Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 104 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
gārhasthyaṃ dharmasāraṃ me prabrūhi parameśvara |
smṛddhimāpnoti kiṃ kṛtvā gṛhasthaḥ sutadāravān || 1 ||
[Analyze grammar]

kimavaśyaṃ prakartavyaṃ kiṃ kṛtvā ca kṛtaṃ bhavet |
yenā'nyat sarvakartavyasamāveśaḥ prajāyate || 2 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
sādhavaḥ pitaro devā guravaśca maharṣayaḥ |
sādhvyo bhaktā arcanīyā ijyā nityaṃ yathādhanam || 3 ||
[Analyze grammar]

annapuṣpapraṇāmādyaistoṣaṇīyā hi sādhavaḥ |
sevayā cānuvṛttyā ca prasādanīyāḥ sādhavaḥ || 4 ||
[Analyze grammar]

jalārpaṇena cānnena payomūlaphalairdalaiḥ |
toṣaṇīyā hi pitaraḥ siddhānnaiḥ sadrasādibhiḥ || 5 ||
[Analyze grammar]

devārpaṇaṃ kārayecca kuryād devaprapūjanam |
makhaṃ kuryānnityamapi devān santoṣayet sadā || 6 ||
[Analyze grammar]

gurūṇāṃ sevanaṃ kuryādājñāṃ vaheta nityadā |
gurvarpaṇaṃ vidadhyācca mātre pitre samarpayet || 7 ||
[Analyze grammar]

vṛddhebhyaścā'rpayediṣṭaṃ praseveta mudā mude |
ṛṣibhyaśca dvijebhyaśca namaskuryāttathā'rpayet || 8 ||
[Analyze grammar]

sāmā'dhyāyaṃ paṭheccāpi vidyādānaṃ ca kārayet |
sādhvībhyaśca satībhyaśca dadyādannaṃ jalādikam || 9 ||
[Analyze grammar]

āśrayaṃ cāmbaraṃ dadyāt santoṣayennirāśrayām |
bhaktān sampūjayennityaṃ satsaṃgaṃ ca samācaret || 10 ||
[Analyze grammar]

mokṣamārgaṃ sādhayecca dharmaṃ sañcinuyāt sadā |
gṛhāgatā dehino vai yathā syuḥ sukhinastathā || 11 ||
[Analyze grammar]

pravartetā''śrayaṃ datvā copakṛtvā pratoṣayet |
harirnārāyaṇaścā'yaṃ hyabhyāgato gṛhāgataḥ || 12 ||
[Analyze grammar]

tatra nārāyaṇaścāste tuṣyatvayaṃ janārdanaḥ |
evaṃ svāgatamādadhyāt sarvaṃ brahmārpaṇaṃ bhavet || 13 ||
[Analyze grammar]

bhikṣukebhyaḥ pradadyācca gobhyo dadyāttathā gṛhī |
śvabhyo dadyāt tathā pārāvātebhyaścāpi cārpayet || 14 ||
[Analyze grammar]

yādobhyo'pi pradadyāccā'nāthebhyo'pi samarpayet |
niśācarebhyo bhūtebhyo baliṃ naktaṃ samarpayet || 15 ||
[Analyze grammar]

nāgasarpādijīvebhyo dadyāt kīṭebhya ityapi |
piṣṭaṃ kaṇān randhitaṃ ca ghāsaṃ patraṃ yathāyatham || 16 ||
[Analyze grammar]

ācāryasya pituḥ sādhoḥ sakhyurāptasya cātitheḥ |
idamasti gṛhe mahyamiti nityaṃ nivedayet || 17 ||
[Analyze grammar]

gṛhasthaḥ kamalākāntaśiṣṭāśī vai sadā bhavet |
patyuḥ sthāne sthitā patnī gṛhiṇī gṛharakṣiṇī || 18 ||
[Analyze grammar]

dharmarakṣākarī nityaṃ sarvadharmān nibhāvayet |
sadā tvaṃ kuru kalyāṇi dānaṃ mānaṃ prasevayet || 19 ||
[Analyze grammar]

āśīrvādādilābhena nārī nārāyaṇī bhavet |
naro nārāyaṇaḥ syād bhūloko golokatāṃ vrajet || 20 ||
[Analyze grammar]

etad gṛhāmṛtaṃ proktaṃ yat kṛtvā ṛddhimān bhavet |
dharmasāramimaṃ śrutvā yaḥ kuryāt sa divaṃ labhet || 21 ||
[Analyze grammar]

śṛṇu saṃkṣepataścā'nyaddhṛdayasthaṃ vibhāvaya |
ahaṃ patisvarūpo'smi nārāyaṇaḥ sadā gṛhe || 22 ||
[Analyze grammar]

tvaṃ śrīrnārīsvarūpā'si patnī gṛhigṛhe sadā |
pārṣadā me sutakanyāsvarūpāḥ santi vai gṛhe || 23 ||
[Analyze grammar]

mahīmānā atithayaḥ sādhavo'bhyāgatāśca me |
ityevaṃ divyadṛṣṭyā vai kuṭumbaṃ vartate gṛhe || 24 ||
[Analyze grammar]

kṛṣṇārpaṇasvarūpeṇa sevate sma parasparam |
bhaktyārpaṇaṃ sarvamasya kartavyaṃ nā'vaśiṣyate || 25 ||
[Analyze grammar]

ta eva viṣayāstāni khāni bhogāsta eva ca |
kalpitā mayi kṛṣṇe syurmokṣadā nirguṇāḥ priye || 26 ||
[Analyze grammar]

dharmasāraḥ kathito'yaṃ gṛhāmṛtaphalaḥ śubhaḥ |
ṛddhidaḥ puṇyado bandhavarjito mokṣadaḥ sukhaḥ || 27 ||
[Analyze grammar]

sahasrajanmapuṇyasya jñāyate tattvamīdṛśam |
apātrasya viṣayiṇaḥ kalmaṣiṇastu durgraham || 28 ||
[Analyze grammar]

dehendriyamanobuddhicetanaiḥ sarvathā priye |
tarpaṇīyāḥ sādhavaśca tṛpto bhavāmi tatsthitaḥ || 29 ||
[Analyze grammar]

gṛhavāṭīkṣetravājigajagomahiṣīdhanaiḥ |
toṣaṇīyāḥ sādhavaśca jalāmbarānnasevanaiḥ || 30 ||
[Analyze grammar]

yajasva vividhairyajñairbahvannaiḥ svarṇadakṣiṇaiḥ |
sādhūn sevaya sādhvīśca pitṝn devāṃśca tarpaya || 31 ||
[Analyze grammar]

brahmapriyā rañjayasva vṛddhāṃśca parisevaya |
āśritān śubhasatkārairarcayasva yathārhataḥ || 35 ||
[Analyze grammar]

śṛṇu lakṣmyabhavat pūrvaṃ naraśāyo hi taskaraḥ |
patnīputrasametaśca sadā stainyopajīvanaḥ || 33 ||
[Analyze grammar]

siṃhāraṇye vasannityaṃ vasatau yāti vai niśi |
prasahya dhanisaudhādīn bhittvā nītvā dhanāni ca || 34 ||
[Analyze grammar]

annādīni cāmbarāṇi nītvā yāti vane punaḥ |
evaṃ satataṃ cauryeṇa nirvahatyatha tadvane || 35 ||
[Analyze grammar]

sādhuḥ śrīcakrabhāsākhyo vaiṣṇavo viharan pathi |
mimela taṃ naraśāyaṃ cauraṃ sarovarāntike || 36 ||
[Analyze grammar]

cauro vijñāya taṃ sādhuṃ nirdoṣaṃ nirbhayaṃ śubham |
gatvā'ntikaṃ nanāmā'tha niṣasāda puraḥ kṣaṇam || 37 ||
[Analyze grammar]

sādhuḥ pītvā jalaṃ tasmai dadau vāri prasādajam |
cauro'pi mānayan bhāgyaṃ tūrṇaṃ papau jalāmṛtam || 38 ||
[Analyze grammar]

pānamātreṇa hṛdayaṃ vyāvartata śubhāśrayam |
pūtaṃ ca mānasaṃ varṣma vivekaḥ samapadyata || 39 ||
[Analyze grammar]

papraccha taṃ pāvanaṃ vai matvā śāntaṃ sukhapradam |
pāpanāśaḥ kathaṃ syādvai sādho darśaya satpatham || 40 ||
[Analyze grammar]

śrutvā śrīcakrabhāsastaṃ prāha cauryaṃ hi laukikam |
vihāya kuru cauryaṃ tvaṃ guṇānāṃ ca satāṃ hareḥ || 41 ||
[Analyze grammar]

sevāṃ sādhorharernityaṃ samācara sadāśayaḥ |
śrutvā papraccha sādhuṃ taṃ naraśāyaḥ punaḥ punaḥ || 42 ||
[Analyze grammar]

kayā rītyā mayā sevā kartavyā vada me mune |
sādhuḥ prāha vane vanyaiḥ prasevaya samarpitaiḥ || 43 ||
[Analyze grammar]

phalamūlakṛtāhāro bhava cauryaṃ parityaja |
harermūrtiṃ cārcayā'tra bhajanaṃ satataṃ kuru || 44 ||
[Analyze grammar]

sarvapāpāni naśyeyuścaivaṃ prasevanāddhareḥ |
evamuktaḥ sa vai stenaḥ sādhumāha saro'ntike || 45 ||
[Analyze grammar]

vidyate mama vāso'tra sādho cāgaccha madgṛham |
sevayiṣye bhavantaṃ ca hariṃ tvayā pradarśitam || 46 ||
[Analyze grammar]

nāśameṣyanti pāpāni syuḥ strīputrāśca pāvanāḥ |
śrutvaivaṃ śrīcakrabhāso japannārāyaṇaṃ harim || 47 ||
[Analyze grammar]

savalkalo jaṭāyukto mālāṃ kare dadhanmudā |
vṛddho yayau ttenakuṭīṃ tatstrīputrādisaṃyutām || 48 ||
[Analyze grammar]

dattāsane niṣasāda bhajan kṛṣṇanarāyaṇam |
stenastrīputraputryādyā matvā vṛddhaṃ piturgurum || 49 ||
[Analyze grammar]

jalapātraṃ satphalāni pakvā''mrāṇi ca tatkṣaṇam |
nyadhuḥ sādhoḥ samīpe ca bhuṃkṣveti jagadustataḥ || 50 ||
[Analyze grammar]

pādasaṃvāhanaṃ cakruścānanditā mudā muhuḥ |
sādhuḥ phalāni bubhuje papau vāri ca śītalam || 51 ||
[Analyze grammar]

bhuṃjan dadāti madhye ca madhye tebhyaḥ punaḥ punaḥ |
strīputrādyāśca dattāni matvā prasādamuttamam || 52 ||
[Analyze grammar]

bhakṣayanti sumiṣṭāni steno'pi bubhuje tataḥ |
sādhurnārāyaṇaṃ māṃ ca smṛtvā nivedya viṣṇave || 53 ||
[Analyze grammar]

bhuṃkte dadāti caitebhyaste bhuktvā cāghavarjitāḥ |
tūrṇaṃ jātāḥ pāvanāśca sevayā sparśanena ca || 54 ||
[Analyze grammar]

hṛdayāni parāvartitāni teṣāṃ sato'ntike |
procuḥ sarve bhagavannaḥ kalyāṇaṃ vai yathā bhavet || 55 ||
[Analyze grammar]

tathā kuru vane tvatra vasan kuṭyāṃ ca no gṛhe |
sādhustathā'stviti prāha covāsa śāntimāṃściram || 56 ||
[Analyze grammar]

śikṣayāmāsa bhajanaṃ nityaṃ nārāyaṇasya me |
rātrau militvā bhajanaṃ kīrtayanti svarā'nvitāḥ || 57 ||
[Analyze grammar]

harekṛṣṇa harekṛṣṇa kṛṣṇanārāyaṇa prabho |
anādiśrīkṛṣṇanārāyaṇa lakṣmīpate vibho || 58 ||
[Analyze grammar]

ityevaṃ kīrtayitvā māṃ svapanti nityameva te |
prātarutthāya bhajanaṃ sādhunā saha te tathā || 59 ||
[Analyze grammar]

kṛtvā yānti saraḥ snānti namaskurvanti bhāskaram |
sādhuṃ natvā mālikāṃ ca pañca japtvā vanaṃ prati || 60 ||
[Analyze grammar]

yānti phalāni cāhartuṃ samāyānti kuṭīṃ nijām |
madhyāhne phalakandādi bharjayitvā tu vahninā || 61 ||
[Analyze grammar]

pradatvā gurave tasmai nivedya haraye tu me |
bhojayitvā bhuṃjate te kurvanti bhajanaṃ tataḥ || 62 ||
[Analyze grammar]

sāyaṃ kurvanti bhajanaṃ sevante ca kathāmṛtam |
putrāḥ sādhuṃ prasevante strī sevate divāniśam || 63 ||
[Analyze grammar]

steno'pi sevate'bhīkṣṇaṃ sādhuṃ nārāyaṇātmakam |
strīputrādyaiḥ kṛtaṃ yadyat karma stainyātmakaṃ purā || 64 ||
[Analyze grammar]

sarvaṃ niveditaṃ tasmai dhanaṃ ca yatsamāhṛtam |
sādhuḥ sarvaṃ samagṛhya yayau gokarṇatīrthake || 65 ||
[Analyze grammar]

cikṣepa jalamadhye śrīkṛṣṇārpaṇaṃ vadanniti |
tāvaddravyaṃ samastaṃ tacchrīlakṣmīrūpakanyakā || 66 ||
[Analyze grammar]

bhūtvā sādhuṃ prāha sādhvī tvayā kṛṣṇāya cārpitā |
pāvanī khalu jātā'smi mālinyaṃ vigataṃ mama || 67 ||
[Analyze grammar]

atha caurāṃstathā pūrvadhanino'pi ca pāvanān |
kṛtvā nayāmi kṛṣṇasya caraṇau kṛtyameva me || 68 ||
[Analyze grammar]

ityuktvā''dāya sādhuṃ taṃ yayau lakṣmīśca tadvanam |
yatra te stenakarmāṇaścā'bhavan te'pi vismitāḥ || 69 ||
[Analyze grammar]

papracchuḥ kanyakāṃ dṛṣṭvā sādhuṃ sādhurjagāda tān |
lakṣmīḥ sākṣāt samāyātā netuṃ nārāyaṇagṛham || 70 ||
[Analyze grammar]

sajjā bhavantu tūrṇaṃ vai yāntu nārāyaṇālayam |
śrutvā modaṃ gatāḥ sajjā bhūtvā natvā guruṃ ca tam || 71 ||
[Analyze grammar]

āgate divyaśobhāḍhye vimāne te samāruhan |
yayuḥ sādhorājñayā te pārṣadaiḥ saha sevinaḥ || 72 ||
[Analyze grammar]

vaikuṇṭhaṃ bhagavaddhāma lakṣmi sādhoḥ samāgamāt |
atha kanyā śrīsvarūpā sādhunā saha cāgragā || 73 ||
[Analyze grammar]

yayau taddhanināṃ saudhān dṛṣṭvā ca dhanino'pi te |
sasaṃbhramāḥ svāgatādyairapūjayan sureśvarīm || 74 ||
[Analyze grammar]

sādhuṃ prāpūjayansarve jñātvā vṛttāntamāditaḥ |
caurahastagatā lakṣmīḥ sādhuhastena cārpitā || 75 ||
[Analyze grammar]

śrīkṛṣṇe divyatāṃ prāptā prāptā kalyāṇahetave |
vijñāya te'pi sādhoścā''jñayā sajjāstato'bhavan || 76 ||
[Analyze grammar]

mokṣārthaṃ tāvadevā'pi vimānaṃ bhāsvaraṃ mahat |
samāyātaṃ tvambarādvai pārṣadādisamanvitam || 77 ||
[Analyze grammar]

lakṣmīḥ sarvān dhanapāṃśca samādāya vimānake |
sthitvā nītvā yayau natvā sādhuṃ śrīcakrabhāsuram || 78 ||
[Analyze grammar]

golokaṃ dhāma kṛṣṇasya patyurhareḥ parātparam |
evaṃ lakṣmi tvayā pūrvaṃ stenaśreṣṭhikuṭumbinām || 79 ||
[Analyze grammar]

sādhoryogena kalyāṇaṃ kṛtaṃ yojitayā harau |
sādhuḥ śrīcakrabhāsaśca yayau lomaśabhūmikām || 80 ||
[Analyze grammar]

tīrthārthaṃ ca samādhau vai niṣasāda yugād yugam |
dadarśa mokṣamārgaṃ sa yathā yānti janāstvitaḥ || 81 ||
[Analyze grammar]

bhittvā svargaṃ maharlokaṃ janaṃ tapaśca satyakam |
jalopari ca vaikuṇṭhaṃ yānti tatra hare puraḥ || 82 ||
[Analyze grammar]

viśrāntiṃ labhate saukhyaṃ svāgatādyaiḥ sumānanam |
haryājñayā tato yānti paravaikuṇṭhamuttamam || 83 ||
[Analyze grammar]

golokaṃ vā'kṣaraṃ dhāma paraṃdhāma prayānti ca |
divyadehā divyadharmā vidvāṃso ghanamūrtayaḥ || 84 ||
[Analyze grammar]

praṇavākhyaṃ kiraṇāḍhyaṃ vimānaṃ sampraviśya te |
brahmalokaṃ pravartante brahmakāyā hyanimnagāḥ || 85 ||
[Analyze grammar]

ānandaṃ brahmaṇaḥ prāpya cā'mṛtatvāya te gatāḥ |
brahmaloke'kṣaraṃ brahma sarveṣāṃ vai purohitam || 86 ||
[Analyze grammar]

mukteśvaraṃ puraskṛtyā''nandāmṛtaṃ prabhuṃjate |
ādhipatyaṃ vinā tulyā bhavanti paramātmanā || 87 ||
[Analyze grammar]

rūpaprabhāvavijayaiśvaryasāmarthyasadṛśāḥ |
evaṃvidhaṃ tvamṛtākhyaṃ brahmasatraṃ sanātanam || 88 ||
[Analyze grammar]

apunarmārakaṃ sthānaṃ cāmṛtatvāya te gatāḥ |
brahmaṇyabhyāsino yuktāḥ parāṃ kāṣṭhāmupāsate || 89 ||
[Analyze grammar]

vītarāgā jitaprāṇā nirmohāḥ satyavādinaḥ |
śāntāḥ prāṇihitātmāno dayāvanto jitendriyāḥ || 90 ||
[Analyze grammar]

niḥsaṃgā śucayo bhaktā brahmasāyujyagāsmṛtāḥ |
akāmayuktairye vīrāstapobhirdagdhakilbiṣāḥ || 91 ||
[Analyze grammar]

teṣāmabhraṃśino lokā aprameyasukhāḥ śubhāḥ |
etad brahmapadaṃ divyaṃ paraṃ me vyomni bhāsvaram || 92 ||
[Analyze grammar]

etad gatvā na śocanti hyamarā brahmaṇā saha |
yasmādeṣāṃ paraṃ vīryaṃ paramāyuḥ paraṃ tapaḥ || 93 ||
[Analyze grammar]

parā śaktiḥ paro dharmaḥ parā vidyā parā dhṛtiḥ |
paraṃ brahma paraṃ jñānaṃ paramaiśvaryamityapi || 94 ||
[Analyze grammar]

tasmāt parataraṃ bhūtaṃ brahmaṇo yanna vidyate |
pare sthito hyeṣa paraḥ sarvārtheṣu tataḥ param || 95 ||
[Analyze grammar]

parabrahma paro bhūtvā prapaśyati na cānyathā |
evaṃ jñānapratiṣṭhatvāt sarvaṃ brahmā'nupaśyati || 96 ||
[Analyze grammar]

ākṣarakṣetramuktānāmākṣare dhāmni saṃsthitiḥ |
śāśvatī vidyate lakṣmi śāśvatānandadohinī || 97 ||
[Analyze grammar]

satāṃ samāgamo nityaṃ brahmalokapradāyakaḥ |
sarvapāpaharo lakṣmi lakṣmyāḥ śuddhikarastathā || 98 ||
[Analyze grammar]

ātmaśuddhikaraścāpi mokṣaśuddhikarastathā |
jñānaśuddhikaraścopāsanāśuddhikarastathā || 99 ||
[Analyze grammar]

nirvāṇaśuddhidaścāpi śubhaḥ sārvajñyaśodhakaḥ |
ātmaniveditāsaṃśodhakaḥ sevāpraśodhakaḥ || 100 ||
[Analyze grammar]

doṣasaṃśodhakaścāpi māyāsaṃśodhakastathā |
vivekaśodhakaścāpi bandhanānāṃ ca śodhakaḥ || 101 ||
[Analyze grammar]

etadamṛtasatraṃ vai brahmasatramadhītya ha |
jāyate brahmadharmā'tra paratrāpi na saṃśayaḥ || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne gārhasthyadharmasāre naraśāyataskarasya śrīcakrabhāsasādhuyogena divyalakṣmīdvārā muktiḥ pūrvadhanināmapi muktirbrahmasatravijñānaṃ cetyādinirūpaṇanāmā caturadhikaśatatamo'dhyāyaḥ || 104 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 104

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: