Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 125 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
sādhuvrataṃ śubhaṃ śreṣṭhaṃ dharmārthakāmamokṣadam |
śrutaṃ te kṛpayā kṛṣṇa śrotavyaṃ nāvaśiṣyate || 1 ||
[Analyze grammar]

tathāpi tu gṛhasthānāṃ dharmavartmānuvartinām |
lokaiṣaṇādisiddhyarthaṃ jijñāsā dānadharmiṇī || 2 ||
[Analyze grammar]

jāyate'to gṛhasthānāṃ hitārthaṃ parameśvara |
mahādānaṃ bhaved yacca sarvadānottamottamam || 3 ||
[Analyze grammar]

tādṛśaṃ vidyate yadvā tādṛśāni bhavanti cet |
mahyaṃ nivedaya kṛṣṇakānta lokahitāya vai || 4 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu tvaṃ śivarājñīśri kathayāmi tathāvidham |
bahudhā vidyate tacca mahādānamanuttamam || 5 ||
[Analyze grammar]

sarvapāpakṣayakaraṃ sarvaduḥsvapnanāśanam |
puṇyaṃ pavitramāyuṣyaṃ sarvapāpaharaṃ śubham || 6 ||
[Analyze grammar]

yattat ṣoḍaśadhā proktaṃ satpātre pratipādanam |
nyāyopārjitasampatterdānaṃ dānaṃ taduttamam || 7 ||
[Analyze grammar]

ādyaṃ tatsarvadānānāṃ tulāpuruṣasaṃjñakam |
hiraṇyagarbhadānaṃ ca dvitīyaṃ parikīrtitam || 8 ||
[Analyze grammar]

brahmāṇḍadānaṃ tṛtīyaṃ mahādānamanuttamam |
kalpapādapadānaṃ ca caturthaṃ paramaṃ smṛtam || 9 ||
[Analyze grammar]

pañcamaṃ gosahasrādyarpaṇaṃ dānamanuttamam |
hiraṇyakāmadhenūnāmarpaṇaṃ ṣaṣṭhamuttamam || 10 ||
[Analyze grammar]

hiraṇyā'śvapradānaṃ ca dānaṃ śreṣṭhatamaṃ matam |
hiraṇyāśvarathadānaṃ śreṣṭhaṃ tadaṣṭamaṃ tathā || 11 ||
[Analyze grammar]

hemahastirathadānaṃ navamaṃ śreṣṭhamucyate |
pañcalāṅgalakaṃ dānaṃ daśamaṃ paramaṃ matam || 12 ||
[Analyze grammar]

dharādānaṃ śreṣṭhamekādaśaṃ mahattamaṃ matam |
viśvacakrapradānaṃ tu mahaddānamanuttamam || 13 ||
[Analyze grammar]

kalpalatāpradānaṃ ca trayodaśamanuttamam |
saptasāgaradānaṃ ca caturdaśamudāhṛtam || 14 ||
[Analyze grammar]

ratnadhenupradānaṃ ca pañcadaśaṃ hyanuttamam |
ṣoḍaśaṃ tu mahābhūtaghaṭadānaṃ paraṃ śubham || 15 ||
[Analyze grammar]

sarvāṇyetāni dānāni rakṣākarāṇi sarvathā |
svargadāni mokṣadāni bhavantīṣṭapradāni vai || 16 ||
[Analyze grammar]

tāni vighnasahasrebhyo mahādānāni sarvathā |
rakṣanti devarūpāṇi hyekaikamapi bhūtale || 17 ||
[Analyze grammar]

eṣāmanyatamaṃ kuryāt parameśaprasādataḥ |
mahādānamakhaṃ kuryāt sādhuviprādipūjitaḥ || 18 ||
[Analyze grammar]

atha lakṣmi samāsena vidhinā tāni te punaḥ |
kathayāmi yathā yatra yadvā deyāni tāni vai || 19 ||
[Analyze grammar]

tulāpuruṣadānaṃ tu dātavyaṃ viṣuve'yane |
dinakṣaye vyatīpāte puṇye vratadine śubhe || 20 ||
[Analyze grammar]

yugādyadivase rāhugrahe manvādyaheṣu ca |
saṃkrāntau vaidhṛtau pañcadaśyāṃ caturdaśīdine || 21 ||
[Analyze grammar]

aṣṭamyāṃ dvādaśikāyāmekādaśyāṃ ca parvaṇi |
yajñotsavavivāheṣu duḥsvapnā'dbhutadarśane || 22 ||
[Analyze grammar]

dravyabrāhmaṇadevānāṃ lābhe satāṃ samāgame |
tīrthe ca mandire goṣṭhe kūpā''rāmasaritsu ca || 23 ||
[Analyze grammar]

gṛhe nave taḍāge ca śraddhāpātre ca pāvane |
sādhau dīne'nāthabāle bālāyāṃ vidhavājane || 24 ||
[Analyze grammar]

nirāśraye mahābhakte tāpase cā'parigrahe |
daive samarthapuruṣe taijase ca narāyaṇe || 25 ||
[Analyze grammar]

nārāyaṇāṃśe vimale yogini pārṣade hareḥ |
sādhvyāṃ satyāṃ ca yoginyāṃ devyāṃ yoṣiti durbale || 26 ||
[Analyze grammar]

evamādyeṣu deyāni mahādānāni tāni ca |
snātvā śubhe kṣaṇe kṛtvā puṇyaṃ brāhmaṇavācanam || 27 ||
[Analyze grammar]

ṣoḍaśā'ratnimātraṃ vā daśa dvādaśa vā karān |
maṇḍapaṃ kārayettatra caturbhadrāsanaṃ śubham || 28 ||
[Analyze grammar]

kṛtvā vedīṃ saptahastāṃ madhye pañcakarāṃ tathā |
kṛtvā madhye toraṇaṃ ca sāradārumayaṃ śubham || 29 ||
[Analyze grammar]

kuryāt kuṇḍāni catvāri caturdikṣu śubhāni vai |
mekhalāyoniyuktāni pūrṇakuṃbhān nidhāpayet || 30 ||
[Analyze grammar]

āsanāni pavitrāṇi viṣṭarāṇi śubhāni ca |
yajñapātrāṇi sarvāṇi tāmrapātradvayaṃ tathā || 31 ||
[Analyze grammar]

tilā''jyadhūpapuṣpopahārāṇi śobhanāni ca |
nidhāpayet sannidhau vai tataḥ pūrvottare sthale || 32 ||
[Analyze grammar]

grahādidevapūjārthaṃ vedīṃ hastamitāṃ caret |
tatrā'rhaṇaṃ mama kārya puruṣasya parātmanaḥ || 32 ||
[Analyze grammar]

vāsudevādirūpāṇāṃ kṛṣṇādyānāṃ samarhaṇam |
brahmaviṣṇumaheśānāṃ phalamālyāmbarādibhiḥ || 34 ||
[Analyze grammar]

patākāḥ sadhvajā deyā maṇḍape kiṃkiṇīsvane |
toraṇāni prakāryāṇi dvāreṣu śobhanāni vai || 35 ||
[Analyze grammar]

catvāri kṣīravṛkṣāṇāṃ pratidvāraṃ ghaṭadvayam |
sraggandhā'kṣatadhūpārghā'mbararatnaphalānvitam || 36 ||
[Analyze grammar]

śāleṅgudīdevadāruśrīparṇibilvacandanaiḥ |
priyakāñcanakaiścāpi kṛtaṃ stambhadvayaṃ tathā || 37 ||
[Analyze grammar]

hastayugā'vakhāte tat kṣiptvā kṛtvā dṛḍhaṃ ca tat |
pañcahastocchritaṃ madhyabhūmirhastacatuṣṭayam || 38 ||
[Analyze grammar]

stambhopari dṛḍhaṃ tulā'valambanaṃ subhāradhṛk |
madhyabhārākhyakāṣṭhaṃ ca nyasya kṛtvā sthiraṃ ca tat || 39 ||
[Analyze grammar]

tanmadhye ca tulā dhāryā dīrghā hastacatuṣṭayam |
daśāṃgulāyate sthālyau svarṇapaṭṭasuśṛṃkhale || 40 ||
[Analyze grammar]

lohapāśayute cāpi ratnamālāvibhūṣite |
mālyalepanayukte ca candanādiprapūjite || 41 ||
[Analyze grammar]

dvayoḥ sthālyormadhyabhāge likhet kuṃkumapadmake |
tulāpātrikayostatra vikīret puṣpakāṇi ca || 42 ||
[Analyze grammar]

tulādaṇḍikamadhye ca phalamālambayecchubham |
athartvijo vedavidaḥ sādhavaḥ sādhubhūṣaṇāḥ || 43 ||
[Analyze grammar]

dvijendrā guravaḥ santaścācāryomantrasampradaḥ |
sitāmbaro mama bhaktastiṣṭhettulāntike sthale || 44 ||
[Analyze grammar]

pūrva ṛcāṃ vidāvāstāṃ dakṣe yajurvidau tathā |
paśce sāmavidāvuttare tvatharvavidau tadā || 45 ||
[Analyze grammar]

tataḥ sūktajapaḥ kāryo homaścāgnau ghṛtādibhiḥ |
gaṇeśagrahalokeśā vasvādityamarudgaṇāḥ || 46 ||
[Analyze grammar]

brahmaviṣṇumaheśāśca tarpaṇīyā havādibhiḥ |
parameśastathā kṛṣṇo nārāyaṇo narāyaṇaḥ || 47 ||
[Analyze grammar]

vāsudevo'vatārāśca mahāviṣṇurvirāḍ hariḥ |
tarpaṇīyā havanaiśca devyo lakṣmyaḥ samastikāḥ || 48 ||
[Analyze grammar]

homottaraṃ gurustūryanādairāvāhayet surān |
baliṃ puṣpaṃ ca dhūpaṃ ca kṛtvā manūn vadettathā || 49 ||
[Analyze grammar]

ehyehīndrovajradharo rakṣā'dhvaraṃ namo'stu te |
ehyehyagne havyavāha tiṣṭhā'dhvare namo'stu te || 50 ||
[Analyze grammar]

ehyehi dharmarāja tvaṃ pāhi makhaṃ namo'stu te |
ehyehi nirṛtadeva pāhi makhaṃ namo'stu te || 51 ||
[Analyze grammar]

ehyehi vāruṇadeva pāhi cāsmānnamo'stu te |
ehyehi prāṇanātha tvaṃ vāyo makhe namo'stu te || 52 ||
[Analyze grammar]

ehyehi tvaṃ kuberā'tra namo'stu dhanadhāriṇe |
ehyehi tvaṃ maheśāna gṛhāṇārho namo'stu te || 52 ||
[Analyze grammar]

ehyehi nāgarāja tvaṃ mamā'dhvaraṃ prapālaya |
ehyehi dhātarviśvātmannatra makhe namo'stu te || 54 ||
[Analyze grammar]

trailokye yāni bhūtāni sthāvarāṇi carāṇi ca |
brahmaviṣṇuśivaiḥ sārdhaṃ rakṣāṃ kurvantu tāni me || 55 ||
[Analyze grammar]

devadānavagandharvā yakṣarākṣasapannagāḥ |
ṛṣayo manavo gāvo devamātara ityapi || 56 ||
[Analyze grammar]

sarvā devyo ramā lakṣmyo brahmapriyā haripriyāḥ |
muktānyaśceśvareśāśca rakṣāṃ kurvantu me'dhvare || 57 ||
[Analyze grammar]

baliṃ miṣṭaṃ sunaivedyaṃ gṛhṇantu hi mayā'rpitam |
pūjāmārārtrikaṃ cāpi gṛhṇantvapi ca dakṣiṇāḥ || 58 ||
[Analyze grammar]

ityāvāhya surān pūjayitvā nīrājanottaram |
ṛtvigbhyo homabhūṣādi dadyādanyāni cāpi vai || 59 ||
[Analyze grammar]

kuṇḍalāni ca haimāni sūtrāṇi kaṭakāni ca |
aṅgulīyapavitrāṇi vāsāṃsi śayanāni ca || 60 ||
[Analyze grammar]

dviguṇaṃ gurave dadyād bhūṣaṇācchādanāni ca |
japeyuḥ śāntipāṭhāṃśca jāpakāḥ sarvatodiśam || 61 ||
[Analyze grammar]

kṛtvā'dhivāsanaṃ sarve kuryād brāhmaṇavācanam |
snātvā maṃgalasalilaiḥ kuryācca triḥpradakṣiṇam || 62 ||
[Analyze grammar]

dhṛtvā puṣpāñjaliṃ tulāṃ prārthayecchvetavastrakaḥ |
namaste dharmaśakte ca satyarūpe tapodhane || 62 ||
[Analyze grammar]

sākṣibhūte jaganmātaste namo'stu ramāsame |
dharmādharmaparīkṣārthaṃ kṛtā'si brahmaṇā purā || 64 ||
[Analyze grammar]

pramāṇaṃ sarvabhūtānāṃ dāne'si pāramārthike |
māṃ tolayantī saṃsārāduddharasva namo'stu te || 65 ||
[Analyze grammar]

yo'ntaryāmī pareśo'sti jīvātmā yaśca tattanuḥ |
tābhyāmadhiṣṭhitā tvaṃ vai tasyai devyai namo namaḥ || 66 ||
[Analyze grammar]

lūtā māyā prakṛtiryā tasyā jālaṃ prapañcakam |
tad vināśya pare loke prahiṇoti yatastulā || 67 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇa tauleya te namaḥ |
tulāpuruṣarūpastvaṃ saṃsārāt tārayasva naḥ || 68 ||
[Analyze grammar]

evaṃ tulāṃ namaskṛtya pūjayitvā pradakṣiṇam |
kṛtvā''ruhyāt svayaṃ sthālyāṃ tulāyāṃ dānakṛjjanaḥ || 69 ||
[Analyze grammar]

nijaveṣayutaḥ samyak sarvābharaṇahetiyuk |
dharmadevaṃ tathā sūryaṃ śrīhariṃ cāvalokayet || 70 ||
[Analyze grammar]

sādhuṃ satīṃ devamūrtiṃ prapaśyettāvadeva saḥ |
karābhyāṃ baddhamuṣṭibhyāṃ namet kṛṣṇanarāyaṇam || 71 ||
[Analyze grammar]

kuṭumbinaḥ svarṇamayaṃ rūpyamayaṃ ca vetarat |
nijabhāraṃ dravyameva nyaseyuḥ śarkarādikam || 72 ||
[Analyze grammar]

tulyādabhyadhikaṃ yāvat kāṃcanaṃ rajataṃ dhanam |
śarkarāṃ vā nyaseyuśca sarvapāpāpanuttaye || 73 ||
[Analyze grammar]

puṣṭikāmaḥ prakurvīta bhūmisaṃsthāṃ dhṛtestulām |
tolayitvā kṣaṇaṃ tatra vandeta parameśvarīm || 74 ||
[Analyze grammar]

namaste te mahālakṣmi dhārmiki dharmasākṣiṇi |
sanātani sarvapāpanāśinī puṇyadāyinī || 75 ||
[Analyze grammar]

svarṇabhare kambhare tvaṃ rūpyabhare pramuktide |
rasāḍhye rasade devi mātarlakṣmi tule namaḥ || 76 ||
[Analyze grammar]

tvayā dhṛtaṃ jagat sarvaṃ sarvadānaphalaprade |
hareḥ priye mama śuddhiṃ prakāraya samarpitā || 77 ||
[Analyze grammar]

ityuktvā cā'vatīryā'tha gurave'rddhaṃ nivedayet |
ṛtvigbhyo vai paramardhaṃ dadyādudakapūrvakam || 78 ||
[Analyze grammar]

gurave grāmaratnāni ṛtvigbhyaścārpayettathā |
teṣāṃ tadājñayā svarṇādyanyebhyo'pi paraṃ diśet || 79 ||
[Analyze grammar]

dīnā'nāthanirādhārān satīsādhvīsuyoṣitaḥ |
bālāṃśca bālikāścāpi samarcya sādhusajjanān || 80 ||
[Analyze grammar]

brāhmaṇān bhikṣukān viprān brahmiṣṭhān pārṣadānprabhūn |
dānapātrāṇi tatra syurye ye tāṃstān tato'param || 81 ||
[Analyze grammar]

svarṇaṃ rūpyaṃ śarkarādi bhaktyā sampūjya cārpayet |
na ciraṃ dhārayed gehe dhanaṃ dānārthatolitam || 82 ||
[Analyze grammar]

prokṣitaṃ kalpitaṃ vāpi svarṇaṃ rūpyaṃ dhanaṃ ca vā |
tiṣṭhed bhayāvahaṃ yasmācchokavyādhikaraṃ bhavet || 83 ||
[Analyze grammar]

śīghraṃ parasvīkaraṇācchreyaḥ prāpnoti dānavān |
svagṛhe dānapūtaṃ yad devasvaṃ vipranāṇakam || 84 ||
[Analyze grammar]

sādhutvaṃ ca satītvaṃ ca vidhavāsvaṃ pracoritam |
dhanaṃ yattannijīyaṃ svaṃ nāśayitvaiva gacchati || 85 ||
[Analyze grammar]

upabhuktaṃ na saukhyāya rogāya sajjate hi tat |
kulahāniphalaṃ tasya nirvaṃśatvakaraṃ hi tat || 86 ||
[Analyze grammar]

tasmād devadhanaṃ sādhudhanaṃ vipradhanaṃ tathā |
dharmadhanaṃ na vai bhakṣyaṃ dīnanārīdhanaṃ ca vā || 87 ||
[Analyze grammar]

na vā sthāpyaṃ dhane naije sarvanāśaphalaṃ yataḥ |
śuktako'bhūt purā vipro devasādhuprapūjakaḥ || 88 ||
[Analyze grammar]

sādhubhiḥ saha devasya pratimādiprapūjane |
bhaktārpitaṃ dhanaṃ bhuṃkte ḍhabbukaṃ śarkarādikam || 89 ||
[Analyze grammar]

pakṣapātena nityaṃ sa bhuṃkte'datvodaraṃbharaḥ |
tena pāpena tasyā'bhūt puṇyakṣayaḥ samantataḥ || 90 ||
[Analyze grammar]

pratyuta pāpavān jāto dāridryaduḥkhaduḥkhitaḥ |
gṛhalakṣmīrvinaṣṭā ca patnī naṣṭā sutādayaḥ || 91 ||
[Analyze grammar]

kṣetraṃ ca vāṭikā naṣṭā ṛṇavān samajāyata |
kṣudhā''vṛto'tidīnaśca bhikṣukaḥ samajāyata || 92 ||
[Analyze grammar]

netrahīno dharmahīno bubhukṣitaḥ pade pade |
pāpavṛttiścā'bhavacca mṛtyumukhaṃ gato'bhavat || 93 ||
[Analyze grammar]

yāmyaduḥkhānyanubhūya śvapacatvaṃ tato gataḥ |
kālāntare punastiryagyonyādau samajāyata || 94 ||
[Analyze grammar]

evaṃ lakṣmi dhanaṃ sādhvyā devyā devasya yoginaḥ |
hānidaṃ na gṛhe rakṣyaṃ samūlā'pahṛtipradam || 95 ||
[Analyze grammar]

tulādānaṃ hi vidhinā nijabhāraṃ dhanādikam |
evaṃ dadyād yo manujo mahendrādipadaṃ labhet || 96 ||
[Analyze grammar]

lokapālādhināthaḥ syāt śāśvataṃ svargamṛcchati |
vimānenā'rkavarṇena kiṅkiṇījālamālinā || 97 ||
[Analyze grammar]

pūjyamāno devatābhirbhuktvā svargaṃ mahāciram |
satyalokaṃ mahālakṣmīlokaṃ śrīnagaraṃ vrajet || 98 ||
[Analyze grammar]

viṣṇupuraṃ harerlokaṃ golokaṃ sa vrajettathā |
bhaktimān yāti vaikuṇṭhaṃ cā'kṣaraṃ satpadaṃ labhet || 99 ||
[Analyze grammar]

dīyamānaṃ mahādānaṃ prapaśyati praśaṃsati |
nivedayati lokebhyaḥ kālāntare smaratyapi || 100 ||
[Analyze grammar]

śṛṇoti vā prapaṭhati bhaktibhāvayuto janaḥ |
nārī vā bhaktiyuktā sā rājā rājñī sakhā sakhī || 101 ||
[Analyze grammar]

vipro viprāṇikā cānyā dāsī dāso'paro'pi vā |
taddaśāṃ'śaṃ phalaṃ tatra labhate dānaśaṃsakaḥ || 102 ||
[Analyze grammar]

svarge dānaphalaṃ bhuktvā bhaktyā yāsyati matpadam |
tulādānaphalaṃ caivaṃ viśiṣyate samastataḥ || 103 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne mahādānaṣoḍaśakeṣu tulāpuruṣadānavidhinirūpaṇanāmā pañcaviṃśatyadhikaśatatamo'dhyāyaḥ || 125 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 125

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: