Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 105 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
dharmāṇāṃ karmaṇāṃ cāpi mūlaṃ me vada mādhava |
yadāśrayāt prapuṣṭiṃ saṃprayāti mānavo vṛṣe || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu śrīśivarājñīśri dharmamūlaṃ sanātanam |
nārāyaṇe yathā lakṣmīḥ śrīkṛṣṇe rādhikā yathā || 2 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇe tvaṃ mayi rājase |
viṣṇau lakṣmīryathā cāste gopāle kambharā yathā || 3 ||
[Analyze grammar]

sāvitryaje hare durgā siddhirvināyake yathā |
tathā vivāhitā patnī dharmamūlaṃ hi dehinām || 4 ||
[Analyze grammar]

pitṛdevā'tithīnāṃ ca svajanasya gṛhasya ca |
vaṃśasya vaṃśaśākhānāṃ mūlaṃ patnī vivāhitā || 5 ||
[Analyze grammar]

alaṃkṛtyodakapūrvāṃ kanyāṃ dadyācchubhe vare |
varārohāṃ yuvatīṃ cā'naṅgavāsaśarīriṇīm || 6 ||
[Analyze grammar]

abhipretā ca yā yasya kanyā'bhipreta eva yaḥ |
tayormudā vivāho vai kartavyo hitakṛddhi saḥ || 7 ||
[Analyze grammar]

brāhmaṇānāṃ satāṃ cāpi sāttvikānāṃ vidhirhyayam |
dhanena bahudhā krītvā prasahya haraṇaṃ ca vā || 8 ||
[Analyze grammar]

na kartavyaṃ kvacillagnaṃ kenacit sukhamicchatī |
niḥśvāsābhihataṃ sarvaṃ dahyatyeva hi yoṣitaḥ || 9 ||
[Analyze grammar]

jātastrīvyañjanāṃ bhāryāmudvahecchreya icchatā |
udbhinnayauvanāṃ puṣṭāmudvahetpuṣṭayauvanaḥ || 10 ||
[Analyze grammar]

rājasvalyaṃ vinā naiva kṣatāṃ kuryānnijāṃganām |
athavā cet kāmukī sā snehaspṛśyā nisargajā || 11 ||
[Analyze grammar]

svayaṃ patiṃ pragacchecced ramaṇe naiva dūṣaṇam |
patnīcchāmantarā nopayacchet nārīcalo bhavan || 12 ||
[Analyze grammar]

kāmukaḥ svairavṛttaśca dharmaṃ hanti gṛhāśrayam |
prasahyā'dharma evāste snehakāryo vṛṣo mataḥ || 13 ||
[Analyze grammar]

śṛṇu lakṣmi mahārāṣṭre kṣatriyo jāṃghalāmakhaḥ |
āsīt vavre sa kanyāṃ dvādaśavarṣāṃ surūpiṇīm || 14 ||
[Analyze grammar]

ajātayauvanabhāvāṃ dharmahṛdayayoginīm |
sadvivekayutāṃ rājasvalyottaraṃ patiṃ prati || 15 ||
[Analyze grammar]

kāmadharmaṃ cehamānāṃ nānyathā sā satīvratā |
dharmaṃ kṛtvā puraścāste patisevāparā sadā || 16 ||
[Analyze grammar]

kāmukaśca patistāṃ vai prasahya kāmatṛptaye |
spraṣṭumiyeṣa sā prāha kānta dharmaḥ prabādhate || 17 ||
[Analyze grammar]

nā'haṃ yogyā bhavāmyatra vinā dharmamṛtuṃ pate |
sparśasevāṃ karomyatra kāmasevāṃ pravarjaya || 18 ||
[Analyze grammar]

ityukto'pi patidharmamanāvekṣya hi kāmukaḥ |
prasahya patnīṃ jagrāha satī niḥśvāsamācarat || 19 ||
[Analyze grammar]

niśvāsānmūrtimānagniḥ prādurbabhūva tatkṣaṇam |
ajvālayat patiṃ saudhaṃ smṛddhiṃ copaskarāṇi ca || 20 ||
[Analyze grammar]

satī śuśoca bahudhā patyau naṣṭe pativratā |
sasmāra dharmaṃ dharmo'pi tadā sākṣāccaturbhujaḥ || 21 ||
[Analyze grammar]

āyayau mā śucaśceti prāha bālāmaninditām |
dharmarakṣākṛte bāle prasanno'smi vṛṣo'smyaham || 22 ||
[Analyze grammar]

varaṃ varaya bhadraṃ te mā dharmāccala bhāmini |
dharmo rakṣati rakṣito nāśito nāśayatyapi || 23 ||
[Analyze grammar]

tena nāśitavānasmi tato nāśo'sya cā'bhavat |
tvayā vai rakṣitastena tvaṃ cā'bādhā prajīvasi || 24 ||
[Analyze grammar]

vahnistvāṃ na dadāhā'tra gṛhe bāle balānmama |
varaṃ vṛṇu yatheṣṭaṃ vai dadāmyadya hi mā ciram || 25 ||
[Analyze grammar]

śrutvā bālā kundadharmānāmnī tadā varaṃ patim |
vavre kuṭumbakaṃ patyuścāpi sañjīvitaṃ gṛham || 26 ||
[Analyze grammar]

sarvopaskarasaṃyuktaṃ dharmajñānayutaṃ patim |
dharmadevastathā'stvāha drutaṃ sañjīvitaḥ patiḥ || 27 ||
[Analyze grammar]

kuṭumbasahitaḥ sarvagṛhopakaraṇānvitaḥ |
dharmajñānayutaścāpi mumude cātibhāvavān || 28 ||
[Analyze grammar]

praśaśaṃsa paraṃ dharmaṃ patnyāḥ ṛtujayacchanam |
dharmo yayau tataḥ pūjāṃ labdhvā'tho jāṃgalāmakhaḥ || 29 ||
[Analyze grammar]

patnīdharmaṃ sadā sampālayāmāsa yathoditam |
satī satyavatī prāpa dagdhamapi nijaṃ patim || 30 ||
[Analyze grammar]

ityevaṃ cāsti maryādā patnīcchānirmitā sadā |
tāṃ rakṣan jāyate puṇyaṃ cānyathā pātakaṃ matam || 31 ||
[Analyze grammar]

śṛṇu lakṣmi tathā cānyad yuvatīkanyakāvṛṣam |
trīṇi varṣāṇyudīkṣeta kanyā ṛtumatī satī || 32 ||
[Analyze grammar]

caturthe tvatha samprāpte svayaṃ bhartāramarjayet |
prajā na hīyate tasyā ratiścāpi na hīyate || 33 ||
[Analyze grammar]

ato'nyathā vartamānā bhavedvācyā janasya sā |
tasmād rajasvalādharmaṃ vivāhayenna rakṣayet || 34 ||
[Analyze grammar]

asapiṇḍā nijamāturasagotrā ca yā pituḥ |
ityetāmanugaccheta mānavo niyamo hyayam || 35 ||
[Analyze grammar]

pāṇergrahaṇapūrvaṃ tu yācante vai janā muhuḥ |
varaḥ śreṣṭho miled dadyāttasmai vihāya cā'param || 36 ||
[Analyze grammar]

nā'niṣṭāya pradadyādvai na hīnāya na rogiṇe |
nā'raye na bibhatsāya na dadyāt krūrakarmaṇe || 37 ||
[Analyze grammar]

nā'dhārmikāya dadyādvai hiṃsakāya tathā na ca |
na hyeva bhāryā kretavyā na vikrayyā kathaṃcana || 38 ||
[Analyze grammar]

yatreṣṭaṃ tatra deyā syānniḥśulkā saṃvibhūṣitā |
mṛte patyau pradātavyā yatreṣṭaṃ yoṣitaḥ khalu || 39 ||
[Analyze grammar]

vivāhitena cet tyaktā dātavyā tvaparāya sā |
bhāryayā ca parityakto bhāryāmanyāṃ samudvahet || 40 ||
[Analyze grammar]

mṛtāyāmapi bhāryāyāṃ bhāryāmanyāṃ samudvahet |
devaraṃ praviśedvāpi devaro vā viśet striyam || 41 ||
[Analyze grammar]

dvayoścedānukūlyaṃ syādeṣa dharmaḥ sanātanaḥ |
apitṛjāṃ cā'mātṛjāṃ vindet mānavīṃ satīm || 42 ||
[Analyze grammar]

agniṃ devaṃ pitaraṃ vā gāṃ parikramya sarvathā |
vṛddhānāṃ sannidhau yadvā mālāṃ samarpya vai mithaḥ || 43 ||
[Analyze grammar]

hastayormelanaṃ vāpi kṛtvā natvā parasparam |
maṇḍape mandire vāpi vivāhayet guroḥ puraḥ || 44 ||
[Analyze grammar]

avirodhena lokānāṃ kuṭumbināṃ nṛpasya ca |
prajānāṃ cā'virodhena dvayorgraho vivāhanam || 45 ||
[Analyze grammar]

prakāśaṃ yaddvayoraikyaṃ cā'virodhena śobhanam |
hṛdayayoḥ sākṣitā'tra dharmaḥ so'pi purātanaḥ || 46 ||
[Analyze grammar]

aprakāśe garbhavattā ninditā pitṛvarjitā |
dāsīnāmiva vaṃśo na gaṇanāṃ yāti dhārmikīm || 47 ||
[Analyze grammar]

niyogādapi jāyante putrāste pitṛlokitāḥ |
brahmakṣatrā vaṃśakarā dharmaḥ so'pi purātanaḥ || 48 ||
[Analyze grammar]

sādhūnāṃ punarācāro garīyān dharmalakṣaṇaḥ |
pitrā''jñaptā svaya vṛttā bhartrā yogamupāgatā || 49 ||
[Analyze grammar]

sādhvācāreṇa sā jātā vivāhitā hi sā matā |
bhāryāpatyorhi sambandhaścāmṛtyuściraśobhanaḥ || 50 ||
[Analyze grammar]

ratisādhāraṇo naiṣastasmāddharmaḥ sanātanaḥ |
satimātrārthasambandhaḥ strīpuṃsornahi dhārmikaḥ || 51 ||
[Analyze grammar]

dāyabhāge'pi putro vai gaṇyate vaṃśabhāgavān |
putro na syāttadā putrī dāyabhāgādhikāriṇī || 52 ||
[Analyze grammar]

putraḥ putrī samau bodhyau dāyabhāge'tikāriṇau |
bahavo'pi sutā yasya putryo'pi ca tathāvidhāḥ || 53 ||
[Analyze grammar]

tasyāpi dāyabhāge syuḥ putrāḥ putryo'dhikāriṇaḥ |
samabhāgāḥ pradātavyā eṣa dharmaḥ sanātanaḥ || 54 ||
[Analyze grammar]

vivāhya dāyabhāgaṃ cā'dattvā sampreṣayanti ye |
kanyābhāgaprabhoktāraḥ patanti narake hi te || 55 ||
[Analyze grammar]

jīvitārthāya vikrīya kumāraṃ vā kumārikām |
bhuṃjate taddhanaṃ te tu bhuṃjate piśitaṃ tayoḥ || 56 ||
[Analyze grammar]

anyo'pyatha na vikreyo manuṣyaḥ kiṃ punaḥ prajāḥ |
vaśyāṃ kumārīṃ balato vikrīṇīyānna kaścana || 57 ||
[Analyze grammar]

dharmabuddhyā cārpayedvai jāmātre yautakānvitām |
mātuśca yautakaṃ yat syāt kumārībhāga eva saḥ || 58 ||
[Analyze grammar]

dauhitra eva tadrikthamaputrasya piturharet |
putradauhitrayoreva viśeṣo nāsti dharmataḥ || 59 ||
[Analyze grammar]

pitṛbhirbhrātṛbhiścāpi śvaśurairatha devaraiḥ |
pūjyā bhūṣayitavyā ca bahukalyāṇamipsubhiḥ || 60 ||
[Analyze grammar]

pūjyā lālayitavyāśca striyo nityaṃ gṛhasthitāḥ |
ramaṇyo yatra tuṣyanti vasanti tatra sampadaḥ || 61 ||
[Analyze grammar]

siddhayaḥ prativarṣanti sarvān kāmān dadatyapi |
yatra nāryo'vamanyante sarvāstatrā'phalāḥ kriyāḥ || 62 ||
[Analyze grammar]

naiva bhānti na vardhante vaṃśāḥ śriyā vivarjitāḥ |
strīhetukaḥ sadā śreṣṭho dharmo dyusatyalokadaḥ || 63 ||
[Analyze grammar]

utpādanamapatyasya jātasya paripālanam |
prītyartho lokayātrāyā yāpanaṃ strījane sthitam || 64 ||
[Analyze grammar]

nāsti yajñastādṛśo vai na śrāddhaṃ nopavāsanam |
dharmo yugalasauhārdasamo dyumokṣado'paraḥ || 65 ||
[Analyze grammar]

pitā rakṣati kaumāre bhartā rakṣati yauvane |
putrāśca sthavire pānti strīrakṣaivaṃ purātanī || 66 ||
[Analyze grammar]

śriya etāḥ striyo nāma satkāryā bhūmimicchatā |
pālitā'nugṛhitā ca strī śrīreva prakāśate || 67 ||
[Analyze grammar]

atha lakṣmi striyai deyo dāyabhāgo'pi sammataḥ |
putraputrīsamobhāgastaddhanaṃ yoṣitaḥ sadā || 68 ||
[Analyze grammar]

bhartrā tacca dhanaṃ dattaṃ yatheṣṭaṃ bhoktumarhati |
strīṇāṃ tatpatidāyādyaṃ hyupabhogaphalaṃ matam || 69 ||
[Analyze grammar]

ekasya bahubhāryatve brāhmaṇī sarvathottamā |
snānaṃ prasādhanaṃ bharturdantadhāvanamañjanam || 70 ||
[Analyze grammar]

havyaṃ kavyaṃ devapūjāṃ bhojanaṃ brāhmaṇī caret |
annaṃ pānaṃ ca mālyaṃ ca vāsāṃsyābharaṇāni ca || 71 ||
[Analyze grammar]

brāhmaṇyetāni dadyāt svabhartre sā hi garīyasī |
athavā cānukūlyaṃ tu yathā bhaveddhi yoṣitām || 72 ||
[Analyze grammar]

akleśena pramodena snehena cānuvṛttitaḥ |
tathā seveta viprā vā kṣatriyā vā'parāpi vā || 73 ||
[Analyze grammar]

patyurājñāṃ samagṛhya nānyathā tu kathaṃcana |
garbhaśuddhiśca vijñeyā guṇarūpanisargakaiḥ || 74 ||
[Analyze grammar]

apatyaṃ pratibimbaṃ vai piturmātuśca vā bhavet |
tatsvabhāvamapatyaṃ tadvijñeyaṃ śuddhavaṃśajam || 75 ||
[Analyze grammar]

tatra yatra pṛthagbhāvo garbhā'śuddhirhi sā matā |
niṣeke saṃkarībhāve vairupyaṃ bālake bhavet || 76 ||
[Analyze grammar]

sānnidhye'niṣṭavastūnāṃ sāṃkaryaṃ jāyate hṛdi |
bīje saṃkramate tacca garbhe tadbhāva udbhavet || 77 ||
[Analyze grammar]

garbhadānaṃ tato'dṛśye rahasye vidhnavarjite |
śāntaśabde śāntaloke śāntapaśvādibhāṣaṇe || 78 ||
[Analyze grammar]

suśāntasarvatattveṣu vidhātavyaṃ na cānyathā |
śuddhavaṃśaprasūtiḥ sā bhavedatra na saṃśayaḥ || 79 ||
[Analyze grammar]

anyaśabdasparśarūparasasvabhāvadūṣaṇam |
prakramate bījadāne pratimādarśanādapi || 80 ||
[Analyze grammar]

tasmāt patimukhaṃ dṛśyaṃ nānyad dṛśyaṃ tadā matam |
prasannahṛdayābhyāṃ ca bhāvyaṃ na tu krudhā ruṣā || 81 ||
[Analyze grammar]

na ca mālinyabhāvena bhāvyaṃ sugandhisaṃbhṛtā |
prasannamanasā bhāvyaṃ bhāvyaṃ sattvaguṇena ca || 82 ||
[Analyze grammar]

ekāgramanasā bhāvyaṃ dātrā dhātryā ca sarvathā |
sa vaṃśaḥ śuddha eva syāt smartavyaṃ netarat tadā || 83 ||
[Analyze grammar]

nārāyaṇo hariḥ kṛṣṇaḥ parameśaḥ parātparaḥ |
smartavyo dampatībhyāṃ vai bījadāne na cā'paraḥ || 84 ||
[Analyze grammar]

yatsmṛtistadguṇā bhāvāḥ prakramante prakṛtayaḥ |
tasmācchreṣṭhaḥ patirdevo devadevo janārdanaḥ || 85 ||
[Analyze grammar]

śṛṇu lakṣmi kathayāmi kathāṃ purātanīṃ śubhām |
pulastyo vedhasaḥ putro dadau dānaṃ yadā''rtavam || 86 ||
[Analyze grammar]

tadā prītiḥ pulastyasya bhāryā sasmāra rākṣasam |
nirṛtaṃ rāvaṇastena rakṣodharmā vyajāyata || 87 ||
[Analyze grammar]

yadā''rtave prasasmāra viṣṇuṃ nārāyaṇaṃ harim |
tadbhāvabhāvito jāto bhaktaḥ putro vibhīṣaṇaḥ || 88 ||
[Analyze grammar]

pārvatīśaṃkarau pūrve sasmaraturbalānvitam |
senāpatiṃ sutaṃ daityanāśakaṃ vijayapradam || 89 ||
[Analyze grammar]

skandastenā'bhavad vighnanāśārthaṃ gaṇapo'bhavat |
vairājastriguṇān smṛtvotpādayāmāsa vai trikam || 90 ||
[Analyze grammar]

brahmaviṣṇumaheśākhyaṃ yathā smṛtistathā janiḥ |
carau phale prasāde ca bīje cāśīrvacasyapi || 91 ||
[Analyze grammar]

yādṛk smaraṇaṃ rohedvai tādṛśī jāyate prajā |
yadbhāvanā bhaved bhaktiḥ phalaṃ tadbhāvabhāvitam || 92 ||
[Analyze grammar]

kalpavṛkṣe harermūrtau gurau patyau striyāṃ sati |
auṣadhe mantre tapasi yathā bhāvastathā phalam || 93 ||
[Analyze grammar]

vidyāyāmudyame yuddhe kṛṣau bhṛtyakriyāvidhau |
bhautikābhyudaye vege yādṛgyatnastathā phalam || 94 ||
[Analyze grammar]

nṛpe sādhau harau pitroḥ śreṣṭhini svāmini krame |
deve pitari santuṣṭe yathā kṛpā tathā phalam || 95 ||
[Analyze grammar]

śatrau niyāmake sarpe vipre śastriṇi tāpase |
kalahe rodhane nāśe yathā roṣastathā phalam || 96 ||
[Analyze grammar]

bhaktau yoge prārthanāyāṃ sevāyāṃ daivakarmasu |
śāstre bhogye dīrghakārye yathā śāntistathā phalam || 97 ||
[Analyze grammar]

dharme lagne mṛdhe dāne vacane vighnasāraṇe |
caurye mokṣe deśakāle yathā śaighryaṃ tathā phalam || 98 ||
[Analyze grammar]

kāvye nyāye copadeśe cājñāyāṃ cāntime kṣaṇe |
saṃhāre cāpadi prāraṃbhe yathādhīstayā phalam || 99 ||
[Analyze grammar]

kṣetre svarge striyāṃ śiṣye putre kārye hyupārjane |
mantre śāstre racanāyāṃ yathā bījaṃ tathā phalam || 100 ||
[Analyze grammar]

kīrtau ratau vṛṣe vaṃśe sukhe śrame ca bhojane |
kośe'tithau gṛhe svarge yathā bhāryā tathā phalam || 101 ||
[Analyze grammar]

tasmāllakṣmi sadā bhāryā pātivratyaparāyaṇā |
viśeṣato hi dharmāṇāṃ mūlaṃ bhavati sarvathā || 102 ||
[Analyze grammar]

puruṣārthā hi catvāraścopāyāḥ sādhanāni ca |
yātrāḥ sarvāḥ pravartante siddhyanti nijayoṣitā || 103 ||
[Analyze grammar]

kṣetraṃ vai sarvadharmāṇāṃ vāṭikā putrasampadām |
kalpalatā sukhānāṃ ca bhāryā bhavati mūlikā || 104 ||
[Analyze grammar]

mandurā sā mano'śvānāmāśrayā prāṇapakṣiṇām |
nauḥ sā saṃsāriṇāṃ patnī yānaṃ sā svargiṇāṃ tathā || 105 ||
[Analyze grammar]

yajñe vaṃśe sukhe duḥkhe puṇye mahotsave save |
gṛhe kārye dhane khyātāvardhāṃganā nijātmikā || 106 ||
[Analyze grammar]

paṭhanācchravaṇāllakṣmi tathā dharmasamāśrayāt |
bhuktirmuktirbhaveccāpi nāryā narasya sarvathā || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne sarvadharmakarmaṇāṃ mūlaṃ vivāhitā patnīti jāṃghalāmakhasya kṣatriyasya kundadharmapatnyāḥ saradharme camatkāraḥ kanyādānayogyatā varayogyatā dāyabhāgayogyatā bījaśuddhirityādinirūpaṇanāmā pañcādhikaśatatamo'dhyāyaḥ || 105 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 105

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: