Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 122 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
parameśa kṛpāsindho mahālakṣmījaniṃ śubhām |
prākaṭyaṃ ca nimittaṃ ca vaibhavaṃ maṇḍalāni ca || 1 ||
[Analyze grammar]

śrutvā śrutvā prahṛṣyāmi putryāṃ spṛhayate manaḥ |
dhanyā sā jananī yasyāḥ sutā tvetādṛśī bhuvi || 2 ||
[Analyze grammar]

yadgṛhe parameśānī mahālakṣmīrvirājate |
mahālakṣmīsamā putrī kena puṇyena labhyate || 3 ||
[Analyze grammar]

vratenā''rādhanenāpi sevayā vā japena vā |
dānena tapasā yajñaiḥ kiṃvā bhaktyā hi me vada || 4 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu lakṣmi bahūnyatra kāraṇāni bhavanti vai |
prāgadatveha kenāpi labhyate nahi kiñcana || 5 ||
[Analyze grammar]

karmabandhātuyogena labhyante sutaputrikāḥ |
karmatantupravāho'yaṃ loko vaṃśānuvaṃśavān || 6 ||
[Analyze grammar]

pitā putrasvarūpo vai jāyate'ṇornijātmakāt |
mātā putrīsvarūpā ca jāyate'ṇornijātmakāt || 7 ||
[Analyze grammar]

pūrvaṃ yena pradattaṃ vai kanyādānaṃ tu tasya vai |
satpuṇyapreritā yatra kvāpi prajāyate'parā || 8 ||
[Analyze grammar]

bālikā svaṃ bhavatyeva bālako'nyatra prāk tathā |
tayorvivāho loke'tra bhāryā sā vidhinā bhavet || 9 ||
[Analyze grammar]

evaṃ kanyodbhavo lakṣmi patipuṇyena jāyate |
patyuḥ ṛṇaṃ śvaśurasya śvaśrvāśca prāgbhavaṃ bhavet || 10 ||
[Analyze grammar]

tenarṇena bhavet kanyā vardhitā dīyate tataḥ |
evaṃ pārakyamevāpi dhanaṃ kanyā nigadyate || 11 ||
[Analyze grammar]

ṛṇānubandhā putrīyaṃ kathitā te rame tviha |
prāyaśaḥ saṃbhavantyeva patyuḥ ṛṇaṃ hi kanyakāḥ || 12 ||
[Analyze grammar]

dāturdānaphalaṃ syādvai patyuḥ prāgarpitasya tat |
dātaiva phalabhokteti bhoktā dātā purā mataḥ || 13 ||
[Analyze grammar]

yena rājñā hi dīyante kanyādānāni sadvyayaiḥ |
yeṣāṃ keṣāmapi lakṣmi kanyānāṃ lagnakāni vai || 14 ||
[Analyze grammar]

dhanavyayaiḥ kārayanti dāpayanti hi kanyakāḥ |
rājānaste tviha loke bahustrīkā bhavanti hi || 15 ||
[Analyze grammar]

yadvā svarge bahustrīko bhavatyeva suro mahān |
bahvībhirapsarobhiśca sevyamānaḥ pramodate || 16 ||
[Analyze grammar]

kanyādo vindate patnīṃ nānyathā tu kadācana |
yāvantyastāḥ pradīyante vinā mūlyaṃ hi kanyakāḥ || 17 ||
[Analyze grammar]

tāvantyastā hi labhyante patnyastāvadguṇānvitāḥ |
patnīdo labhate patnīṃ patnīdānaṃ kṛte yuge || 18 ||
[Analyze grammar]

tretāyāṃ dvāpare dharmo nātiśreyān kvacid varaḥ |
pātivratyaṃ paro dharmaścaikapatitvamuttamam || 19 ||
[Analyze grammar]

brahmacaryavrataṃ proktamekapatitvamuttamam |
taddhāniḥ svāṃganādāne tasmād dānaṃ striyā na vai || 20 ||
[Analyze grammar]

bahusāmarthyasaṃyukte taijase puruṣe kvacit |
patnīdānaṃ nirābādhaṃ hitakṛd deyamityapi || 21 ||
[Analyze grammar]

yatra dharmo na lupyeta kanyābhāvo'pi yasya tu |
yasya bahvyaḥ striyaḥ santi patnī deyā hi tena tu || 22 ||
[Analyze grammar]

tatra patnīpradānasya phalaṃ patnī bhavāntare |
putrahīnasya dharmo'yaṃ mataḥ putraphalāśayā || 23 ||
[Analyze grammar]

śreṣṭhastu parakanyāyā dānaṃ dravyasahāyatā |
kartavyā pitṛvattena phalaṃ patnīṃ labhet sa tu || 24 ||
[Analyze grammar]

eṣa eva vidhiḥ śreṣṭhaḥ patnīdānaṃ na cottamam |
kanyādānaphalaṃ patnyaśceti sarvaiḥ pravartitam || 25 ||
[Analyze grammar]

pitṛsevā śrāddhadānaṃ phalaṃ putrātmakaṃ smṛtam |
putreṣṭiḥ putraphaladā putrīṣṭiḥ putrikāpradā || 26 ||
[Analyze grammar]

putrodānaṃ śubhaṃ deyaṃ nā'śubhaṃ tu kadācana |
dravyā''dānena dānaṃ vai hyaśubhaṃ phaladaṃ na tat || 27 ||
[Analyze grammar]

śubhaṃ vibhūṣitā deyā dravyā''dānavivarjitā |
anyakanyāṃ suyogyāṃ ca sarvadoṣavivarjitām || 28 ||
[Analyze grammar]

mātāpitrostu saṃvādaṃ kṛtvā datvā dhanaṃ mahat |
ātmīkṛtyā'tha saṃsnāpya datvā bhūṣāmbarāṇi ca || 29 ||
[Analyze grammar]

śṛṃgārayitvā śṛṃgārairgandhamālyaiḥ samarcayet |
nimittāni samīkṣyā'tha gotranakṣatrakādikān || 30 ||
[Analyze grammar]

anviṣya sadvaraṃ kanyāyogyaṃ yogyaguṇādikam |
ubhayościttamālokya premākhyaṃ cetparasparam || 31 ||
[Analyze grammar]

ubhau sampūjya vidhinā vivāhotsavamaṇḍape |
dātavyā sadvarāyaiva brahmiṣṭhāya tapasvine || 32 ||
[Analyze grammar]

viduṣe sadguṇāḍhyāya kanyāpālanaśaktaye |
dāsadāsīdhanabhūṣāmbaravāhanamarpayet || 33 ||
[Analyze grammar]

kṣetramudyānamarthāṃśca dhānyāni vāṭikā diśet |
gṛhaṃ copakaraṇāni diśecca dāpayettathā || 34 ||
[Analyze grammar]

kāmadhenuṃ ca mahiṣīṃ gajāśvavṛṣabhān diśet |
jīvikāṃ pradiśet sarvāṃ yogyāṃ yugalapoṣiṇīm || 35 ||
[Analyze grammar]

evaṃ dāturhi kanyāyā dānasya dhaninastviha |
puṇyajāḥ syurasaṃkhyā vai bhogāḥ svarge'pi vai tathā || 36 ||
[Analyze grammar]

dehe yāvanti romāṇi kanyāyāḥ santatau punaḥ |
tāvadvarṣasahasrāṇi svargaloke mahīyate || 37 ||
[Analyze grammar]

tatraiva maṇḍape kāryaṃ lakṣmīdānamanuttamam |
sarvasampatkaraṃ saukhyamahadaiśvaryavardhanam || 38 ||
[Analyze grammar]

śrīlakṣmīmatulāṃ kṛtvā hiraṇyena yathāvidhi |
sahasreṇa tadardhena tadardhārdhena vā punaḥ || 39 ||
[Analyze grammar]

aṣṭottaraśatenāpi sarvalakṣaṇasaṃyutām |
sarvaśṛṃgāritāṃ lakṣmīṃ sarvālaṃkāraśobhitām || 40 ||
[Analyze grammar]

caturbhujāṃ śubhāṃ lakṣmīṃ mahālakṣmīṃ karā'ṣṭakām |
vinyasya maṇḍale tasyā dakṣe viṣṇuṃ hariṃ tathā || 41 ||
[Analyze grammar]

arcayitvopacārādyaiḥ rājabhogaiḥ śriyaṃ harim |
homottaraṃ pūjayitvā bhojayitvā ca pāyayet || 42 ||
[Analyze grammar]

tāmbūlakaṃ tato datvā nīrājayennamaskriyāt |
daṇḍavatkusumānāṃ cāṃ'jaliṃ datvā tataḥ param || 43 ||
[Analyze grammar]

dadyāllakṣmīṃ supātrāya sādhave brahmacāriṇe |
jalasākṣye vahnisākṣye viprasākṣye prakāśane || 44 ||
[Analyze grammar]

guroḥ sākṣye sūryasākṣye devasākṣye hareḥ puraḥ |
evaṃ lakṣmyā dānakartuḥ sampat sarvā prajāyate || 45 ||
[Analyze grammar]

svarṇacampakavarṇābhāḥ patnyo bhavanti tatphalam |
kanyakāḥ śreṣṭhaputrāśca svasāraśca bhavantyapi || 46 ||
[Analyze grammar]

dāsā dāsyastathā bhṛtyā bhavanti paricārikāḥ |
svarge'psarasāṃ svāmī syānmokṣe śaktipatiḥ prabhuḥ || 47 ||
[Analyze grammar]

mahālakṣmīpradānena samrāṭ syāllalanāpatiḥ |
kambharāśrīpradānena sarvasaukhyānvitaḥ svarāṭ || 48 ||
[Analyze grammar]

yugalasya pradānena yugalātmā prajāyate |
purā yugalajanmāno'bhavan maharṣayo'khilāḥ || 49 ||
[Analyze grammar]

tato mithunabhāvāḍhyā sṛṣṭirvyastā'bhavat khalu |
purā'bhavaddhi dāmpatyamārṣayoḥ sahajanmanoḥ || 50 ||
[Analyze grammar]

kālāntare bhinnakulajātayorvai vivāhanam |
sarvasṛṣṭyupakārārthaṃ snehasaṃkalanārthakam || 51 ||
[Analyze grammar]

otaprotādilābhārthaṃ vyadhuḥ sarve maharṣayaḥ |
dharmā eva hyadharmāḥ syuradharmāstu vṛṣāḥ punaḥ || 52 ||
[Analyze grammar]

kālāntare prajāyante devamānavasatsvapi |
paśudharmāḥ pakṣidharmāḥ kālāntare tu mānavāḥ || 53 ||
[Analyze grammar]

ṛṣidharmā devadharmāḥ kālāntare tu mānavāḥ |
daityadānavadharmāśca kālāntare tu mānavāḥ || 54 ||
[Analyze grammar]

bhavantyeva punaste'pi viparītāḥ punaḥ punaḥ |
ato dānaphalaṃ tatra tatrā''pyate yathāvṛṣam || 55 ||
[Analyze grammar]

dattameva bhavet prāpyaṃ nadattaṃ na kadācana |
evaṃ kumāradānasya patiprāptiḥ phalaṃ śubham || 56 ||
[Analyze grammar]

ketumāle kumārāṇāṃ dānaṃ kurvanti mātaraḥ |
gauryastenā''pnuvantyeva svāminaḥ susvarūpiṇaḥ || 57 ||
[Analyze grammar]

svasṛdānena cāpyante svasāraḥ śobhitāḥ śubhāḥ |
mātṛsevāphalaṃ śreṣṭhaṃ sanmātraṅke janurbhavet || 58 ||
[Analyze grammar]

evaṃ dharmā bhavantyeva nigūḍhā kamale bhuvi |
atattvajñā na jānanti muhyanti tatra tatra ca || 59 ||
[Analyze grammar]

āpnuvanti paraṃ kaṣṭaṃ kleśaṃ kurvanti vai tathā |
dharmamadharmaṃ matvaiva dānaṃ kurvanti naiva ha || 60 ||
[Analyze grammar]

bhavatyo mama patnyo'pi pūrvadattaphalaṃ hi tat |
śṛṇu lakṣmi tathā'nyacca putrīprāptau tu kāraṇam || 61 ||
[Analyze grammar]

vrataṃ putrīvrataṃ nāma kambharāśrīvrataṃ hi tat |
yadā loke samāno vai bhāgo'dhikāra ityapi || 62 ||
[Analyze grammar]

dāyabhāgaḥ samānaśca putraputryoḥ purā'bhavat |
tadā putrīvrataṃ mātā putreṣṭiṃ cā'karot pitā || 63 ||
[Analyze grammar]

sarvalokeṣu sarvatra dharmaścā'yaṃ paro'bhavat |
mama mātā kambharāśrīḥ putryarthaṃ putrikāvratam || 64 ||
[Analyze grammar]

akarottena santoṣānāmnī putrī tato'bhavat |
vāsudevī svayaṃ lakṣmīḥ putrīrūpā vyajāyata |
yā proktā śrīkṛṣṇanārāyaṇasvasā suśīlinī || 65 ||
[Analyze grammar]

śrīnārāyaṇīśrīruvāca |
kīdṛśaṃ tad vrataṃ proktaṃ putrīvrataṃ makhātmakam |
ādyantaṃ saphalaṃ syād yat tattathā me vidhiṃ vada || 66 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu putrīvrataṃ mātā kambharā yaccakāra ha |
mahālakṣmīrlalitāśrīḥ saputrī sā tato'bhavat || 67 ||
[Analyze grammar]

phālgunasyā'site cā''dye pakṣe vai pañcamītithau |
putrīvrataṃ prakartavyaṃ mātrā saubhāgyasampadā || 68 ||
[Analyze grammar]

caturthyāstu niśāyāṃ vai dugdhapānaparā bhavet |
brahmacaryaparā syācca bhaved bhūtalaśāyinī || 69 ||
[Analyze grammar]

duṣṭasvapnaṃ yathā na syāttathā nidrāṃ vidhāya vai |
lalitāśrīmahālakṣmīṃ smṛtvotthāya kṣaṇaṃ ca tām || 70 ||
[Analyze grammar]

dhyātvā caturbhujāṃ lakṣmīṃ svarṇacampakarocanām |
yuvatīṃ ca haridvarṇāmbarāṃ svarṇavibhūṣitām || 71 ||
[Analyze grammar]

āliptāṃ candanādyaiśca gandhasārasugandhitām |
prasannavadanāṃ padmagarbhābhakarapattalām || 72 ||
[Analyze grammar]

rūpānurūpāvayavāṃ candrābhamukhaśobhitām |
tāmbūlacarvaṇaraktādharaśobhāvirājitām || 73 ||
[Analyze grammar]

yauvanapūrasaṃśobhadvigrahāṃ puṣṭarūpiṇīm |
dhyātvā snātvā tataḥ svarṇamūrtau tāṃ pūjayet satī || 74 ||
[Analyze grammar]

saṃkalpayenmahālakṣmi putryarthaṃ pañcamīvratam |
karomyadya nirāhāraṃ nirvighnaṃ pūrṇamastu me || 75 ||
[Analyze grammar]

tannimittaṃ pūjanaṃ te mātaḥ karomi śobhanam |
āgacchā'trā''sane tiṣṭha gṛhṇa pādyaṃ śubhārghyakam || 76 ||
[Analyze grammar]

ācamanaṃ tataḥ pañcāmṛtasnānaṃ vidhehi ca |
abhiṣekaṃ gandhijalairgandhisārayutaiḥ kuru || 77 ||
[Analyze grammar]

vastrābharaṇabhūṣālaṃkāraśṛṃgārakaṃ vaha |
saubhāgyadravyasindūrān puṣpahārān prayukṣva ca || 78 ||
[Analyze grammar]

dhūpaṃ dīpaṃ ca naivedyaṃ dugdhasāraṃ ca pāyasam |
miṣṭānnāni vicitrāṇi bhuṃkṣva śākaphalāni ca || 79 ||
[Analyze grammar]

jalapānaṃ tatastāmbūlakaṃ svīkuru cottamam |
ārārtrikaṃ puṣpamālāṃ prārthanāṃ svīkuru dhruvām || 80 ||
[Analyze grammar]

pradakṣiṇāṃ namaskārān daṇḍavat svīkuru tvatha |
dehi putrīṃ tvatsarūpāṃ sarvasaubhāgyaśālinīm || 81 ||
[Analyze grammar]

sarvāṃgaśobhanāṃ ramyāṃ padminīṃ mantharāgatim |
sevikāṃ toṣahetuṃ ca divyarddhiṃ śānticandrikām || 82 ||
[Analyze grammar]

dīrghajīvāṃ ca nīrogāṃ sampadāmīśvarīṃ satīm |
vaṃśaśobhāṃ patiputrabhāgyavatīṃ ca sadguṇām || 83 ||
[Analyze grammar]

parameśvarabhaktāṃ te bhaktāṃ dehi suputrikām |
ityabhyarthya tato bhaktiṃ kuryāt kīrtanarūpiṇīm || 84 ||
[Analyze grammar]

japamālāṃ yathāśaktyāvartayed bhaktimānasā |
madhyāhne'pi sunaivedyaṃ jalaṃ tāmbūlakaṃ diśet || 85 ||
[Analyze grammar]

prasvāpayettataścotthāpayet phalaṃ samarpayet |
jalaṃ samarpayed rātrāvārārtrikaṃ supūjanam || 86 ||
[Analyze grammar]

kuṃkumā'bīrakastūrīkarpūrakusumādibhiḥ |
pāyasādyairbhojanaṃ ca kārayitvā'tha nartanam || 87 ||
[Analyze grammar]

kīrtanaṃ gāyanaṃ cāpi carejjāgaraṇaṃ niśi |
vratakartrī tataḥ prātaḥ snātvā saṃsnāpya mātaram || 88 ||
[Analyze grammar]

mahālakṣmīṃ pūjayitvā saṃbhojyā''rārtrikottaram |
dehi putrīṃ vrataṃ pūrṇa kṛtaṃ kṣamāṃ kuru vrate || 89 ||
[Analyze grammar]

apūrṇaṃ pūrṇatāṃ yātu tvatpratāpāt pareśvari |
ityabhyarthya namaskṛtvā visarjayettataḥ param || 90 ||
[Analyze grammar]

patiṃ svaṃ bhojayitvā tatpādāṃguṣṭhajalāmṛtam |
lakṣmīprasādasahitaṃ pītvā bhojanamācaret || 91 ||
[Analyze grammar]

dadyād dānāni vidhinā yathāśakti yathādhanam |
kanyāyogyāmbarabhūṣāśṛṃgārādi samastakam || 92 ||
[Analyze grammar]

kanyakāṃ bhojayedaṣṭā'varāṃ dadyāt sudakṣiṇām |
evaṃ kuryādvrataṃ lakṣmi putrīprāptipradāyakam || 93 ||
[Analyze grammar]

kṛṣṇe yathā tathā śukle caturviṃśatipañcamīḥ |
kuryānniruktarūpeṇa vratinī putrīdāyinīḥ || 94 ||
[Analyze grammar]

svapne tvāgatya sā brūyānmahālakṣmīḥ sukanyakā |
putrī te bhāvinī sādhvi varṣavratottaraṃ tataḥ || 95 ||
[Analyze grammar]

udyāpanaṃ prakuryācca śayyādānasamanvitam |
mahālakṣmīprapūjāṃ ca kārayet sarvabhadrake || 96 ||
[Analyze grammar]

mahotsavaṃ kārayecca dhenuṃ dadyāt savatsikām |
kanyādānaṃ dāpayecca yathāśakti yathādhanam || 97 ||
[Analyze grammar]

namo lakṣmyai namo dhiṣṇyai namaḥ putryai namaḥ śriyai |
ramāyai lalitāyai ca mahālakṣmyai namo'stu te || 98 ||
[Analyze grammar]

yathartupuṣpamālādyairyathartuphalasadrasaiḥ |
prīyatāṃ me mahālakṣmi putrīdātrī ca me bhava || 99 ||
[Analyze grammar]

evamārādhayed devīṃ kambharāśrīṃ sadā vrate |
vittaśāṭhyaṃ na vai kuryāt kanyā śaṭhā na jāyate || 100 ||
[Analyze grammar]

garbhiṇī sūtikā vāpi rogiṇī śuddhivarjitā |
āpadgatā striyā'nyathā kārayet prayatā svayam || 101 ||
[Analyze grammar]

atidurbhāgyayuktāyā varṣatrayavratairdhruvam |
putrīprāptibhavedeva lalitāśrīkṛpākaṇāt || 102 ||
[Analyze grammar]

putrīprasavamālokya vrataṃ devyai samarpayet |
vrataṃ putrīphalāntaṃ vai kartavyaṃ cirameva hi || 103 ||
[Analyze grammar]

ārambhaḥ phālgune kṛṣṇe samāptiḥ putrikā'rjane |
kambharāśrīmahālakṣmyā kṛtamāsīt tvidaṃ vratam || 104 ||
[Analyze grammar]

santoṣākhyā vāsudevī lakṣmīstena sutā'bhavat |
ityetat kathitaṃ lakṣmi vrataṃ paramapāvanam || 105 ||
[Analyze grammar]

putrīvrataṃ naro nārī kṛtvā putrīmavāpnuyāt |
samudraḥ kṛtavānetallakṣmīṃ putrīmavāpa saḥ || 106 ||
[Analyze grammar]

sadāśivaḥ kṛtavāṃśca jayāṃ putrīmavāpa saḥ |
brahmā vrataṃ kṛtavāṃśca lalitāṃ prāpa vai sutām || 107 ||
[Analyze grammar]

diśo vrataṃ kṛtavatyaścāpuḥ padmāvatīṃ sutām |
sūryo vrataṃ kṛtavāṃśca prabhāṃ putrīmavāpa ha || 108 ||
[Analyze grammar]

kalpadrumā vrataṃ kṛtvā śrīṃ putrīmāpureva te |
divyā vibhūtirevaitat kṛtvā''pa māṇikīṃ sutām || 109 ||
[Analyze grammar]

vairājī ca vrataṃ kṛtvā kamalāmāpa putrikām |
khyātiścaitad vrataṃ kṛtvā prāpa śrībhārgavīṃ sutām || 110 ||
[Analyze grammar]

dharaṇistadvrataṃ kṛtvā prāpa padmāvatīṃ sutām |
evametannānyathā'sti saphalaṃ tadgataṃ dhruvam || 111 ||
[Analyze grammar]

kanyārthī nijapatnīṃ saṃgacchedvai pañcame'thavā |
saptame navame caikādaśe trayodaśe ca vā || 112 ||
[Analyze grammar]

pañcadaśe śubhe kāle dinasaṃkhyāgate niśi |
bījadāne kanyakā sā jāyate garbhasaṃbhavā || 113 ||
[Analyze grammar]

bījadāne vāyudevo vāmapārśve gatipradaḥ |
tadā kanyā bhavedeva dakṣapārśve kumāradaḥ || 114 ||
[Analyze grammar]

evametanna sandehastato jñātvā vrajedṛtum |
paṭhanācchravaṇādasya vaṃśadaṃ satphalaṃ bhavet || 115 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne putrīprāptyarthaṃ kanyādānaṃ lakṣmīdānaṃ putrīvrataṃ cetyādinirūpaṇanāmā dvāviṃśatyadhikaśatatamo'dhyāyaḥ || 122 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 122

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: