Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 121 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
lalitākhyamahālakṣmyā nāmānyasaṃkhyakāni vai |
tathāpyaṣṭottaraśataṃ sapādaṃ śrāvaya prabho || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
mukhyanāmnāṃ prapāṭhena phalaṃ sarvābhidhānajam |
bhavedeveti mukhyāni tatra vakṣyāmi saṃśṛṇu || 2 ||
[Analyze grammar]

lalitā śrīrmahālakṣmīrlakṣmīḥ ramā ca padminī |
kamalā sampadīśā ca padmālayendireśvarī || 3 ||
[Analyze grammar]

parameśī satī brāhmī nārāyaṇī ca vaiṣṇavī |
pareśvarī maheśānī śaktīśā puruṣottamī || 4 ||
[Analyze grammar]

vibhvī māyā mahāmāyā mūlaprakṛtiracyutī |
vāsudevī hiraṇyā ca hariṇī ca hiraṇmayī || 5 ||
[Analyze grammar]

kārṣṇī kāmeśvarī kāmākṣī cāpi bhagamālinī |
vahnivāsā sundarī ca saṃvicca vijayā jayā || 6 ||
[Analyze grammar]

maṃgalā mohinī tāpī vārāhī siddhirīśitā |
bhuktiḥ kaumārikī buddhiścāmṛtā duḥkhahā prasūḥ || 7 ||
[Analyze grammar]

subhāgyā''nandinī sampad vimalā bindvikā'bhidhā |
mātā mūrtiryoginī ca cakrikā'rcā ratirdhṛtiḥ || 8 ||
[Analyze grammar]

śyāmā manoramā prītiḥ ṛddhiḥ chāyā ca pūrṇimā |
tuṣṭiḥ prajñā padmāvatī durgā līlā ca māṇikī || 9 ||
[Analyze grammar]

udyamā bhāratī viśvā vibhūtirvinatā śubhā |
kīrtiḥ kriyā ca kalyāṇī vidyā kalā ca kuṃkumā || 10 ||
[Analyze grammar]

puṇyā purāṇā vāgīśī varadā vibhavā''tminī |
sarasvatī śivā nādā pratiṣṭhā saṃskṛtā trayī || 11 ||
[Analyze grammar]

āyurjīvā svarṇarekhā dakṣā vīrā ca rāgiṇī |
capalā paṇḍitā kālī bhadrā'mbikā ca māninī || 12 ||
[Analyze grammar]

viśālākṣī vallabhā ca gopī nārī narāyaṇī |
santuṣṭā ca suṣumṇā ca kṣamā dhātrī ca vāruṇī || 13 ||
[Analyze grammar]

gurvī sādhvī ca gāyatrī dakṣiṇā cānnapūrṇikā |
rājalakṣmīḥ siddhamātā mādhavī bhārgavī parī || 14 ||
[Analyze grammar]

hāritī rāśiyānī ca prācīnī gaurikā śrutiḥ |
ityaṣṭottaraśatakaṃ saptaviṃśatirityapi || 15 ||
[Analyze grammar]

lalitāmukhyanāmāni kathitāni tava priye |
nityaṃ yaḥ paṭhate tasya bhuktirmuktiḥ karasthitā || 16 ||
[Analyze grammar]

smṛddhirvaṃśasya vistāraḥ sarvānandā bhavanti vai |
oṃśrīlalitāmahālakṣmyai namaḥ śrīṃhrīṃklīṃ svāhā || 17 ||
[Analyze grammar]

iti mantraṃ japellakṣavāraṃ sā dṛśyate dhruvam |
atha lakṣmi mahāmantraṃ gurumantraṃ vadāmi te || 18 ||
[Analyze grammar]

om antarliṃgāya gurave lalāṭasthāya sarvātmane namaḥ svāhā |
itilakṣaṃ japet siddhirjāyate brahmasadṛśī || 19 ||
[Analyze grammar]

guruṃ dhyāyet snāpayecca pūjayed bahuvastubhiḥ |
bhojayet saṃpraseveta toṣayet sarvadānakaiḥ || 20 ||
[Analyze grammar]

gururbrahmā gururviṣṇurguruḥ śrīśaṃkaraḥ svayam |
gururnārāyaṇaḥ kṛṣṇo gururbrahmaparaṃ prabhuḥ || 21 ||
[Analyze grammar]

guruḥ pitā patiḥ putro bandhurmātā ca rakṣakaḥ |
mokṣadastārakaścāpi mahānandaprado guruḥ || 22 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ sākṣādgururhariḥ |
ityuktvā praṇametāpi nīrājayedguru tataḥ || 23 ||
[Analyze grammar]

puṣpāñjaliṃ diśeccāpi daṇḍavadvai samācaret |
dānaṃ dadyācca gurave sveṣṭatamasya vastunaḥ || 24 ||
[Analyze grammar]

cetano vai bhagavān sa gurureva pareśvaraḥ |
trāyate cāpadāṃ vrātānnayatyevā'kṣaraṃ padam || 25 ||
[Analyze grammar]

nityaṃ vai prathamaṃ prātargurordarśanamuttamam |
guroḥ pādāṃguṣṭhajalaṃ pibet pāvanamuttamam || 26 ||
[Analyze grammar]

api hatyādipāpānāṃ nāśakaṃ caraṇāmṛtam |
api māyādibandhānāṃ kartanaṃ caraṇo guroḥ || 27 ||
[Analyze grammar]

yāmapāśavimokṣāya śaktaṃ vai smaraṇaṃ guroḥ |
anāthānāṃ sadā nātho nārāyaṇo guruḥ paraḥ || 28 ||
[Analyze grammar]

gaṃ gāḍhaṃ ca tamo guptaṃ ruṇaddhītigururmataḥ |
gurormūrtiṃ śubhāṃ kṛtvā gṛhe kaṇṭhe prarakṣayet || 29 ||
[Analyze grammar]

gurvadvaitamupāsītā'śnute'mṛtamanuttamam |
ityetat kathitaṃ lakṣmi sārāt sārataraṃ param || 30 ||
[Analyze grammar]

mātṛtīrthāt pitṛtīrthād gurutīrthaṃ mahattamam |
śvaśrūtīrthād patitīrthād gurutīrthaṃ mahattamam || 31 ||
[Analyze grammar]

satītīrthāt priyātīrthād gurutīrthaṃ mahattamam |
devatīrthājjaḍatīrthād gurutīrthaṃ mahattamam || 32 ||
[Analyze grammar]

arcātīrthānmakhatīrthādgurutīrthaṃ mahattamam |
vratatīrthāttapastīrthād gurutīrthaṃ mahattamam || 33 ||
[Analyze grammar]

jñānatīrthādyogatīrthāt gurutīrthaṃ mahattamam |
paropakārāditīrthebhyo gurutīrthaṃ mahattamam || 34 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇena paramātmanā |
mayā sandiśyate tvetadgurutīrthaṃ pramāṇavat || 35 ||
[Analyze grammar]

satyatīrthaṃ sādhutīrthaṃ tīrthaścāhaṃ pareśvaraḥ |
trīṇi tīrthāni caitāni gurau tīrthe viśanti hi || 36 ||
[Analyze grammar]

ityetacchivarājñīśri hṛdayaṃ kathitaṃ tava |
paṭhanācchravaṇādasya catuḥpumarthabhāg bhavet || 37 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne lalitāmahālakṣmyāḥ pañcatriṃśaduttaraśatanāmāni gurutīrthamāhātmyaṃ cetyādinirūpaṇanāmaikaviṃśatyadhikaśatatamo'dhyāyaḥ || 121 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 121

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: