Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 112 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśriṃ tvaṃ gaurdeyā vidhinā sadā |
gaurbodhyā trividhā śreṣṭhā pṛthvī dhenuḥ sarasvatī || 1 ||
[Analyze grammar]

śiṣyāya deyā vidyāgaurbrāhmīvidyā mumukṣave |
kalājñānaṃ śilpine ca bhautikaṃ rasavedine || 2 ||
[Analyze grammar]

khajñānaṃ gaṇakāyā'pi nāryai pākakalāmapi |
śāstrajñānaṃ ca viduṣe deyaṃ gobhūsamaṃ hi tat || 3 ||
[Analyze grammar]

dhenudānaṃ pradātavyaṃ mātaro dhenavaḥ sadā |
vṛddhimākāṃkṣatā nityaṃ gāvaḥ kāryāḥ pradakṣiṇāḥ || 4 ||
[Analyze grammar]

santāḍyā nahi pādena devyaḥ pūjyāḥ sumaṅgalāḥ |
govāhakā gavādāśca rākṣasā nirayaṃgamāḥ || 5 ||
[Analyze grammar]

tṛṣitāḥ kṣudhitā gāvo janaṃ hanyuḥ sabāndhavam |
pitṛsadmāni saudhāśca devatāyatanāni ca || 6 ||
[Analyze grammar]

pūyante śakṛtā yāsāṃ pūtaṃ kimadhikaṃ tataḥ |
ghāsamuṣṭiṃ cānnamuṣṭiṃ varṣaṃ dadyād gave tu yaḥ || 7 ||
[Analyze grammar]

akṛtvā svayamāhāraṃ vrataṃ tat sārvakāmikam |
phalaṃ putrān yaśo'rthāśca śriyaṃ cāpyadhigacchati || 8 ||
[Analyze grammar]

vinaśyatyaśubhaṃ tasya duḥsvapnaṃ naiva jāyate |
duṣṭāya gaurna dātavyā lubdhāya nāstikāya na || 9 ||
[Analyze grammar]

vatse dayārahitāya krūrāya ghātine'pi ca |
ghāsasevārahitāya na dātavyā kadācana || 10 ||
[Analyze grammar]

gṛhasthānarahitāya tṛṇādirahitāya ca |
bhaktidharmavihīnāya na dātavyā kadācana || 11 ||
[Analyze grammar]

sādhave bahuputrāya bhikṣave devatārthine |
kṣetravate pradātavyā tṛṇasevākṛte ca gauḥ || 12 ||
[Analyze grammar]

gosevā gurusevā ca pitṛsevā sadā rame |
ghnanti pāpaprapuñjāni tārayanti samarpakān || 13 ||
[Analyze grammar]

satāṃ samāgamo lakṣmi tathā tārayati dhruvaḥ |
alābhe tu gavāṃ dadyād ghṛtadhenuṃ śubhāvahām || 14 ||
[Analyze grammar]

tasyaitā ghṛtavāhinyaḥ kṣaranti vatsalā iva |
ghṛtālābhe kṣīradhenuṃ dadyādutsāhaśraddhayā || 15 ||
[Analyze grammar]

sa kaṣṭāttārito dhenvā kṣīranadyāṃ pramodate |
kṣīrālābhe tiladhenuṃ dadyāttilaiḥ pramodate || 16 ||
[Analyze grammar]

tilālābhe phaladhenuṃ dadyāt phalaiḥ pramodate |
phalālābhe kaṇadhenuṃ dadyādannaiḥ pramodate || 17 ||
[Analyze grammar]

annālābhe gūḍadhenuṃ dadyānmiṣṭaiḥ pramodate |
gūḍā'bhāve'mbaradhenuṃ dadyād vastraiḥ pramodate || 18 ||
[Analyze grammar]

sarvābhāve jaladhenuṃ dadyānnadīṣu modate |
ekāpi kapilā dattā'mṛtā''pagā'sya jāyate || 19 ||
[Analyze grammar]

apyekā sādhave dattā devatārcanayoginī |
prāpayatyevā'kṣaraṃ me dātāraṃ dhāma śāśvatam || 20 ||
[Analyze grammar]

gopradātā yatra yāti lokāste nityamodinaḥ |
na tatra kramate kālo na jarā na ca pāvakaḥ || 21 ||
[Analyze grammar]

aśubhaṃ tatra nā''ste ca na vyādhirna ca vai klamaḥ |
yadicchantyupatiṣṭhanti gavāṃ puṇyabalena vai || 22 ||
[Analyze grammar]

kāmagāḥ kāmacāriṇyo gāvastatropayanti ca |
vāpyaḥ sarāṃsi sarito ghṛtadugdhamayāstathā || 23 ||
[Analyze grammar]

gṛhāṇi parvatāścāraṇyāni vanāni yanti ca |
manojñamiṣṭaṃ miṣṭaṃ ca rasopetaṃ prapadyate || 24 ||
[Analyze grammar]

tatra sarvasahāḥ kṣāntā godātāraḥ prayānti ha |
guruśuśrūṣakā yānti dānino'tithipūjakāḥ || 25 ||
[Analyze grammar]

na pāpā goprahartāraḥ puṇyalokaṃ prayanti vai |
dāyadravyeṇa gāṃ krītvā prayacchecchreyasāṃ kṛte || 26 ||
[Analyze grammar]

śramāptanāṇakaiḥ krītvā'rpayenmokṣārthameva tu |
dyūte jitvā dhanaṃ tena krītvā dadyāt svarāptaye || 27 ||
[Analyze grammar]

dāyabhāgāṃ ca gāṃ dadyād dadyād dānā''gatāṃ ca vā |
satyavratasya godātuḥ sahasragosamaṃ phalam || 28 ||
[Analyze grammar]

nityaṃ prātarnamed gāṃ ca tṛṇagrāsāṃstathā'rpayet |
jalaṃ prapāyayed yaśca rājasūyaphalaṃ labhet || 29 ||
[Analyze grammar]

anāhāro'grabhaktaṃ yo gave dadyāddhi govratī |
varṣeṇa gosahasrasya phalaṃ labhate sevayā || 30 ||
[Analyze grammar]

ekabhakto hi gāṃ krītvā dadyādvai gurave sa tu |
tasyā yāvanti romāṇi tāvadgophalamāpnuyāt || 31 ||
[Analyze grammar]

yastvātmavikrayaṃ kṛtvā dhenuṃ krītvā prayacchati |
romṇi romṇi dhenudāturlokā bhavanti cākṣayāḥ || 32 ||
[Analyze grammar]

araṇye gāṃ bhūsuraṃ ca sādhuṃ yastrāyatīti saḥ |
aśvamedhakratostulyaṃ phalaṃ labhate modate || 33 ||
[Analyze grammar]

mṛtyukāle yathecchā'sya bhaved divyavibhūtigā |
tatsarvaṃ samavāpnoti paritrāṇena rakṣakaḥ || 34 ||
[Analyze grammar]

suvarṇaṃ paramaṃ dānaṃ dakṣiṇā ca gavā saha |
dātavyā vai yathāśakti smṛddhidā pāvanī sadā || 35 ||
[Analyze grammar]

daridro nirdhanaścaivā'parigrahastu yo bhavet |
kuryād vrataṃ vratānyeva labheta sa paraṃ padam || 36 ||
[Analyze grammar]

indriyāṇāṃ niyamo vai vrataṃ śreṣṭhatamaṃ rame |
jitendriyo brahmabhakto brahmaloke pramodate || 37 ||
[Analyze grammar]

damaḥ sukhaprado dāntā nirvṛttā viṣayavrajāt |
pratyāhṛtya manovegaṃ brahmaṇi yānti pāvitāḥ || 38 ||
[Analyze grammar]

vikrameṇa ca tapasā yajñairdānaiḥ prasevayā |
bhaktyā śāntyā vidyayā ca santi lokāḥ sanātanāḥ || 39 ||
[Analyze grammar]

ṛṣilokān devalokān siddhalokān gavāṃ gṛhān |
muktalokānīśalokān śīlavratāḥ prayānti hi || 40 ||
[Analyze grammar]

adhyāpako homakartā gurusevāparastathā |
satīsādhvīpūjakaśca yāti dhāmā'kṣaraṃ mama || 41 ||
[Analyze grammar]

bhaktau dharme vrate śūrā dāne'dhyayanakarmaṇi |
yajane saṃgare śuśrūṣāyāṃ copārjane'pi ca || 42 ||
[Analyze grammar]

dame śūrāḥ ṛte jñāne'raṇye tyāge gṛhe'pi ca |
śame ca niyame śāntāvārjave śūrakarmiṇaḥ || 43 ||
[Analyze grammar]

gurormātuḥ pituḥ patyuḥ śuśrūṣāyāṃ tathā'pare |
bhaikṣye'tithau tapasyeva śūrāḥ santi ca kecana || 44 ||
[Analyze grammar]

sarve yāntyaiśvarān lokān yathākarmaphalabhṛtān |
satyavratino bhaktāśca yānti vaikuṇṭhamuttamam || 45 ||
[Analyze grammar]

ājanmamaraṇād yastu brahmacārī bhavediha |
na tasya kiñcidaprāpyaṃ nārāyaṇasya vai yathā || 46 ||
[Analyze grammar]

brahmacaryaṃ dahed doṣān sarvapāpānyupāsitam |
brahmadhāmagataḥ syādvai brahmacārī balaidhitaḥ || 47 ||
[Analyze grammar]

mātaraṃ pitaraṃ vā'pi gurumācāryamacyutam |
sevate yastasya dhāmā'kṣaraṃ me śāśvataṃ padam || 48 ||
[Analyze grammar]

nā'bījaṃ jāyate kiñcinna bījena vinā phalam |
yādṛśaṃ vapate bījaṃ labhate tādṛśaṃ phalam || 49 ||
[Analyze grammar]

bījaṃ puruṣākaro vai sevātmako vṛṣātmakaḥ |
kṣetraṃ sadguravo mātā pitā gaudaivateśvaraḥ || 50 ||
[Analyze grammar]

bhaktaśca karṣuko yādṛg vapate caiti tādṛśam |
śubhena karmaṇā saukhyaṃ duḥkhaṃ pāpena karmaṇā || 51 ||
[Analyze grammar]

kṛtaṃ labhate sarvatra svargaṃ svargasukhāni ca |
rūpaṃ bhāgyaṃ prasaubhāgyaṃ ratnāni vividhāni ca || 52 ||
[Analyze grammar]

tārakāstridaśāḥ siddhā yakṣāścandrārkamārutāḥ |
sarve kṛtena dharmeṇa mānuṣyād devatāṃ gatāḥ || 53 ||
[Analyze grammar]

nā'dātāraṃ bhajantyarthā niṣkriyaṃ na bhajantyapi |
apuṇyaṃ na bhajantyarthā bhajanti tvarthakāriṇam || 54 ||
[Analyze grammar]

akṛtvā mānuṣaṃ yatnaṃ daivamātraṃ pratīkṣate |
na tasya siddhiḥ kamale klībapatnyā ivobhaye || 55 ||
[Analyze grammar]

sevāyāṃ śūratā yasya balaṃ śīlamayaṃ tathā |
yatno daivaṃ yasya cāste siddhistasyā'ñjalisthitā || 56 ||
[Analyze grammar]

na kevalaṃ rame daivaṃ puṣṇātyavati rakṣati |
nijayatnasamāyuktaṃ daivaṃ sādhu vivardhate || 57 ||
[Analyze grammar]

niḥsnehaḥ khalu vai dīpaḥ svayameva praśāmyati |
vinā puṇyaṃ vinā yatnaṃ bhāgyaṃ svayaṃ praśāmyati || 58 ||
[Analyze grammar]

tasmāllakṣmi sadā yatnaḥ kartavyastapasi vrate |
puṇye dāne'rjane bhaktau sevāyāṃ bhūtimicchatā || 59 ||
[Analyze grammar]

dhanaṃ vipulaṃ bhogāṃśca yoṣito bhojanāni ca |
puṇyahīno na vai bhoktuṃ samartho jāyate kvacit || 60 ||
[Analyze grammar]

vyayaśīlaṃ dānaśīlaṃ copaiti vipulaṃ dhanam |
pūrvadattena cāyāti vinā yatnaṃ kvacit priye || 61 ||
[Analyze grammar]

dātavyaṃ sarvathā sarvaṃ yad yadiṣṭatamaṃ bhavet |
dānasyaiva phalaṃ bhuṃkte loko'yaṃ karmabandhanaḥ || 62 ||
[Analyze grammar]

nā'dattā prāpyate lakṣmīrnā'dattā prāpyate priyā |
nā'dattā prāpyate dhenurnā'dattā prāpyate mahī || 63 ||
[Analyze grammar]

nā'dattā prāpyate buddhirnā'dattā smṛddhirāpyate |
nā'kṛtā prāpyate sevā nā'dattaṃ prāpyate sukham || 64 ||
[Analyze grammar]

nā'kṛtaṃ prāpyate cā''yurnā'dattaṃ rājyamāpyate |
nā'dattaṃ cāpyate lakṣmi sukhamaindriyikaṃ bahu || 65 ||
[Analyze grammar]

tasmād dānāni deyāni bhūṣāmbaragṛhāṇi ca |
bhojyapreyaprabhogyāni yāni sveṣṭatamāni vai || 66 ||
[Analyze grammar]

mayā sṛṣṭīḥ samutpādyā'vatāreśvaradevatāḥ |
kanyādānaistoṣitā vai tatphalaṃ stryarbudābjakam || 67 ||
[Analyze grammar]

yadyapyahaṃ samartho'smi nityapuṇyāśrayo hariḥ |
mamāṃ'gāt pramadya vāmājjāyante'rbudakoṭayaḥ || 68 ||
[Analyze grammar]

na me dānaphalāpekṣā samarthasya parātmanaḥ |
tathāpi lokarakṣārthaṃ nidarśanaṃ pradarśitam || 69 ||
[Analyze grammar]

sarvaṃ jagaccharīraṃ me narā nāryo'rdhamūrtayaḥ |
narā nārāyaṇārdhā me nāryo me'rdhāṃganāstathā || 70 ||
[Analyze grammar]

evaṃ saṃsāranirvāho dānenā''sādyate phalam |
taponiyamasaṃyuktāḥ sādhavaḥ saṃśitavratāḥ || 71 ||
[Analyze grammar]

phalaṃ prāpya bhavantyeva nārāyaṇasameśvarāḥ |
yena lokāstrayaḥ sṛṣṭā mayā śrīpatinā purā || 72 ||
[Analyze grammar]

so'haṃ tapāmi kṣīrode badaryāṃ ca ciraṃ rame |
so'haṃ kṛtvā darśayāmi kurvantu tapa uttamam || 73 ||
[Analyze grammar]

vāmano'haṃ kṣitiṃ prāpya parśurāmastathā pṛthuḥ |
dānaṃ pṛthvyāścakāraiva rāmādityo'pi vai purā || 74 ||
[Analyze grammar]

śikṣayāmāsa bhagavān bhūtvā'pi dānamuttamam |
prajābhyo yajñakāryaiśca yajñanārāyaṇo'pyaham || 75 ||
[Analyze grammar]

mayā rādhā pradattā vai śrīkṛṣṇāya madātmane |
nārāyaṇī tathā dattā nārāyaṇātmane tu me || 76 ||
[Analyze grammar]

bhūrdattā ca varāhāya śrīrdattā viṣṇave purā |
lakṣmīrmahāviṣṇave ca sāvitrī brahmaṇe'rpitā || 77 ||
[Analyze grammar]

prakṛtiryā mūlarūpā puruṣāya purārpitā |
evaṃ kṛtvā saṃkalanaṃ dānarītiḥ pravartitā || 78 ||
[Analyze grammar]

tasmāllakṣmi dānaphalaṃ pramodāḥ sarva eva ha |
yena yena śarīreṇa yadyad dānaṃ karoti yaḥ || 79 ||
[Analyze grammar]

tena tena śarīreṇa tattat phalamupāśnute |
yasyāṃ yasyāmavasthāyāṃ yatkaroti śubhāśubham || 80 ||
[Analyze grammar]

tasyāṃ tasyāmavasthāyāṃ bhuṃkte kartā tu tatphalam |
cakṣurdadyānmanodadyād vācaṃ dadyādṛtaṃbharām || 81 ||
[Analyze grammar]

ātmānaṃ sampradadyādvai seveta satataṃ gurum |
evaṃ dānaṃ paraṃ proktaṃ dehaṃ dadyād yathocitam || 82 ||
[Analyze grammar]

evamapi pradānena taratyabdhiṃ hi karmaṇām |
śṛṇvatra kathayāmyeva jñānena dānamuttamam || 83 ||
[Analyze grammar]

yatphalaṃ brahmalokākhyaṃ prāptā brahmasatī purā |
yoginyāsīd brahmasatī brāhmaṇī sā kumārikā || 84 ||
[Analyze grammar]

somanāthe śubhe tīrthe bhajamānā tu śaṃkaram |
yuvatī ca surūpā ca śīlayuktā tapodhanā || 85 ||
[Analyze grammar]

sarasvatyāṃ karotyeṣā triṣavaṇaṃ japādikam |
tairthikāḥ sūryatulyāṃ tāṃ paśyanti yanti mugdhatām || 86 ||
[Analyze grammar]

sā na dṛṣṭiṃ dadātyeva kvāpi kutrāpi sarvathā |
ekadā tāṃ tu saṃvīkṣya daityaḥ sthaṇḍilaghoṣakaḥ || 87 ||
[Analyze grammar]

ujjahāra balenaiva vyomnā'bdhau nijamandiram |
tasyā bhogaṃ prasahyāpi cakre vai brahmayoṣitaḥ || 88 ||
[Analyze grammar]

sā'pyanāthā ca nirviṇṇā jñātrī dehavirāgiṇī |
śokaṃ tathā'pyaśokaṃ ca mene cātmapratiṣṭhatā || 89 ||
[Analyze grammar]

śīlaṃ vrataṃ sadā rakṣyaṃ tadbhaṃgaḥ śoka eva saḥ |
āpatkāle na ced rakṣā deho'haṃ netyaśocanam || 90 ||
[Analyze grammar]

vivekena śarīrādvai bhinnātmānamamanyata |
dehaṃ bhinnaṃ tathā matvā śokaṃ jahau parāśrayā || 91 ||
[Analyze grammar]

evaṃ vidhāṃ tu tāṃ vīkṣya daityaḥ papraccha tāṃ muhuḥ |
kathaṃ na kuruṣe śokaṃ pradharṣitā'pi bhāmini || 92 ||
[Analyze grammar]

sā tu prāha malino'yaṃ deho vai dharṣitastvayā |
nā'haṃ pradharṣitā daitya śuddhā'haṃ cetanātmikā || 93 ||
[Analyze grammar]

tvayi nārāyaṇaścāste brahma yatparamaḥ prabhuḥ |
tadadhiṣṭhitadehena bhukto deho na cetanaḥ || 94 ||
[Analyze grammar]

tvamajño vartase daitya nā'hamajñā''padi sthitā |
śocanīyaḥ sadā dehastaṃ śocāmyavaśā katham || 95 ||
[Analyze grammar]

ātmā na strī pumānnaiva pṛthvīpāṣāṇarūpiṇau |
dehau tathā'bhidhāno vai tatra kā paridevanā || 96 ||
[Analyze grammar]

śrutvaivaṃ sthaṇḍilaghoṣastvāścaryaṃ paramaṃ yayau |
jñānamāsādya ca tato yayāce karmaṇaḥ kṣamām || 97 ||
[Analyze grammar]

tāṃ skandhe sve nidhāyaiva somanāthaṃ samānayat |
jñānayogena daityo'pi tapobhaktiṃ cakāra ha || 98 ||
[Analyze grammar]

tasyā yogena tapasā śuddho bhūtvā harasya saḥ |
kālena gaṇatāṃ prāpto yayau kailāsamuttam || 99 ||
[Analyze grammar]

brahmasatī śuśocāpi yatra me paravaśyatā |
tatrā'dhīnā'bhavaṃ cā'bdhau daityahastagatā tadā || 100 ||
[Analyze grammar]

jñānāgninā mayā pāpaṃ jvālitaṃ kintu laukikam |
prāyaścittaṃ vidhātavyaṃ na lupyeta vṛṣo yathā || 101 ||
[Analyze grammar]

sā yayau yoginaṃ śāntaṃ kirīṭinaṃ harāśritam |
papraccha śaucaṃ śīlasya kirīṭyuvāca tāṃ tadā || 102 ||
[Analyze grammar]

rūpaṃ te vidyate sādhvi śaṃkarasyāpi mohakam |
tasmāt punaḥ punarvighnaṃ te bhaviṣyati yauvane || 103 ||
[Analyze grammar]

tasmādāśraya kāntaṃ tvaṃ sveṣṭaṃ brahmavidaṃ janam |
yena vighnavilopaḥ syāt pāpaṃ śāntaṃ bhavettataḥ || 104 ||
[Analyze grammar]

dehaśuddhyā tathā caivodvāhena vidhinā'pi ca |
prāyaścittaṃ tavaiva syād rājasvalyaṃ ca śodhakam || 105 ||
[Analyze grammar]

ityuktā sā jñānakośā bhaktā tameva yoginam |
kirīṭyākhyaṃ patiṃ vavre guruṃ patiṃ cakāra sā || 106 ||
[Analyze grammar]

dīkṣāṃ jagrāha gārhasthyaśobhanāṃ śaṃkarāntike |
pārvatyā kṛtatilakā dattasaubhāgyacandrikā || 107 ||
[Analyze grammar]

samarthā yoginī jātā divyā śaṃbhoḥ śubhāśiṣā |
evaṃ dehenā'rpitā sā gaṇapatnī suyoginī || 108 ||
[Analyze grammar]

divyā sāmarthyasampannā vyavartata hi śāśvatī |
ekadā śaṃbhunā sākaṃ viṣṇulokaṃ gatā satī || 109 ||
[Analyze grammar]

tayā dāsīsvarūpā sā nītā brahmasatī saha |
nārāyaṇaṃ tu māṃ dṛṣṭvā mumoha sa ca bhāminī || 110 ||
[Analyze grammar]

satyā niveditā mahyaṃ sā muktā saṃbabhūva ha |
divyarūpeṇa vai nityā ramayā saha rājate || 111 ||
[Analyze grammar]

brāhmīsatītināmnaiva patnī me sā'bhavattataḥ |
apareṇā'pi rūpeṇa kirīṭasyāpi bhāminī || 112 ||
[Analyze grammar]

vartate nityakailāse modate śaṃbhusevikā |
ityetat kathitaṃ lakṣmi rahasyaṃ te'rpaṇe vidhau || 113 ||
[Analyze grammar]

dehadānaṃ prakartavyaṃ labhyate cennarāyaṇaḥ |
nārāyaṇapradātā ca labhyate mokṣadaḥ prabhuḥ || 114 ||
[Analyze grammar]

dehadānaṃ vidhātavyaṃ mokṣārthaṃ sārvakālikam |
anyairyo bhujyate deho bhujyatāṃ paramātmanā || 115 ||
[Analyze grammar]

tadarpaṇena vai lakṣmi lakṣmītāṃ labhate satī |
paṭhanācchravaṇāccā'sya bhuktirmuktirgatirbhavet || 116 ||
[Analyze grammar]

rahasyaṃ paramaṃ tvetat kathitaṃ te purā'bhavat |
tataścānyā rūpavatyaścārpaṇaṃ cakrurātmanām || 117 ||
[Analyze grammar]

nārāyaṇe'bhavan sādhvyaḥ koṭiśo vai śubhāṃganāḥ |
mama yogena saṃsāraṃ tīrtvā brahmapadaṃ yayuḥ || 118 ||
[Analyze grammar]

brahmapriyāśca tāḥ sarvā vartante'tra tavā'grataḥ |
brahmapriyāsu yoginyo muktānyo divyavigrahāḥ || 119 ||
[Analyze grammar]

apātrābhyo na dātavyaṃ jñānametannarāyaṇi |
śrutvā ca nindikābhyaśca na dātavyaṃ kadācana || 120 ||
[Analyze grammar]

mokṣārthakṛtasarvasvābhyo dātavyaṃ śubhaṃ tvidam |
yatprāpya matpadaṃ divyaṃ labhante māmanuśritāḥ || 121 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne godānagokalpadānavividhavratācārārpaṇaphalanirūpaṇe brahmasatyā yoginyā dehadānanidarśanaṃ mokṣaṇaṃ cetyādinirūpaṇanāmā dvādaśādhikaśatatamo'dhyāyaḥ || 112 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 112

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: