Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 120 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu lakṣmi mahālakṣmyā mantrāntaraṃ vadāmi te |
yadārādhanato bhūyāt sādhako bhuktimuktimān || 1 ||
[Analyze grammar]

oṃ mahālakṣmīmahāmāyāmahānārāyaṇyai kamalavāsinyai |
mahāviṣṇupriyāyai namaḥ oṃ śrīṃ hrīṃ klīṃ ṇīṃ mlīṃ |
ṣṇīṃ mahāmātre puruṣārthavarṣiṇyai svāhā || 2 ||
[Analyze grammar]

pañcāśadakṣaraṃ divyaṃ mahāmantraṃ japet sadā |
ṛṣirnārāyaṇaścā'haṃ mahālakṣmīrhi devatā || 3 ||
[Analyze grammar]

svarṇacampakarūpābhāṃ sarvabhūṣaṇabhūṣitām |
kṛpāhāsyaprasannāsyāṃ bhaktānugrahatatparām || 4 ||
[Analyze grammar]

sarvaiśvaryādisampūrṇāṃ sarvāmbaravirājitām |
koṭisūryendukāntāṃ ca ratnahārādi bibhratīm || 5 ||
[Analyze grammar]

kambharāśrīmahālakṣmīṃ śrīmadgopālarūpiṇīm |
mahāviṣṇumahāśaktiṃ dhyāyecchrīmātaraṃ ramām || 6 ||
[Analyze grammar]

japenmantrāyutaṃ mantralakṣaṃ vā'tha daśāṃśataḥ |
pāyasena havanaṃ ca kuryācchrīcandanārcanam || 7 ||
[Analyze grammar]

sthāpanaṃ pūjanaṃ kuryādārārtrikaṃ nivedanam |
jalaṃ tāmbūlakaṃ dadyāt kṣamāpanaṃ visarjanam || 8 ||
[Analyze grammar]

navaśaktīḥ pūjayecca mahālakṣmyāḥ svarūpiṇī |
vibhūtimunnatiṃ kāntiṃ sṛṣṭiṃ kīrti ca sannatim || 9 ||
[Analyze grammar]

vyuṣṭimutkṛṣṭimṛddhiṃ ca dakṣiṇe tu gajānanam |
vāme kusumadhanvānaṃ pūjayeccandanādibhiḥ || 10 ||
[Analyze grammar]

umāṃ śrīṃ bhāratīṃ durgāṃ dharaṇiṃ vedamātaram |
devīmuṣāṃ cāṣṭadikṣu gaṃgāṃ yamīṃ ca pūjayeta || 11 ||
[Analyze grammar]

pādapadmakṣālanāyā''nītā apaḥ prapūjayet |
śaṃkhapadmanidhī cā'rcet pārśvayordhṛtacāmarau || 12 ||
[Analyze grammar]

dhṛtātapatraṃ varuṇaṃ pūjayet paścime tathā |
rāśīnnavagrahāṃścāpi diggajānarcayettathā || 13 ||
[Analyze grammar]

lokapālāṃstadastrāṇi pūjayettvanale tathā |
dūrvābhirājyasiktābhirjuhuyādāyuṣe naraḥ || 14 ||
[Analyze grammar]

guḍūcīmājyasaṃsiktāṃ juhuyāt saptavāsarān |
aṣṭottarasahasraṃ yaḥ sa jīvet pūrṇameva ha || 15 ||
[Analyze grammar]

hutvā tilān ghṛtābhyaktān dīrghamāyuṣyamāpnuyāt |
śālibhirjuhvato nityamaṣṭottarasahasrakam || 16 ||
[Analyze grammar]

acirādeva mahatī lakṣmīḥ sañjāyate dhruvā |
nārīkelaghṛtādyairjuhuyāt kuberavad bhavet || 17 ||
[Analyze grammar]

guḍaghṛtābhyāṃ havanādannavān samprajāyate |
evaṃ yo bhajate lakṣmīṃ kaṃbharāṃ lalitāṃ śriyam || 18 ||
[Analyze grammar]

sampadastasya jānante mahālakṣmīḥ prasīdati |
dehānte vaiṣṇavaṃ dhāma labhate pārameśvaram || 19 ||
[Analyze grammar]

śrīpure divyaloke sā mātā lakṣmīḥ pareśvarī |
vividhān svāvatārān hi trailokyāṃ kurute sadā || 20 ||
[Analyze grammar]

mahālakṣmīrmahāmāyā mūlaprakṛtirīśvarī |
pārabrāhmī cā'kṣarī ca pareśī puruṣottamī || 21 ||
[Analyze grammar]

rādhālakṣmīśca gaṃgā ca virajā ca sarasvatī |
sāvitrī cātha gāyatrī kamalā padminī ramā || 22 ||
[Analyze grammar]

tulasī mādhavī padmā cetyevaṃ khyāyate hi sā |
viṣṇukāñcyā mahālakṣmīrlalitā vartate satī || 23 ||
[Analyze grammar]

śivakāñcyāṃ saiva devī kāmeśvarī śivapriyā |
vartate paramā pūjyā naikarūpā hi kaṃbharā || 24 ||
[Analyze grammar]

śrīnārāyaṇīśrīruvāca |
kāñcīpuryāḥ sukalyāṇī dvedhā yā vartate svayam |
mahālakṣmīḥ parā śaktistāṃ dvedhāṃ diśa me prabho || 25 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
kāñcīkṣetre purā brahmā mālakṣmīdarśanāya ha |
ātmaikadhyānayuktaśca tapastepe'tiduḥsaham || 26 ||
[Analyze grammar]

purastasya prādurāsīnmahālakṣmīḥ karābjikā |
padmāsane rājamānā viṣṇunā mahatā saha || 27 ||
[Analyze grammar]

sarvaśṛṃgāraveṣāḍhyāṃ sarvābharaṇabhūṣitām |
ādilakṣmīṃ pravīkṣyaiva brahmaviṣṇvīśamātaram || 28 ||
[Analyze grammar]

kāmākṣīṃ tāṃ divyadevīmastauṣīd viśvasṛṭ svayam |
anādiśrīkṛṣṇanārāyaṇasya jananīṃ bhuvi || 29 ||
[Analyze grammar]

brahmovāca |
jaya lakṣmi mahālakṣmi jaganmātaḥ pareśvari |
jaya śrīnāthasahaje jaya śrīsarvamaṃgale || 30 ||
[Analyze grammar]

jayaśrīkaruṇārāśe jaya vaiṣṇavavandite |
jaya lokaprapūjye tvaṃ lokakartryai ca te namaḥ || 31 ||
[Analyze grammar]

ananyabhāvanābhaktairvedyāyai te namo namaḥ |
āmnāyamunisaṃghātairjñātoktā yā pareśvarī || 32 ||
[Analyze grammar]

parabrahmasvarūpāyai mātre te vai namo namaḥ |
hṛdayasthe namastubhyaṃ sāmrājyasampadīśvari |
vedā niḥśvasitaṃ te vai tasyai mātre namo namaḥ || 33 ||
[Analyze grammar]

sahasraśīrṣā devo'pi dhatte yadājñayā kṣitim |
sūryacandrāgnayo bhānti yadaṃśatejasā sadā || 34 ||
[Analyze grammar]

pañcaviṃśatirūpāyai mātre lakṣmyai namo namaḥ |
īśvarā api yasyāste prāpyaiśvaryāṇi ceśvarāḥ || 35 ||
[Analyze grammar]

sarvātmanāmantarasthāṃ paramānandarūpiṇīm |
śrīvidyāṃ śrīmahālakṣmīṃ tvāṃ namāmi punaḥ punaḥ || 36 ||
[Analyze grammar]

sarvajñānātmikā yūpātmikā svarṇātmikā'si ca |
tattvopadeśarūpā ca smṛddhyātmā śāntivarṣiṇī || 37 ||
[Analyze grammar]

deśakālapadārthātmā maṇimantrauṣadhātmikā |
dhātutaijasarūpā ca tasyai mātrai namo namaḥ || 38 ||
[Analyze grammar]

kalyāṇaguṇasampannā kambharābhūtiśālinī |
kuṃkumavāpikāmātā bālakṛṣṇaprasūḥ ramā || 39 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇāṃkaśobhitā'vyayā |
vāraṃvāraṃ surāṣṭre tvaṃ samāyāsi namo'stu te || 40 ||
[Analyze grammar]

itistutā ca sā mātā santuṣṭā vīkṣya vedhasam |
vṛṇīṣveti tadā prāha brahmā'pi cārthayad varam || 41 ||
[Analyze grammar]

mātaste darśanādadya kṛtakṛtyo'smi sarvathā |
tathāpi lokarakṣārthaṃ kāmaye tat pradehi me || 42 ||
[Analyze grammar]

karmabhūmau janā mūḍhāḥ saṃsāravāsanāvṛtāḥ |
teṣāṃ mokṣārthamevātra bhūmau nivāsamācara || 43 ||
[Analyze grammar]

śrutvā''ha vedhasaṃ mātā tathā'stviti tadā rame |
brahmā'pi mandiraṃ śīghraṃ kārayāmāsa saubhagam || 44 ||
[Analyze grammar]

mahālakṣmyā samaṃ sthātuṃ sasmāra parameśvaram |
puṇḍarīkākṣamīśeśeśvareśvareśvareśvaram || 45 ||
[Analyze grammar]

so'pi sākṣāt samāyātaḥ prārthito brahmaṇā tathā |
nivāsārthaṃ saha lakṣmyā tathāstviti jagāda saḥ || 46 ||
[Analyze grammar]

evaṃ kāñcanatulyāyāṃ sthalyāṃ śubhe hi mandire |
mahāviṣṇuyutā mātā mahālakṣmīḥ sthitā'bhavat || 47 ||
[Analyze grammar]

atha brahmā punaḥ prāha mātaḥ pitaḥ sadā'tra vai |
vaiṣṇavādyo bhavadbhaktaḥ śaṃkaro'pi vasatviha || 48 ||
[Analyze grammar]

vaiṣṇavyā nijaśaktyā''ḍhyaśceti pūraya kāmanām |
tathā'stviti hariḥ prāha śivarūpo'bhavaddhariḥ || 49 ||
[Analyze grammar]

mahālakṣmīścā'bhavacca mahāgaurī mahojjvalā |
sarvaśṛṃgāraśobhāḍhyā mahālāvaṇyaśevadhiḥ || 50 ||
[Analyze grammar]

śivaṃ gaurīṃ tadā brahmā nārāyaṇaśca devatāḥ |
pupūjuḥ parayā bhaktyā sthāpayāmāsurīśvarī || 51 ||
[Analyze grammar]

manasā nirmitaṃ dhātrā madhye nagaramuttamam |
mandiraṃ ca tayorarthe śivakāṃcītisundaram || 52 ||
[Analyze grammar]

mahālakṣmyā vāyubhāge sthitavān śaṃkarastadā |
agnibhāge viṣṇureva brahmā'vyakto vyarājata || 53 ||
[Analyze grammar]

ādirlakṣmīrmahālakṣmīrmātā sā śrīpareśvarī |
kā nāma vāṇī mā nāma kamalā te hyubhe tataḥ || 54 ||
[Analyze grammar]

kāmā sā'kṣṇā tu vāmena paśyatyeva hariṃ prabhum |
śaṃkaraṃ dakṣiṇenā'kṣṇā paśyatyeva ca vedhasam || 55 ||
[Analyze grammar]

kāmākṣīti tataḥ sā'bhūt kathitā devapuṃgavaiḥ |
tadā gaṃgāyamunādyāḥ sarvatīrthādhidevatāḥ || 56 ||
[Analyze grammar]

tisraḥ koṭyo'rdhakoṭī ca sevārthaṃ samupāyayuḥ |
tadā''dāya karayostu cāmare śrīḥ sarasvatī || 57 ||
[Analyze grammar]

mahālakṣmīṃ vijayantyau sthite vai pārśvayoḥ sukhe |
ādiśrīnayanotpanne sarvaśṛṃgāraśobhite || 58 ||
[Analyze grammar]

evaṃ svamātaraṃ pṛṣṭhe sthitā santoṣiṇī sutā |
chatraṃ svarṇamayaṃ dhṛtvā rājate divyarūpiṇī || 59 ||
[Analyze grammar]

mahālakṣmyāścājñayā'tha sarasvatī svayaṃprabhā |
paśyatāṃ sarvadevānāṃ vidhāturdehamāviśat || 60 ||
[Analyze grammar]

indirāśrīrāviśacca viṣṇudehe tadājñayā |
evaṃ gaurī śaṃkarasya tadā varṣma samāviśat || 61 ||
[Analyze grammar]

santuṣṭā cāviśanmātṛdehaṃ brahmavratā sadā |
evaṃ tā devatāstatra kāñcyāṃ vasanti padmaje || 62 ||
[Analyze grammar]

brahmā tataḥ surānāha prativarṣamihālaye |
vivāhaḥ samprakartavyo mahāgaurīmaheśayoḥ || 63 ||
[Analyze grammar]

tathā kāryo vivāho vai mahālakṣmyāmahāprabhoḥ |
mahotsavaḥ prakartavyo rājopacārakairiha || 64 ||
[Analyze grammar]

vivāhotsavakartṝṇāṃ saubhāgyaṃ śāśvataṃ bhavet |
kāñcyāṃ kuṃkumavāpyāṃ vā mahotsavaphalaṃ samam || 65 ||
[Analyze grammar]

mayā kuṃkumavāpyākhye kṣetre sauvarṇamandire |
sthāpitā me prasūrmātā mahālakṣmīḥ pareśvarī || 66 ||
[Analyze grammar]

sahagopālakṛṣṇena mahānārāyaṇena vai |
tatpūjāṃ ye kariṣyanti te yāsyanti mahatphalam || 67 ||
[Analyze grammar]

naivedyaṃ ye dhariṣyanti te yāsyanti divaṃ sukham |
bhaktiṃ tayoḥ kariṣyanti te yāsyantyamṛtaṃ padam || 68 ||
[Analyze grammar]

śrīpuraṃ caiśvaraṃ dhāma mahāviṣṇormahātmanaḥ |
iyameva mahālakṣmīḥ śrīmatī parameśvarī || 69 ||
[Analyze grammar]

triyugalaṃ sasarjā'pi lakṣmīviṣṇumayaṃ tathā |
sāvitrīviśvasṛṅrūpaṃ śivāśivasvarūpakam || 70 ||
[Analyze grammar]

jayā ca vijayā vidyā sevante parameśvarīm |
sampatkarī mahādevī sevate śrīmatīṃ sadā || 71 ||
[Analyze grammar]

mantraṃ japetpūjayecca śrīcakraṃ sarvavastubhiḥ |
dhāritaṃ manasā siddhyet śrīcakrasya prapūjanāt || 72 ||
[Analyze grammar]

śrīcakraṃ vai mahālakṣmīmūrtirguptā na saṃśayaḥ |
bhakto bhūtvā'khilaṃ bhāramaihikāmuṣmikātmakam || 73 ||
[Analyze grammar]

śrīdevatāyāṃ nikṣipya bhaveccharaṇavartanaḥ |
anukūlo mahālakṣmyāḥ prātikūlyavivarjitaḥ || 74 ||
[Analyze grammar]

rakṣa māmiti viśvastaḥ sevāṃ tu vṛṇuyāt sadā |
dīnādhīno bhaveccāpi bhuktiṃ muktiṃ sa vindati || 75 ||
[Analyze grammar]

amānitvamadaṃbhitvamahiṃsā kṣāntirārjavam |
sadgurūpāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ || 76 ||
[Analyze grammar]

indriyārtheṣu vairāgyamahaṃkāravivarjitaḥ |
janmamṛtyujarāvyādhiduḥkhadoṣānucintanam || 77 ||
[Analyze grammar]

asaktiranabhiṣvaṃgo māyikeṣu tu vastuṣu |
samatā tu sukhe duḥkhe bhaktiḥ śrīlaliteśvare || 78 ||
[Analyze grammar]

ekāntaśīlatā cānyasaṃsadrāgavihīnatā |
ādhyātmikaparatvaṃ ca parajñānābhimagnatā || 79 ||
[Analyze grammar]

evaṃ ca vartayan bhaktyā mahālakṣmyāḥ prapattimān |
vindate paramaṃ mokṣaṃ bhuktiṃ svargamanuttamam || 80 ||
[Analyze grammar]

śrīlakṣmīdarśane dīkṣāṃ vadāmi śṛṇu padmaje |
haste śrīnagaraṃ dhyātvā dhāma yatparamaṃ param || 81 ||
[Analyze grammar]

mahālakṣmyā mahāviṣṇorhiraṇmayaṃ suśobhanam |
mahālakṣmyā japanmantraṃ guruḥ śiṣyatanuṃ spṛśet || 82 ||
[Analyze grammar]

sparśadīkṣā sarvapāpanāśinīṃ puṇyadāyinīm |
datvā nimīlya nayane dhyātvā śrīparameśvarīm || 83 ||
[Analyze grammar]

guruḥ śiṣyaṃ prapaśyet sā dṛgdīkṣā pāvanī śubhā |
gurordṛṣṭyāḥ sparśanena bhāṣaṇena ca sevayā || 84 ||
[Analyze grammar]

pāpanāśo bhavejjñānaṃ divyadeho bhavedapi |
guroḥ prasādamāsādya śiṣyastadrūpavān bhavet || 85 ||
[Analyze grammar]

ciraṃ śuśrūṣatā tuṣṭo dadyādāśīrgururhi sā |
dīkṣā tu mānasī proktā sarvārpaṇā taduttamā || 86 ||
[Analyze grammar]

śuklapakṣe śubhe kāle snātvā sandhyāmupāsya ca |
guruṃ natvā pavitraṃ ca mandiraṃ prati saṃvrajet || 87 ||
[Analyze grammar]

ācamanaṃ tataḥ kṛtvā mahālakṣmīṃ prapūjayet |
āvāhanāsane pādyamarghyamācamanaṃ kriyāt || 88 ||
[Analyze grammar]

snānaṃ pañcāmṛtamayaṃ śuddhā'dbhirabhiṣecanam |
vastraṃ vibhūṣaṇaṃ gandhaṃ puṣpaṃ dhūpaṃ ca dīpakam |
naivedyaṃ salilaṃ tāmbūlakaṃ pradakṣiṇaṃ stutim || 89 ||
[Analyze grammar]

oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ oṃ namo mahālakṣmyai kambharāyai kāmākṣyai lalitāyai śrīcakrāyai mahānārāyaṇyai mahāparameśvaryai pūrṇabrahmamahāviṣṇupatnyai śrīgopālakṛṣṇāṃganāyai sarvasampatprapūriṇyai cā'ṣṭottaradviśatamahāsāmarthyamayyai te namaḥ ka eṃ īla hrīṃ hasa kahala hrīṃ |
sakala hrīṃ aiṃ klīṃ sauḥ sauḥ klīṃ aiṃ śrīṃ svāhā || 90 ||
[Analyze grammar]

itipuṣpāṃjaliṃ dadyāttato gomayalepite |
bhūtale taṇḍulapīṭhe vārikuṃbhaṃ saratnakam || 91 ||
[Analyze grammar]

pañcapallavasaṃyuktaṃ nārikelaphalānvitam |
abhyarcya gandhapuṣpādyaistato mantraṃ japenmuhuḥ || 92 ||
[Analyze grammar]

aṣṭottaraśataṃ japtvā dīpaṃ pradarśya vai guruḥ |
śiṣyaṃ ca kārayitvaiva sāṣṭāṃgaṃ kusumāñjalim || 93 ||
[Analyze grammar]

prārthanāṃ kārayet tatra muhuḥ sarveṣṭalabdhaye |
paraṃdhāma paraṃbrahma mama tvaṃ sveṣṭadevatā || 94 ||
[Analyze grammar]

rakṣa māṃ sakuṭumbaṃ tvaṃ rakṣa mokṣārthameva mām |
guroścaraṇayornyasya mastakaṃ bhaktisaṃyutaḥ || 95 ||
[Analyze grammar]

hastau prakṣālya ca tato naivedyaṃ miṣṭamuttamam |
vividhānnaṃ phalaṃ dugdhasāraṃ lakṣmyai samādiśet || 96 ||
[Analyze grammar]

śiṣyakarṇe manuṃ datvā'bhiṣiñcet kuṃbhavāriṇā |
tataḥ śuddho mahālakṣmyāḥ saparyā sarvadā''caret || 97 ||
[Analyze grammar]

lakṣmīśeṣaṃ prabhuñjyācca dakṣiṇāṃ gurave'rpayet |
bhojayed vaiṣṇavān sādhūn sādhvīrbālāṃśca kanyakāḥ || 98 ||
[Analyze grammar]

śarīramarthaṃ prāṇaṃ ca tasmai śrīgurave diśet |
tadadhīnaścarennityaṃ tadvākyaṃ naiva laṃghayet || 99 ||
[Analyze grammar]

prasādabhojī śiṣyaḥ syāt paṃktipāvanapāvanaḥ |
yaḥ prasannaḥ kṣaṇārdhena mokṣalakṣmīṃ prayacchati || 100 ||
[Analyze grammar]

durlabhaṃ taṃ vijānīyād guruṃ saṃsāratārakam |
ādadīta tato jñānaṃ seveta satataṃ ca tam || 101 ||
[Analyze grammar]

gurubhaktirbhavecchiṣyastaddrohaḥ pātakaṃ param |
tatpādasevanaṃ muktitulyaṃ muktipradaṃ matam || 102 ||
[Analyze grammar]

guruśāsanavartitvācchiṣyasaṃjñā pratanyate |
japaṃ dhyānaṃ japaṃ dhyānaṃ kuryācchrāntatvahānaye || 103 ||
[Analyze grammar]

dhyānāt kīṭo bhramaraḥ syāttathā śiṣyo harirbhavet |
ātmaikyabhāvino brahmībhūtatā darśanaṃ phalam || 104 ||
[Analyze grammar]

ahaṃbhāve gate jñāte cātmani paramātmani |
yatra yatra mano yāti sarve te hi samādhayaḥ || 105 ||
[Analyze grammar]

sarvabrahmātmalabdhestu brahmarūpasya yoginaḥ |
na tasya kiñcidāptavyaṃ jñātavyaṃ cā'vaśiṣyate || 106 ||
[Analyze grammar]

pūjākoṭisamaṃ stotraṃ stotrakoṭisamo japaḥ |
japakoṭisamaṃ dhyānaṃ dhyānakoṭisamo layaḥ || 107 ||
[Analyze grammar]

deho devālayaḥ prokto jīvo'yaṃ sevakaḥ smṛtaḥ |
sevayā'ntargataṃ kṛṣṇaṃ toṣayet sarvadānakaiḥ || 108 ||
[Analyze grammar]

koṭidānavratayajñebhyo varaṃ gurusevanam |
nirgataṃ yadgurorvaktrāt tatsarvaṃ śāstramasya vai || 109 ||
[Analyze grammar]

niṣiddhamapi tatkuryād gurvājñāṃ naiva laṃghayet |
jātividyādhanāḍhyo'pi guruṃ daṇḍavadācaret || 110 ||
[Analyze grammar]

riktapāṇistu nopeyād rājānaṃ devatāṃ gurum |
phalapuṣpāmbarādīni yathāśakti samarpayet || 111 ||
[Analyze grammar]

sadbhaktarakṣaṇāyaiva divyadevo'pi mādhavaḥ |
kṛpānidhirgururbhūtvā saṃsārīva sa ceṣṭate || 112 ||
[Analyze grammar]

nāsti gurvadhikaṃ tattvaṃ nāsti jñānādhikaṃ sukham |
nāsti bhaktyadhikā pūjā nāsti mokṣādhikaṃ phalam || 113 ||
[Analyze grammar]

smaraṇātpūjanāccāpi śravaṇātpaṭhanādapi |
bhuktimuktipradaṃ divyaṃ phalaṃ cā'sya prajāyate || 114 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne mahālakṣmyā mantrāntaraṃ kāñcīpuryormahālakṣmyā dvedhārūpatā brahmaviṣṇumaheśānāṃ tatra nivāso dīkṣāvidhānaṃ cetyādinirūpaṇanāmā viṃśā'dhikaśatatamo'dhyāyaḥ || 120 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 120

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: