Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 100 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
parameśa kṛpāsindho sādhūnāṃ paramaṃ dhanam |
muktānāṃ jīvanaṃ kṛṣṇo devānāṃ daivataṃ param || 1 ||
[Analyze grammar]

kṛpayaiva bhavān kṛṣṇanārāyaṇo'tra bhūtale |
samāyāsyathavā cānyat kāraṇaṃ vidyate nu kim || 2 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
kṛpā'tra kāraṇaṃ mukhyaṃ śivarājñīpriye sadā |
icchaiva kāraṇaṃ sṛṣṭau mamāgamasya sarvathā || 3 ||
[Analyze grammar]

tathāpi niyataṃ hetumudbhāvayāmi cāparam |
yadā yadā samāyāmi sṛṣṭyantare ca kalpake || 4 ||
[Analyze grammar]

ādau kvacinmaharṣeśca bhṛgornimittamāpya ha |
samāyāmi muhuśceti bhaktānāmicchayā'pi ca || 5 ||
[Analyze grammar]

śrīnārāyaṇīśrīruvāca |
bhṛgoḥ kiṃ kāraṇaṃ jātaṃ yadarthaṃ vai tvayā prabho |
muhurmānuṣabhāve'tra prākaṭyaṃ gṛhyate vada || 6 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu lakṣmi kathayāmi purāvṛttaṃ tu kāraṇam |
bhṛgustrīkhyātivadhato bhṛguśāpena mānuṣe || 7 ||
[Analyze grammar]

prākaṭyaṃ sarvathā viṣṇorbahuvāraṃ prajāyate |
devakāryārthalagnasya divyaiśvaryasya śārṅgiṇaḥ || 8 ||
[Analyze grammar]

yugadharme parāvṛtte śithile ca vṛṣe tataḥ |
kartuṃ dharmavyavasthānaṃ jāyate viṣṇuravyayaḥ || 9 ||
[Analyze grammar]

hiraṇyakaśipurdaityo rājye trilokamaṇḍale |
śāstā'bhavatpurā rājā daśakoṭisamāstathā || 10 ||
[Analyze grammar]

dvāsaptatilakṣāṇi varṣāṇyanyāni vai tathā |
tathā'śītisahasrāṇi samrāṭ nirāmayo'bhavat || 11 ||
[Analyze grammar]

tato daśayugaṃ rājā prahlādaścā'bhavad bhuvaḥ |
tato rājā baliścāsīd daśakoṭisamāstathā || 12 ||
[Analyze grammar]

triṃśallakṣāṇi ca ṣaṣṭisahasrāṇi samā bhuvaḥ |
trayaste indrā vikhyātā daityānāmabhavaṃstadā || 13 ||
[Analyze grammar]

daityasaṃsthamidaṃ sarvamāsīd rājyaṃ trilokagam |
atrāntare ca saṃgrāmāḥ surāsurakṣayāvahāḥ || 14 ||
[Analyze grammar]

āsan dvādaśa cogrāśca viṣṇuryatra surā'rthitaḥ |
daityān vyanāśayad divyacakreṇa saṃgato muhuḥ || 15 ||
[Analyze grammar]

vārāhakalpe te sarve saṃgrāmāstān priye śṛṇu |
prathamo nārasiṃhastu hiraṇyakaśipurhataḥ || 16 ||
[Analyze grammar]

dvitīyaścāpi vārāho yatra hato hiraṇyadṛk |
prahlādo nirjitaścāpi tṛtīyo'mṛtamanthane || 17 ||
[Analyze grammar]

virocanaścaturthaśca hato vai tārakāmaye |
tārakā sā bṛhaspateḥ patnī candreṇa cāhṛtā || 18 ||
[Analyze grammar]

tannimittaṃ tu tadyuddhaṃ babhūva romaharṣaṇam |
vāmanena balirbaddho yuddhaṃ mahadabhūttadā || 19 ||
[Analyze grammar]

ṣaṣṭhe hyāḍībako jambho hataḥ śakreṇa viṣṇunā |
saptame śaṃbhunā daityāstripurādyā vināśitāḥ || 20 ||
[Analyze grammar]

aṣṭame cā'ndhako nighātitaḥ sadaityadānavaḥ |
navame vipracittyādyā lakṣaśaḥ śakrasūditāḥ || 21 ||
[Analyze grammar]

vṛtrāsuro ghātitaśca daśame vajrapāṇinā |
ekādaśe tu rajinā daityāḥ sarve vināśitāḥ || 22 ||
[Analyze grammar]

dvādaśe ca suraiḥ ṣaṇḍāmarkādyā vinipātitāḥ |
ete devāsurāṇāṃ vai saṃgrāmā dvādaśā'bhavan || 23 ||
[Analyze grammar]

viṣṇustatra ca sarvatra sāhāyyo'bhūd dyuvāsinām |
paryāyeṇa ca samprāptaṃ trailokyaṃ pākaśāsanam || 24 ||
[Analyze grammar]

tato yajñasya bhāgāṃśca yajñe devā hyupāgaman |
yajñanārāyaṇaścāpi devapakṣī tato'bhavat || 25 ||
[Analyze grammar]

yajñe devānatha gate śukraṃ prāhurhi dānavāḥ |
daityāścāsuramūrdhanyāstrāsamāptvā hi nirbalāḥ || 26 ||
[Analyze grammar]

sthātuṃ na śaknumo bhūmau praviśāmo rasātalam |
evamukto'suragururviṣaṇṇaḥ sāntvayan girā || 27 ||
[Analyze grammar]

mā'bhaiṣṭa dhārayiṣyāmi tejasā svena vo'surān |
vṛṣṭimoṣadhīn bhojyāni rasānsudhāḥ sukhāni ca || 28 ||
[Analyze grammar]

yuṣmadarthaṃ pradāsyāmi dhārayitvā svatejasā |
yāsyāmyahaṃ mahādevaṃ mantrārthe vijayāya ca || 29 ||
[Analyze grammar]

yuṣmānanugrahīṣyāmi punaḥ paścādihāgataḥ |
yūyaṃ tapaścaradhvaṃ vai saṃvṛtā valkalairvane || 30 ||
[Analyze grammar]

no ced devā haniṣyanti yāvadāgamanaṃ mama |
ataścogrān mahāmantrān samprāpyā'haṃ maheśvarāt || 31 ||
[Analyze grammar]

āgacchāmi tato yotsyāmahe jeṣyāma eva tān |
piturbhṛgoścāśramasthāḥ sampratīkṣata dānavāḥ || 32 ||
[Analyze grammar]

saḥ sandiśyā'surān kāvyo mahādevaṃ prapadya ca |
samprapūjya svāgataṃ prāpya praṇamyovāca śaṃkaram || 33 ||
[Analyze grammar]

mantrānicchāmi śaṃbho tvat ye na santi bṛhaspatau |
parābhavāya devānāmasureṣvabhayāvahān || 34 ||
[Analyze grammar]

śrutvā maheśvaraḥ prāha caravrataṃ mayoditam |
pūrṇaṃ varṣasahasraṃ vai kuṇḍadhūmamavākchirāḥ || 35 ||
[Analyze grammar]

pāsyasi brahmacārī saṃstato mantrānavāpsyasi |
tayoktaḥ śukra evā'sau dhūmrapastāpaso'bhavat || 36 ||
[Analyze grammar]

vaṭaśākhāṃ samālambya kailāse'vākśirāḥ sadā |
tasmin chidre tadā'marṣād devā daityānupādravan || 37 ||
[Analyze grammar]

pragṛhītāyudhā bṛhaspatipurogamā drutam |
atha jetuṃ surānnaiva śakṣyāma iti dānavāḥ || 38 ||
[Analyze grammar]

natvā yayustadā śukramātaraṃ khyātimeva ha |
śaraṇaṃ bhītabhītāste prāpadyanta tadā'bhayam || 39 ||
[Analyze grammar]

cakre rakṣāṃ bhṛgoḥ patnī kintu devā ruṣānvitāḥ |
asurān jaghnuḥ paritaḥ khyātiḥ kruddhā'bhavattadā || 40 ||
[Analyze grammar]

pātivratyabalenendraṃ saṃstabhyā'bhyacarat satī |
saṃstambhito drutaṃ cendro vaśīkṛto jaḍo'bhavat || 41 ||
[Analyze grammar]

vyadravanta vilokyainaṃ devāstato diśo daśa |
atha viṣṇuḥ prāha śakraṃ śīghraṃ tvāṃ nyasya vai mayi || 42 ||
[Analyze grammar]

praveśayitvā rakṣāmi mā'bhaiṣīstvaṃ surottama |
indraṃ viṣṇuḥ svamūrtau prāveśayitvā rarakṣa ha || 43 ||
[Analyze grammar]

viṣṇunā rakṣitaṃ vīkṣya khyātiḥ kruddhā vaco'vadat |
eṣā viṣṇuṃ mahendraṃ ca dahāmi kṣaṇamātrataḥ || 44 ||
[Analyze grammar]

indraḥ śrutvā hariṃ prāha śīghraṃ kuru pareśvara |
jahi sudarśanenaināṃ yāvanno na dahet satī || 45 ||
[Analyze grammar]

viṣṇuḥ sasaṃbhramaścakraṃ mumoca prāṇahetave |
khyāteściccheda mūrdhānaṃ patitā sā mṛtā'bhavat || 46 ||
[Analyze grammar]

svastrīvadhaṃ samākarṇya bhṛguścukopa satvaram |
śaśāpa strīvihantā tvaṃ mānuṣeṣu punaḥ punaḥ || 47 ||
[Analyze grammar]

janma dhṛtvā'tiduḥkhāni cānubhava muhurmuhuḥ |
strīnimittāni duḥkhāni bhuṃkṣva loke punaḥ punaḥ || 48 ||
[Analyze grammar]

evaṃ bhṛgoḥ pratāpena jāyate viṣṇuracyutaḥ |
naṣṭe dharme lokakāryahitārthaṃ mānuṣeṣviha || 49 ||
[Analyze grammar]

atha bhṛguḥ śiro dhṛtvā kāye drāk samayojayat |
yadi kṛtsno mayā dharmaścirito jñāyate'pi vā || 50 ||
[Analyze grammar]

patnīvrataparaścā'haṃ tvaṃ pativratatatparā |
tena satyena jīvasva jīvasva viṣṇusannidhau || 51 ||
[Analyze grammar]

ityuktvā prokṣya vārbhiśca jīvayāmāsa tāṃ bhṛguḥ |
khyātistūrṇaṃ gatanidrevā'bhibubodha tatkṣaṇam || 52 ||
[Analyze grammar]

indrasya staṃbhanaṃ viṣṇurnāśayāmāsa yogataḥ |
bhṛguḥ śānto'bhavat paścāt tuṣṭāva parameśvaram || 53 ||
[Analyze grammar]

kṣamāṃ yayāce satataṃ bhojanādi dadau śubham |
viṣṇurnaiva hi jagrāha bhṛguṃ prāha hi mādhavaḥ || 54 ||
[Analyze grammar]

tava putrī mama patnī bhāvinī bhārgavī yadā |
tadā grahīṣyāmyāgatya tayā sākaṃ hi bhojanam || 55 ||
[Analyze grammar]

ityuktvā prayayau viṣṇustyaktvā daityādikāṃstadā |
indraḥ svastho yayau svargaṃ devā yayurnijālayān || 56 ||
[Analyze grammar]

daityādyāśca bhṛgoḥ kṣetre svasthā āśramasannidhau |
tapanti ca pratīkṣante śukrasyāgamanaṃ prati || 57 ||
[Analyze grammar]

śukro'pi harapārvatyoḥ sannidhau vaṭavṛkṣake |
adhaḥśirāstapaścograṃ karoti śaṃkarājñayā || 58 ||
[Analyze grammar]

pūrṇe varṣasahasre tu vigate śaṃkaraḥ svayam |
divyarūpeṇa nikaṭe'dṛśyatā''gatya vai vaṭe || 59 ||
[Analyze grammar]

śakrastuṣṭāva śaṃbhuṃ taṃ lambamāno vaṭe'pi ca |
namo'stu śitikaṇṭhāya kapardine ca śaṃbhave || 60 ||
[Analyze grammar]

mīḍhuṣe vasuvīryāya rudrāya rohitāya te |
girīśāyā'rkanetrāya takṣakakrīḍanāya ca || 61 ||
[Analyze grammar]

pinākine ca śvetāya bhīmāyogrāya te namaḥ |
mahādevāya śarvāya mṛgavyādhāya te namaḥ || 62 ||
[Analyze grammar]

sthāṇave bahurūpāya trinetrāya ca mṛtyave |
tryambakāya namaste'stu śaṃkarāya śivāya ca || 63 ||
[Analyze grammar]

dhyānine vyāpine sadyojātāyeśāya te namaḥ |
vāmadevāya ca kṛttivastrāya prabhave namaḥ || 64 ||
[Analyze grammar]

bhaganetravihantre te paśūnāṃ pataye namaḥ |
bhūtānāṃ pataye pūṣāhantaghnāya ca te namaḥ || 65 ||
[Analyze grammar]

arkarūpāya ca nyagrodhāya kālāya te namaḥ |
saṃkarṣaṇāya rudrāya vahnaye yogine namaḥ || 66 ||
[Analyze grammar]

pṛthivyādyaṣṭarūpāya liṃgāyā'liṃgine namaḥ |
pārvatīpataye tubhyaṃ gopataye namo namaḥ || 67 ||
[Analyze grammar]

maheśāya ca ḍamarūvāditrāya ca te namaḥ |
kailāsasthāya devānāṃ stutyāya te namo namaḥ || 68 ||
[Analyze grammar]

mahāvaiṣṇavasannāmne gaṇānāṃ pataye namaḥ |
brahmiṣṭhāya ca śukrasya pitre bhūyo namo namaḥ || 69 ||
[Analyze grammar]

ityuktvā virarāmā'sau śukrastaṃ prāha śaṃkaraḥ |
mā tapaḥ kuru viprendra saṃkalpaste bhayāvahaḥ || 70 ||
[Analyze grammar]

tathāpi vatsarānte'haṃ pūrayiṣye tu śīline |
śīlavratāya te śukra dāsye yatheṣṭamantrakān || 71 ||
[Analyze grammar]

ityuktvā śaṃkaro devastatraivā'ntaradhīyata |
athendreṇa nijākanyā jayantī preṣitā tadā || 72 ||
[Analyze grammar]

kathitā putri śakro vai dāruṇaṃ carate tapaḥ |
anidrārthaṃ trilokyāṃ vai tato yāhi drutaṃ ca tam || 73 ||
[Analyze grammar]

śukraṃ prasevayasvainaṃ śayyāsevādibhirdrutam |
taistairmano'nukūlaiśca hyupacārairatandritā || 74 ||
[Analyze grammar]

śrutvā surūpā kanyā sā jayantī prayayau hi tam |
pitrā yathoktaṃ vākyaṃ sā śukre kṛtavatī satī || 75 ||
[Analyze grammar]

śukrastāṃ prāha suśroṇi daśavarṣāṇi vai mayā |
saha tiṣṭhā'dṛśyarūpā samprayogaṃ ca me kuru || 76 ||
[Analyze grammar]

ityājñaptā daśa samāḥ śukreṇa saha sā sthitā |
śukravat tāpasī bhūtvā sūkṣmayogavatī sadā || 77 ||
[Analyze grammar]

atha bṛhaspatirdaśavatsareṣu nijaṃ vapuḥ |
śukrarūpātmakaṃ kṛtvā'surānaśikṣayattadā || 78 ||
[Analyze grammar]

atha śukro daśavarṣottare daityānupāgamat |
ahaṃ śukro'smi daityendrā madvacaḥ sannibodhata || 79 ||
[Analyze grammar]

daityāḥ prāhurna naḥ svāmī bhavān śukro na vai ṛtaḥ |
daśavarṣāṇi naḥ svāmī satyo'yaṃ śukra eva ha || 80 ||
[Analyze grammar]

ityevamasuraiḥ śukro'vamānitaḥ śaśāpa tān |
daityā yūyaṃ satyaśukraṃ bodhitā nā'bhyanandatha || 81 ||
[Analyze grammar]

tasmāt praṇaṣṭavīryā vai parābhavamavāpsyatha |
iti śaptā asurāste jñātvā śāpaṃ ca devatāḥ || 82 ||
[Analyze grammar]

yuyudhurdānavādyaiśca hatavanto'surān bahūn |
kāvyaśāpā'bhibhūtāśca śukrādhāravivarjitāḥ || 83 ||
[Analyze grammar]

asurā hanyamānāste viviśuśca rasātalam |
devānāṃ vijayo jāto viṣṇunā tu sahāyinā || 84 ||
[Analyze grammar]

etatte kathitaṃ lakṣmi viṣṇorjanmasu kāraṇam |
bhṛgornimittamālambya viṣṇuḥ saṃjāyate muhuḥ || 85 ||
[Analyze grammar]

dharmānnārāyaṇo jātaścākṣuṣe ca manau hariḥ |
vaivasvate pṛthurviṣṇurvāmanaścāditeḥ sutaḥ || 86 ||
[Analyze grammar]

dattātreyo'bhavatso'pi parśurāmo'pi caiva saḥ |
rāmādityastathā viṣṇurvyāso bhavati sarvadā || 87 ||
[Analyze grammar]

vāsudevo'pi viṣṇuśca kalkī viṣṇurbhaviṣyati |
evamanye'pyavatārā viṣṇorbhavanti mānavāḥ || 88 ||
[Analyze grammar]

daityānāṃ tu vināśārthaṃ dharmarakṣaṇahetave |
kvacinnārīnimittena kvacitsurā'vanāya ca || 89 ||
[Analyze grammar]

kvaciddharmanimittena kvacicca kṛpayā kila |
ete sarve mama lakṣmi hyavatārā vibhūtayaḥ || 90 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo'haṃ puruṣottamaḥ |
icchayā'nugraheṇāpi cāyāmi hitavān satām || 91 ||
[Analyze grammar]

sādhūn viprān vṛṣaṃ gāśca rakṣāmi mānavo muniḥ |
sādhavo me'vatārāśca hetayo'pi tathāvidhāḥ || 92 ||
[Analyze grammar]

aiśvaryāṇi cāvatārāḥ śaktayo'pi tathāvidhāḥ |
muktā me hyavatārāśca bhaktāścāpi tathāvidhāḥ || 93 ||
[Analyze grammar]

devāścāpyavatārā me dharmāvanāya sarvathā |
ājñayā sṛṣṭilokeṣu jāyante'ntarbhavanti ca || 94 ||
[Analyze grammar]

mūrtayo mama yāḥ santi divyāḥ sarvā hi tāstu me |
avatārāḥ sadā sevāgrāhakā bhaktavatsalāḥ || 95 ||
[Analyze grammar]

mamā'vatārayogaṃ ye labdhavantaḥ surā'surāḥ |
daityāśca dānavā yakṣā rākṣasāśca narāḥ striyaḥ || 96 ||
[Analyze grammar]

paśavo vāhanātmāno gajāśca vājino'pi ca |
uṣṭrāśca vṛṣabhāścānye mama yogamupāgatāḥ || 97 ||
[Analyze grammar]

matsādhuyogamāpannā yātā yānti paraṃ padam |
ityevaṃ me kṛpā cāste svabhāvo me'pi tādṛśaḥ || 98 ||
[Analyze grammar]

madyogaṃ samavāptasya mattulyatvaṃ prajāyate |
sādhuyogātsādhurbhavati daivayogāśca devatā || 99 ||
[Analyze grammar]

mama yogādbhavatyeva mādṛśo bhaktarāṭ svayam |
nārāyaṇasya yogena naro nārāyaṇo bhavet || 100 ||
[Analyze grammar]

nārī nārāyaṇī syācca muktānikā ramā yathā |
yathā padmāvatī jātā nārāyaṇyau priye mama || 101 ||
[Analyze grammar]

śrīnārāyaṇīśrīruvāca |
anādiśrīkṛṣṇanārāyaṇasvāmin pate mama |
jijñāsāṃ pūraya jāte nrāyaṇyau tu ramā'bjake || 102 ||
[Analyze grammar]

kathaṃ kena nimittena saṃjātā saṃgatistava |
padmāvatyā ramāyāśca sphuṭaṃ kṛṣṇa vadā'tra me || 103 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ sarvajñā'si hi mādṛśī |
tathāpi mānavaṃ bhāvamāpya jijñāsasi tvidam || 104 ||
[Analyze grammar]

kathayāmi purā vṛttaṃ yena ye saṃgamo'nayoḥ |
kakupsūryātmajayorvai kuṭumbe kārave'bhavat || 105 ||
[Analyze grammar]

purā sūryo yadotpannaḥ sahasrakiraṇo'bhavat |
uccāvacapradeśaśca brahmāṇḍadāhakā'gnikaḥ || 106 ||
[Analyze grammar]

asahyatejāścātyugro vivarāṇyajvalan yataḥ |
sūryaṃ tejasvinaṃ jñātvā yā'rpitā viśvakarmaṇā || 107 ||
[Analyze grammar]

saṃjñānāmnī kanyakā'pi sā jajvālārkatejasā |
vihāyeyaṃ patiṃ svasyāḥ chāyāṃ kṛtvā nijāṃ striyam || 108 ||
[Analyze grammar]

svadhiṣṇye tāṃ samāsthāya niryayau sā gṛhānnijāt |
kliṣṭacittā gūhatī svāṃ viśvakarmālayaṃ yayau || 109 ||
[Analyze grammar]

pitropadiṣṭā sūryasya gṛhe gantuṃ tathāpi sā |
na yātā vaḍavā bhūtvā himādrau vyacarat satī || 110 ||
[Analyze grammar]

tadā'rkastāṃ mārgayituṃ samāyāddhimaparvate |
aśvo bhūtvā''rabdhavāṃstāṃ sā na kāmaṃ dadau tadā || 111 ||
[Analyze grammar]

mukhaṃ dadau tadā sūryo dhātuṃ nasorvyasarjayat |
nāsikādvayato jātāvaśvinyāḥ sukumārakau || 112 ||
[Analyze grammar]

tataḥ sā prayayau sākaṃ sūryeṇa sūryamaṇḍalam |
kintu sūryasya tejobhirjajvālaiṣā purā yathā || 113 ||
[Analyze grammar]

sovāca pitaraṃ sūryamandatārthaṃ pitā tataḥ |
viśvakarmā divānāthaṃ śāṇollīḍhaṃ cakāra ha || 114 ||
[Analyze grammar]

śātitaścābhitaḥ sūryaścātirūpo'timohakaḥ |
sahyatejāḥ samabhavat saṃjñā tasmin sthirā'bhavat || 111 ||
[Analyze grammar]

tadā surūpaṃ sukhadaṃ sahyaṃ bhogapradaṃ suram |
vīkṣya cakame yuvatī diśā bhūtvā sukanyakā || 116 ||
[Analyze grammar]

hāvabhāvavilāsādyaiśceṣṭābhistaṃ digicchati |
rantukāmāṃ sumugdhāṃ ca pārśve prāptāṃ rajonvitām || 117 ||
[Analyze grammar]

sūryastāṃ vīkṣya tatrāha digdevate kimacchasi |
digdevī sveṣṭamāhā'smai kāmaṃ dehi sutṛptidam || 118 ||
[Analyze grammar]

sūryaḥ prāha na me bhogo vyarthaḥ syāt tadvicāraya |
yadīṣṭaste'sti ced garbho gṛhāṇa mama saṃgamam || 119 ||
[Analyze grammar]

tadā diśā svayaṃ devī garbho neṣṭa iti svayam |
vicāryā'pi mahāmugdhā bhogamaicchad dinādhipāt || 120 ||
[Analyze grammar]

sūryaḥ prāha priye devi bhogaṃ dāsye phalānvitam |
kadācinmānave bhāve tvaṃ kanyā saṃbhaviṣyasi || 121 ||
[Analyze grammar]

tadā te mānavīnāryai madyogaḥ saphalo bhavet |
yadā'nādikṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 122 ||
[Analyze grammar]

pṛthvyāṃ mānavarūpeṇa vicariṣyati kāmadaḥ |
gopālabālakaḥ kṛṣṇaḥ kaṃbharānandanaḥ prabhuḥ || 123 ||
[Analyze grammar]

tadā te janmasāphalyaṃ sarvathā saṃbhaviṣyati |
ityuktvā virarāmā'rko diśā kanyā tiro'bhavat || 124 ||
[Analyze grammar]

atha sūryaḥ śvaśuraṃ svaṃ prasannaḥ prāha sāñjaliḥ |
varaṃ vṛṇu pradātye'tra yanmano'nugataṃ priyam || 125 ||
[Analyze grammar]

viśvakarmā tadā prāha prasanno'si yadi prabho |
jāmātā putrarūpo vai tathāpi putravāñcchayā || 126 ||
[Analyze grammar]

arthayāmi varaṃ ramyaṃ putro me bhava bhāskara |
sūryastathā'stviti prāha prajagāda ca tatparām || 127 ||
[Analyze grammar]

yadā'nādikṛṣṇanārāyaṇaḥ pṛthvyāṃ bhaviṣyati |
gopālabālakaḥ satyāḥ kambharāyāḥ sukhātmajaḥ || 128 ||
[Analyze grammar]

tadā tadyogalābhārthamahaṃ cecchāmi janma vai |
adya vā ca yugānte vā yugānāmayute'pi vā || 129 ||
[Analyze grammar]

śrīhareryogalābhārthaṃ bhaviṣyāmi sumānavaḥ |
tatra kāle viśvakarman bhavatā pṛthivītale || 130 ||
[Analyze grammar]

prākaṭyaṃ mānave kāryaṃ matpitṛtvasya siddhaye |
bhavantaṃ pitaraṃ prāpya kāruyonau tvadātmajaḥ || 131 ||
[Analyze grammar]

bhaviṣyāmi suputraste pūrayiṣye manoratham |
ityetat samayaṃ prāpya pṛthvyāṃ yadā hariḥ svayam || 132 ||
[Analyze grammar]

gopālabālako'nādikṛṣṇanārāyaṇo'bhavat |
kabharāśrīgṛhe tatra viśvakarmā''pya vai kṣaṇam || 133 ||
[Analyze grammar]

maṃkaṇakasukārorvai gṛhe bālujaśilpirāṭ |
viśvakarmā svayaṃ jajñe jaṭilāpatirityayam || 134 ||
[Analyze grammar]

bālujaṃśilpinaṃ viśvakarmāvatāramuttamam |
pitaraṃ samprakalpyaiva sūryaḥ putro'bhavattataḥ || 135 ||
[Analyze grammar]

nākamicchilpirāṭ sarvaśilpivaryaḥ suyogirāṭ |
tasyā'sya pūrṇarūpasya bhāryā'bhavattu sā kakub || 136 ||
[Analyze grammar]

yā jātā kanyakā digaṃśātmikā mānavī satī |
ambāmātā śilpivaryamanojitputrikā śubhā || 137 ||
[Analyze grammar]

vivāhitā digaṃśā sā'rkāṃ'śanākajitā bhuvi |
dampatyoḥ putrikā jātāḥ pañca jyeṣṭhā'tra cābjikā || 138 ||
[Analyze grammar]

diśāmaṃśasvarūpā yā sā'mbāyāḥ putrikā'grajā |
padmāvatī satītulyā kṛṣṇakāntasya satpriyā || 139 ||
[Analyze grammar]

sūryaprabhā svayaṃ sūryajanyā harau sumohitā |
hariṃ patiṃ prakartuṃ sā sūryaputrī tu mānavī || 140 ||
[Analyze grammar]

vyajāyata surūpā vai sūryamānavaputrikā |
dvitīyā sā ramā jātā sūryāṃśanākajitsutā || 141 ||
[Analyze grammar]

sūryaputrī ramā sā'mbādevyāṃ vyajāyatottamā |
padminīrūpasaubhāgyaguṇayuktā haripriyā || 142 ||
[Analyze grammar]

brahmaṇo ye purā putryau ramāpadmāvatībhidhe |
puruṣottamamāsasya trayodaśyā vratena vai || 143 ||
[Analyze grammar]

prāpte'kṣaraṃ paraṃ dhāma te punaḥ śrīharīcchayā |
bhuvi śrībhagavatsevākaraṇāyā'rkaputrikā || 144 ||
[Analyze grammar]

ramā jātā'tha dikputrī jātā padmāvatī tathā |
mānave tu harau patnīrūpeṇobhe'rpite bhuvi || 145 ||
[Analyze grammar]

pārṣadau me dhāmasaṃsthau bhargo hemanta ityamū |
sevārthaṃ nītavānetau sahā'haṃ tau sahodarau || 146 ||
[Analyze grammar]

prajātau tau yatra patnījanma tatra gṛhe tvimau |
bhargo'bhavaddhi bhagavān hemanto hemasaṃjñakaḥ || 147 ||
[Analyze grammar]

siṣevāte hariṃ māṃ tau parabrahmaparāyaṇau |
bhagavān sa suto madhye jāto vai bhagavadgaṇaḥ || 148 ||
[Analyze grammar]

hemantaśca tato jāto'nujo hemasamottamaḥ |
tatastisraḥ sutā yā mālatī haṃsī ca sadguṇā || 149 ||
[Analyze grammar]

vaikuṇṭhasakhyastisrastā abhavannambikāsutāḥ |
evaṃ sarvaṃ bhaktiyuktaṃ kṛṣṇanārāyaṇāśrayam || 150 ||
[Analyze grammar]

kuṭumbaṃ devatārūpaṃ jātaṃ bhaktyarthamuttamam |
sevārthaṃ śrīkṛṣṇanārāyaṇasyaivā'bhavat kṣitau || 151 ||
[Analyze grammar]

ityeṣaḥ kathitaḥ pūrvavṛttāntaste'tra matpriye |
padmāvatyāramā yāśca priyayormama sarvadā || 152 ||
[Analyze grammar]

yathā lakṣmīrjayā rādhā māṇikyā lalitā priyā |
yathā śrīstvaṃ tathā padmāvatī ramā'tra me priyā || 153 ||
[Analyze grammar]

brahmapriyā'ṣṭakaṃ tvetat koṭyarbudā'ṅganottamam |
paṭhanācchravaṇādasya bhuktiṃ muktiṃ labhettathā || 154 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne bhagavadavatārāṇāṃ sṛṣṭāvāgamane kṛpā vā bhṛgoḥ śāpo nimittaṃ daityānāṃ dvādaśasaṃgrāmāḥ padmāvatīramākuṭumbasya prāgvṛttāntādiścetyādinirūpaṇanāmā śatatamo'dhyāyaḥ || 100 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 100

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: