grammar]

prayāti śrīpuraṃ nārāyaṇapuraṃ ca śāśvatam |
paṭhanācchravaṇāccāsya muktadeho'bhijāyate || 101 ||
[Analyze grammar]

vairājarājyaṃ bhuktvā ca yāti dhāmā'kṣaraṃ mama |
evaṃ te kathitaṃ lakṣmi mahādānaṃ dharātmakam || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne hemahastirathamahādānapañcalāṃgalakamahādānahemadharāmahādānanirūpaṇanāmā navaviṃśatyadhikaśatatamo'dhyāyaḥ || 129 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 129

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: