Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 110 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
vidyā cācaraṇaṃ lakṣmi janma dīkṣā śubhāśrayaḥ |
ete yatra pravidyante dānapātraṃ taduttamam || 1 ||
[Analyze grammar]

yācate yatpradattaṃ tacchreya eva nigadyate |
ayācate pradattaṃ tu dānaṃ svasvatvavarjitam || 2 ||
[Analyze grammar]

brahmiṣṭho dānapātraṃ vai sādhuḥ pātraprabhūṣaṇam |
labdhvā sādhuḥ suvidvān yat prīṇāti devatā gurūn || 3 ||
[Analyze grammar]

yācanā sarvathā lakṣmi nikṛṣṭodvegakāriṇī |
prakāśadasyuryācamāno bhavatyevā'ghakṛddhi saḥ || 4 ||
[Analyze grammar]

yācanā tu bhavenmṛtyurmṛtyureva tu yācanā |
sā tu duḥkhapradā tasmād yācato dānameva na || 5 ||
[Analyze grammar]

dātṛtvaṃ jīvanaṃ proktaṃ yācate dīyate yadi |
jīvanaṃ śreya evāsti dātā śreyaśca vindati || 6 ||
[Analyze grammar]

grahītā śreyasā yukto bhavatyeva tathā'dharmaḥ |
uttamo vai pradātā syāttasmāddānaṃ praśasyate || 7 ||
[Analyze grammar]

yācate dīyamānenā'nṛśaṃsatvaṃ vibhāvyate |
ayācate tu dānena svargaphalaṃ vibhāvyate || 8 ||
[Analyze grammar]

pūjyā hi jñānavijñānatapobhaktiyutā janāḥ |
yoginaḥ sādhavaḥ pūjyāstebhyo deyaṃ samastakam || 9 ||
[Analyze grammar]

dattamatithaye vidyāvate śīlavate'rthine |
akṣayaṃ vai phalaṃ tasya jāyate śāśvataṃ divam || 10 ||
[Analyze grammar]

yeṣāṃ śiṣyāḥ sutā dārāḥ pratīkṣante'nnavāriṇī |
tebhyo dattaṃ prabhuñjānāstretāgniṃ prīṇayanti te || 11 ||
[Analyze grammar]

sādhubhyo brahmacāribhyo dattaṃ prabhuñjate tu te |
brahmāgniṃ te prīṇayanti savanaṃ paramaṃ hi tat || 12 ||
[Analyze grammar]

madhyandinaṃ tu savanaṃ bhikṣukebhyo'rpaṇaṃ sadā |
devebhyaścāpi pitṛbhyo'rpaṇaṃ tadvaiśvadaivikam || 13 ||
[Analyze grammar]

savanaṃ tu tṛtīyaṃ tad yajñāstrayo divaṃpradāḥ |
nārāyaṇāya mahyaṃ yad dattaṃ divyamakho hi saḥ || 14 ||
[Analyze grammar]

ātmārpaṇātmako lakṣmi kartavyo'yaṃ vijānatā |
adrohaḥ sarvabhūtānāṃ saṃvibhāgo'nuyāyinām || 15 ||
[Analyze grammar]

sevā tuṣṭirdamastyāgo yajñā bhavanti sāttvikāḥ |
ta ete'vabhṛthāyante śraddhāpūtāḥ sadakṣiṇāḥ || 16 ||
[Analyze grammar]

pāpakṛtāṃ janānāṃ na pratigṛhṇanti sādhavaḥ |
tasmād dravyamaye yajñe dātavyaṃ pāpanāśanam || 17 ||
[Analyze grammar]

yadi gṛhṇanti santo'sya pāpinaḥ pāvanaṃ hi tat |
pāpaprakṣālanaśaktaṃ pātrabalāt prajāyate || 18 ||
[Analyze grammar]

brāhmaṇāṃstarpayed dravyaistattadiṣṭatamā'rparṇaiḥ |
maitrān sādhūn vedavidaḥ śīlavratatapojuṣaḥ || 19 ||
[Analyze grammar]

tarpayed bahudhā dānaiḥ svādvannairdakṣiṇādibhiḥ |
prajāvato bhaktajanān prajāvān jāyate hi ke || 20 ||
[Analyze grammar]

yāvataḥ sādhudharmān vai santaḥ saṃvardhayanti hi |
te bhartavyā bahudānairjīvakalyāṇakāriṇaḥ || 21 ||
[Analyze grammar]

dhenavo vṛṣabhā bhūṣā ambarāṇi dhanāni ca |
ājyānyannāni yānāni chātraṃ vāsāṃsyupānahau || 22 ||
[Analyze grammar]

aśvavanti ca yānāni veśmāni śayanāni ca |
ete deyāḥ sādhusadbhyaḥ svargadā mokṣadā hi te || 23 ||
[Analyze grammar]

dātā pāpairvinirmuktaḥ pūtaḥ svargaṃ prayāti hi |
upachannaṃ prakāśaṃ vā vṛttyā sādhūn prapālayet || 24 ||
[Analyze grammar]

rājasūyā'śvamedhānāṃ phalabhāk sa bhaved dhruvaḥ |
yogaṃ kṣemaṃ vindate'pi śāśvataṃ cākṣaraṃ padam || 29 ||
[Analyze grammar]

sādhavo yaṃ na śaṃsanti tanna kuryāt kadācana |
dadyādvai mahato bhogān kṣudbhayaṃ praṇudet satām || 26 ||
[Analyze grammar]

yatra deśe prapaśyanti svādubhojyāni bālakāḥ |
prapaśyantyeva nā'śnanti sa deśo'ghamalātmakaḥ || 27 ||
[Analyze grammar]

yatra deśe sādhavaścā'nāthāḥ striyaśca bālakāḥ |
kṣudhā sīdanti deśaḥ sa nāśamāyāti sarvathā || 28 ||
[Analyze grammar]

krośantyo yatra vai deśe dhriyante tarasā striyaḥ |
gāvaścāpi prajāścāpi sa deśo maraṇonmukhaḥ || 29 ||
[Analyze grammar]

tasmādabhayadānākhyaṃ dānaṃ paramakaṃ matam |
abhayasya pradātā vai yāti cā'bhayamakṣaram || 30 ||
[Analyze grammar]

puruṣottamasāmnaścodgātā yātyabhayā'kṣaram |
pṛthivīdānakṛllakṣmi yāti kṣmāmakṣarātmikām || 31 ||
[Analyze grammar]

dattā'tra kṣmā divyarūpaṃ dhṛtvottiṣṭhati cākṣare |
acalā cā'kṣayā dogdhrī divyakāmādipūraṇī || 32 ||
[Analyze grammar]

ratnavāsāṃsi ramyāṇi sudhāvrīhiyavā'mṛtān |
sarvavidhānyamṛtāni labhate bhūmido'kṣare || 33 ||
[Analyze grammar]

bhūmidaḥ sarvalokeṣu śāśvatīredhate samāḥ |
yāvadbhūmerihā''yuśca tāvadbhūmida edhate || 34 ||
[Analyze grammar]

bhūmiṃ daduśca ye dāne bhūmiṃ te bhuñjate parām |
bhūmirbhūtirmahālakṣmīrdātāraṃ kurute priyam || 35 ||
[Analyze grammar]

yathādānaṃ tathā bhogo dānaṃ śrīḥ paramā matā |
api pāpasamācāre brahmaghne bhaktivarjite || 36 ||
[Analyze grammar]

kṣitiḥ kṣiptā punātyeva grahītā sādhubhistu cet |
sā manyate dhanyabhāgyaṃ sādhuhastagatā satī || 37 ||
[Analyze grammar]

dātāraṃ kurute śuddhaṃ svāpatyaṃ jananī yathā |
pṛthvyā nāmā'sti dharmākhyaṃ priyadatteti sārthakam || 38 ||
[Analyze grammar]

bhūmiṃ tu sādhave datvā bhūmiṃ divyāṃ pravindate |
yaḥ sādhorbhūmimādatte na bhūmiṃ vindate hi saḥ || 39 ||
[Analyze grammar]

sādhorbhūmiḥ śasyate'tra sā tu nārāyaṇī matā |
pāpī gocarmamātreṇa bhūmidānena pūyate || 40 ||
[Analyze grammar]

yo yajetā'śvamedhena dadyādvā sādhave mahīm |
mahīdānaṃ praśastaṃ śāśvatānandaphalapradam || 41 ||
[Analyze grammar]

suvarṇaṃ rajataṃ vastraṃ maṇimuktāvasūni ca |
sarvametad dattavān syād yo dadāti vasundharām || 42 ||
[Analyze grammar]

tapo yajñaḥ śrutaṃ śīlaṃ guroḥ sevā gavārcanam |
sādhudaivatapūjā ca etā bhavanti bhūmide || 43 ||
[Analyze grammar]

dātṛniḥśreyase yuktā śreyaḥ paraṃ dadāti sā |
yathā jananī putraṃ svaṃ kṣīreṇa bharate'nvaham || 44 ||
[Analyze grammar]

tathā puṣṇāti dātāraṃ sarvagandharasairmahī |
mṛtyuḥ kālo yamadaṇḍo māyā vahnirjvaro hyariḥ || 45 ||
[Analyze grammar]

pāśo bādhāśca vighnāśca bhayaṃ durītamityapi |
akasmātā ītayaśca nopasarpanti bhūmidam || 46 ||
[Analyze grammar]

pitṝn devān maharṣīṃśca siddhān yogijanān satīḥ |
sādhvīryuktān brahmakāntāḥ santarpayati bhūmidaḥ || 47 ||
[Analyze grammar]

kṛśāya vṛttihīnāyā'nāthāya sīdate kṣitim |
jīvikājananīṃ datvā sarvasatrī bhavejjanaḥ || 48 ||
[Analyze grammar]

yathā dhenuḥ svavatsaṃ vai yacchati vatsalā payaḥ |
poṣayatyeva tadvat kṣmā dātāraṃ poṣayatyati || 49 ||
[Analyze grammar]

sasasyāṃ vā sabījāṃ vā sakaṇāṃ yaḥ prayacchati |
śreṣṭhaṃ gṛhaṃ cārpayati bhaved brahmā sa dānakṛt || 50 ||
[Analyze grammar]

yathā candramaso vṛddhiḥ śukle pratyahameva ha |
tathā bhūdaḥ parāṃ vṛddhiṃ sasye sasye pravindati || 51 ||
[Analyze grammar]

pṛthvī mūrtimatī prāha pṛthvīsvāmina eva sā |
māmādāya ca māṃ datta datvā māṃ māmavāpsyatha || 52 ||
[Analyze grammar]

prāyaścittaṃ mahīdānaṃ punātyubhayato daśa |
sa kulīnaḥ sa puruṣaḥ sa bandhuḥ sa hi puṇyakṛt || 53 ||
[Analyze grammar]

sa dātā sa makhī sādhuryo dadāti vasundharām |
yathā sasyāni rohanti tathā kṣmādasya kāmanāḥ || 54 ||
[Analyze grammar]

bhūmirmātā pitā lakṣmīrannaṃ jīvanamityapi |
bhūmau bhavanti puṣṭāśca niṣṭhāṃ vrajanti vai bhuvi || 55 ||
[Analyze grammar]

ādityā varuṇā rudrā brahmāṇo viṣṇavo'nalāḥ |
vasavaḥ śaśino devā bhūmiṃ datvā'bhavan surāḥ || 56 ||
[Analyze grammar]

suvarṇadānaṃ godānaṃ bhūmidānaṃ gṛhārpaṇam |
dadannetān sādhave'tra sarvapāpaiḥ pramucyate || 57 ||
[Analyze grammar]

bharturniḥśreyase yattā pativratā'rdhadehinī |
bhūdānamācaret tena bhartā yātyakṣarama padam || 58 ||
[Analyze grammar]

ratnopakīrṇāṃ vasudhāṃ sarvakāmaguṇānvitām |
dadyād rājādhirājaḥ syāt puṇyaḥ svarge mahīyate || 59 ||
[Analyze grammar]

sarvakāmadughāṃ dhenuṃ mahīṃ kāmapravarṣiṇīm |
kanyāṃ vaṃśakarīṃ sādhvīṃ dadan svarge mahīyate || 60 ||
[Analyze grammar]

madhusarpiḥpravāhiṇyaḥ payodadhivahāstathā |
saritastarpayantīha pare tu vasudhāpradam || 61 ||
[Analyze grammar]

mahīṃ śastrajitāṃ datvā yuddhapāpaṃ vyapohati |
na tasya lokāḥ kṣīyante svarge modanta eva te || 62 ||
[Analyze grammar]

bhūtiṃ cecchan pradadyād kṣmāṃ puṇyāmṛddhirasānvitām |
sāgarān saritaḥ śailān kānanāni ca sarvaśaḥ || 63 ||
[Analyze grammar]

taḍāgānyudapānāni srotāṃsi ca sarāṃsi ca |
snehān sarvarasāṃścaiva dadāti vasudhāṃ dadan || 64 ||
[Analyze grammar]

oṣadhīrvīryasampannā nagān puṣpaphalānvitān |
kānanopalaśailāṃśca dhātūn khanīśca sarvathā || 65 ||
[Analyze grammar]

jīvikāṃ sarvajīvānāṃ dadāti vasudhāṃ dadan |
ikṣubhiḥ santatāṃ bhūmiṃ yavagodhūmaśālinīm || 66 ||
[Analyze grammar]

go'śvavāhanapūrṇāṃ ca nidhigarbhāṃ sasādhanām |
dadāti yo'kṣayalokān labhate sa mahāsukhān || 67 ||
[Analyze grammar]

bhūmisatraṃ bhavettasya sarvakaluṣanāśakam |
satāṃ loke pare divye sadbhirdātā mahīyate || 68 ||
[Analyze grammar]

śataṃ divyā yoṣito'pi divyamālāvibhūṣitāḥ |
sampadaścopatiṣṭhanti brahmaloke dharāpradam || 69 ||
[Analyze grammar]

śaṃkhabhadrāsanaṃ chatraṃ varāśvāvaravāhanam |
dharmapuṇyāni puṣpāṇi hiraṇyanicayāṃstathā || 70 ||
[Analyze grammar]

ājñāṃ sadā'pratihatāṃ jayaśabdān vasūni ca |
hiraṇyapuṣpāścauṣadhīn kuśakāñcanaśādvalāḥ || 71 ||
[Analyze grammar]

amṛtaprasavāṃ bhūmiṃ bhūtiṃ kṣmādaḥ prapadyate |
nāsti bhūmisamaṃ dānaṃ nāsti mātṛsamo guruḥ || 72 ||
[Analyze grammar]

nāsti satyasamo dharmo nāsti dānasamo nidhiḥ |
nāsti sādhusamaṃ pātraṃ nāsti mokṣasamaṃ sukham || 73 ||
[Analyze grammar]

nāsti muktipradaṃ stotraṃ puruṣottamasāmavat |
dānakṛt stotravaktā ca yāti dhāmā'kṣaraṃ mama || 74 ||
[Analyze grammar]

dānaphalaṃ paraṃ bhuktvā svarge satye tathaiśvare |
divyaloke tato yāti stavāddhāmā'kṣaraṃ mama || 75 ||
[Analyze grammar]

yathā bhūmistathā cānnaṃ śasyate dānarūpakam |
lokayātrā bhavatyanne prāṇā anne pratiṣṭhitāḥ || 76 ||
[Analyze grammar]

annaṃ tat prathamaṃ brahma jīvakaṃ tṛptidaṃ sadā |
annabhūrjaskara śaktipradaṃ dhārakameva tat || 77 ||
[Analyze grammar]

tāpasā bhikṣavaḥ santo gṛhiṇo'nne pratiṣṭhitāḥ |
kṣudhitāyā'nnadātā tu paratra nidhimān dhruvaḥ || 78 ||
[Analyze grammar]

atithiṃ cāgataṃ śīghraṃ jalānnaiḥ pūjayed gṛhī |
annado labhate svarge ceha vā'mṛtamuttamam || 79 ||
[Analyze grammar]

annaṃ śvapāke śuniṃ vā dattaṃ na vipraṇaśyati |
dadyādadṛṣṭapūrvāya sa mahaddharmamāpnuyāt || 80 ||
[Analyze grammar]

pitṝn devānṛṣīn viprān sādhūn nārīranāthakān |
atithīn prīṇayatyannaistasya puṇyamanantakam || 81 ||
[Analyze grammar]

annadānaṃ sarvavarṇe śasyate puṇyadaṃ hi tat |
na pṛcched gotracaraṇaṃ svādhyāyaṃ deśamityapi || 82 ||
[Analyze grammar]

bhikṣukāya pradadyādvai yācito'nnaṃ samuttamam |
annadasyā'nnasasyāni sarvadā phaladāni vai || 83 ||
[Analyze grammar]

bhavanti cehā'mutrāpi sudhāsvāduphalāni hi |
pitaro'pi pratīkṣante kule'nnado bhaveddhi naḥ || 84 ||
[Analyze grammar]

santo viprā anāthāśca vyaṃgā annasya bhikṣavaḥ |
satkṛtāśca nivartante datvā puṇyāni daivatam || 85 ||
[Analyze grammar]

nityaṃ miṣṭānnadāyī tu svarge vasati satkṛtaḥ |
annadaḥ paśumān putrī dhanavān bhogavānapi || 86 ||
[Analyze grammar]

prāṇavān rūpavāṃścāpi jāyate pūjyate suraiḥ |
kṣetraṃ kṣudhāyutaṃ pātraṃ tatropyate prarohati || 87 ||
[Analyze grammar]

pratyakṣaṃ prītijananaṃ cāmṛtaṃ puṇyasatphalam |
bhokturdāturbhavatyeva jīvanāṃkurameva ha || 88 ||
[Analyze grammar]

dhātumūlaṃ kāmamūlaṃ garbhamūlaṃ sadā'nnakam |
prasavaścāpi dharmārthau roganāśo'nnato matāḥ || 89 ||
[Analyze grammar]

anne bhūḥ svaḥ satyalokaḥ sarve tiṣṭhanti padmaje |
annābhāve prabhidyante śarīre pañcadhātavaḥ || 90 ||
[Analyze grammar]

balaṃ rūpaṃ praśaktyādyā naśyantyannanirodhanāt |
utsavāśca vivāhāśca yajñāścānnairbhavanti hi || 91 ||
[Analyze grammar]

sthāvaraṃ jaṃgamaṃ yacca sarvamanne pratiṣṭhitam |
jaḍaṃ ca cetanaṃ cāpi puṣṭitattvamapekṣate || 92 ||
[Analyze grammar]

api yantrāṇi tailā''po'pekṣante kā kathā''tmanaḥ |
bhavanāni prakāśante divi cānnapradātmanām || 93 ||
[Analyze grammar]

tārāsaṃsthāni jāyante candraśubhrāṇi tāni vā |
taruṇādityavarṇāni kiṃkiṇījālavanti ca || 94 ||
[Analyze grammar]

anekaśatabhaumāni sāntarjalacarāṇi ca |
vaidūryā'rkaprakāśāni raupyarukmamayāni ca || 95 ||
[Analyze grammar]

sarvakāmaphaladāśca vallīvṛkṣāśca teṣvapi |
vāpyo vīthyaḥ sabhāḥ kūpā dīrghikāḥ santi teṣu ca || 96 ||
[Analyze grammar]

ghoṣavanti vimānāni labhyante bhavaneṣvapi |
bhakṣyabhojyamayāḥ śailā vāsāṃsyābharaṇāni ca || 97 ||
[Analyze grammar]

kṣīranadyo dadhinadyo ghṛtanadyo'tra santi ca |
prāsādā divyakāntāśca suśayyāḥ kāñcanojjvalāḥ || 98 ||
[Analyze grammar]

devyo manoharā yogyāḥ prāpyante tatra mandire |
annadānāṃ sadā lakṣmīrvardhate'mṛtavarṣiṇī || 99 ||
[Analyze grammar]

sudhānadyaḥ prasravanti pīyūṣavārdhayastathā |
evaṃ bhuktvā śubhān lokān yathāpuṇyamataḥ param || 100 ||
[Analyze grammar]

puruṣottamasāmnā vai lakṣmi yāti padaṃ mama |
akṣaraṃ dhāma paramaṃ bhuṃkte kāmān mayā saha || 101 ||
[Analyze grammar]

sādhūn viprāṃstarpayedvai sarpiṣā pāyasena ca |
kṛsaraiḥ polikādyābhiḥ sūpodanaiśca tarpayet || 102 ||
[Analyze grammar]

tilapakvānnakairbhakṣyaiḥ phāṇitaiḥ pāyasaiḥ śubhaiḥ |
śākaiḥ phalairmūlakaiśca kandairdalaiśca saktukaiḥ || 103 ||
[Analyze grammar]

rājamāṣaiśca miṣṭānnairlaḍḍukaistarpayet sataḥ |
dakṣiṇāyāṃ svarṇadānaṃ rūpyakaṃ cā'rpayettathā || 104 ||
[Analyze grammar]

svargān bhuktvā sāmapāṭhādakṣaraṃ saṃvrajatyapi |
śāśvataṃ paramānandaṃ bhuṃkte lakṣmi mayā saha || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne dānapātre dānaphalaṃ bhūdānaphalamannadānaphalaṃ puruṣottamasāmaphalaṃ cetyādinirūpaṇanāmā daśādhikaśatatamo'dhyāyaḥ || 110 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 110

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: