Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 92 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ brāhmaṇyaṃ vacanādapi |
anyajāteḥ purā jātaṃ tathā loke bhaviṣyati || 1 ||
[Analyze grammar]

divodāso mahābhakto'bhavad vārāṇasīnṛpaḥ |
haihayairekadā yuddhe jito yayau prayāgakam || 2 ||
[Analyze grammar]

bharadvājaṃ bṛhaspateḥ putramṛṣiṃ nanāma saḥ |
duḥkhaṃ nivedayāmāsa tataḥ ṛṣiḥ pratāpataḥ || 3 ||
[Analyze grammar]

putreṣṭyā ca suto jāto divodāsasya yoṣiti |
pratardanaḥ sa gatvā ca yuvā vārāṇasīṃ purīm || 4 ||
[Analyze grammar]

yuyudhe haihayaiḥ sākaṃ parājitāstu haihayāḥ |
palāyanaparā bhṛgoḥ śaraṇaṃ cāśrame gatāḥ || 5 ||
[Analyze grammar]

pratardano yayau pṛṣṭhe prāha bhṛguṃ praṇamya ca |
dehi me śatrubhūpālān vītahavyādihaihayān || 6 ||
[Analyze grammar]

teṣāṃ vadhād bhaviṣyāmyanṛṇaḥ pituḥ kṛpāṃ kuru |
bhṛguḥ prāha kṛpāviṣṭaḥ kṣatriyā nātra santi vai || 7 ||
[Analyze grammar]

pratardanaḥ pratyuvāca kṛtakṛtyo'smi vai bhṛgo |
rājāno'pi ca vīryeṇa svajātiṃ tyājitā mayā || 8 ||
[Analyze grammar]

pratardano bhṛguṃ natvā vītahavyaṃ nṛpaṃ dvijam |
vipraṃ bhṛgorvacanena prāṇarakṣaṇahetave || 9 ||
[Analyze grammar]

tyaktvā yayau nijāṃ rājadhānīṃ vārāṇasīṃ tataḥ |
bhṛgorvacanamātreṇa vītahavyo'pi haihayaḥ || 10 ||
[Analyze grammar]

bhayena kṣatrabhāvaṃ saṃtyaktvā brahmarṣitāṃ gataḥ |
tasya putro gṛtsamado viprarṣirvaidiko'bhavat || 11 ||
[Analyze grammar]

tasya dvijaḥ sutejāśca vihavistasya vai dvijaḥ |
tasya vitatyastasya tu satyastasya śravādvijaḥ || 12 ||
[Analyze grammar]

tasya ṛṣistasya putraḥ prakāśastasya vācikaḥ |
tasya pramitirvipraśca tasya ruruḥ suviprakaḥ || 13 ||
[Analyze grammar]

tasya śunakastasyaiva śaunako viprasattamaḥ |
evaṃ sādhormaharṣeśca vacanād vipratā tathā || 14 ||
[Analyze grammar]

brahmaṇyatā bhavatyeva dīkṣayā'pi bhavettathā |
dīkṣayā trivarṇajātā bhavanti brāhmaṇottamāḥ || 15 ||
[Analyze grammar]

sādhavo vaiṣṇavāḥ sarve viprā acyutagotrajāḥ |
evaṃ guṇairvacasā ca dīkṣayā vipratā bhavet || 16 ||
[Analyze grammar]

brāhmaṇasya gṛhe tiṣṭhannābālyād yadi saṃskṛtaḥ |
brāhmaṇo jāyate so'pi gṛhītoṃ'ke dvijena saḥ || 17 ||
[Analyze grammar]

stanyapo bālako yena vardhito'nnajalādibhiḥ |
tajjātiṃ samavāpnoti brāhmaṇe brāhmaṇo bhavet || 18 ||
[Analyze grammar]

tapasā ca camatkārairāśīrvādaiśca vai dvijāḥ |
jāyante brāhmaṇāścāpi dharmakarmādiśobhanāḥ || 19 ||
[Analyze grammar]

śṛṇu lakṣmi tathā'nyacca samartho vyākaroti hi |
śaṃkareṇa kṛto nandī mānavo'pi gaṇo nijaḥ || 20 ||
[Analyze grammar]

ramā'bdhijā tu hariṇā kṛtā nārāyaṇī nijā |
viśvāmitreṇa narapaḥ triśaṃkurdevatākṛtaḥ || 21 ||
[Analyze grammar]

kṛtā harādyāḥ kṛṣṇena goloke gopikāḥ striyaḥ |
māsi māsi ca sudyumno'bhavannaro'balā tathā || 22 ||
[Analyze grammar]

ardhanārīśvaraḥ śaṃbhurviṣṇuśca mohinī tathā |
narabījaṃ sarvasṛṣṭau sutā suto'pi jāyate || 23 ||
[Analyze grammar]

devaputrā mānavāśca kāśyapyaḥ sarvaśaḥ prajāḥ |
evaṃ bīje'pi vaivarttyaṃ jāyate jātirodhakam || 24 ||
[Analyze grammar]

svedajāścāpi jāyante sarve vijātayaḥ khalu |
jaḍebhyaśca jaḍāścāpi vijātayo bhavantyapi || 25 ||
[Analyze grammar]

tasmājjātirna niyatā sāpekṣā guṇakarmabhiḥ |
sādhutvaṃ sarvataḥ śreṣṭhaṃ prāptavyaṃ śubhakarmabhiḥ || 26 ||
[Analyze grammar]

śṛṇu lakṣmi nahuṣo'bhūt sarpastenaiva varṣmaṇā |
agastyasya praśāpena vahamānasya taṃ nṛpam || 27 ||
[Analyze grammar]

kalpāṣapādaḥ sahasā vaśiṣṭhaśāpato'bhavat |
rākṣaso dvādaśavarṣāṇyacarat sa vanāntare || 28 ||
[Analyze grammar]

ahalyā cā'bhavat patyuḥ śāpācchilā punaśca sā |
vṛndā'bhavattūlasī sā vṛkṣarūpā kṣaṇāntare || 29 ||
[Analyze grammar]

hariḥ śālagrāmarūpaḥ kālī gaurī tathā'bhavat |
śanaiścaraḥ pannatitvaṃ prāptaścendro biḍālatām || 30 ||
[Analyze grammar]

harirmatsyādirūpaśca vahniḥ suvarṇarūpadhṛk |
bhaṃgāsvanastathā rājā vane snātvā sarovare || 31 ||
[Analyze grammar]

śataputrajanako'pi strītvamāpto yathārthataḥ |
punaḥ sā ṛṣibhāryā'bhūcchataputraprasūrvane || 32 ||
[Analyze grammar]

śrīnārāyaṇīśrīruvāca |
kathaṃ bhaṃgāsvano rājā naro nārī tathā'bhavat |
śrotumicchāmi kāntā'tra kathāṃ tāṃ vada me hare || 33 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
purā bhaṃgāsvano nāma rājarṣirdharmavān śuciḥ |
anapatyaḥ sa putreṣṭiṃ samācarat kratuṃ śubham || 34 ||
[Analyze grammar]

indrapradhānabhāvasyā'sattvādindro ruṣā jvalan |
vighnaṃ kartumiyeṣā'pi randhraṃ nā'vāpa vai tataḥ || 35 ||
[Analyze grammar]

yajñānte tu kvacidrājā mṛgayārthaṃ vanaṃ yayau |
indraśchidraṃ paraṃ labdhvā''gatyā''viveśa bhūbhṛti || 36 ||
[Analyze grammar]

aśvatthaṃ taṃ nṛpaṃ dūre'raṇye nināya bhrāntigam |
rājā ca tṛṣitastatrā'paśyacchreṣṭhaṃ sarovaram || 37 ||
[Analyze grammar]

so'śvaṃ saṃpāyayāmāsa jalaṃ babandha pādape |
svayaṃ pītvā jalaṃ paścāt snānaṃ cakre sarovare || 38 ||
[Analyze grammar]

avagāhanamātreṇa drutaṃ strītvamavāptavān |
dṛṣṭvā''tmānaṃ strīkṛtaṃ ca vrīḍito'bhavadeva ca || 39 ||
[Analyze grammar]

vyacintayanmukhaṃ kīdṛg darśayiṣye pure mama |
śataputrā mama santi tānpravakṣyāmi kintvidam || 40 ||
[Analyze grammar]

evaṃ sa duḥkhito rājā cāśvamāruhya kṛcchrataḥ |
lajjāṃ vihāya nagarīṃ yayāvaśvena vai ca tam || 41 ||
[Analyze grammar]

putrā dārāśca bhṛtyāśca paurā jānapadāstadā |
dṛṣṭvā kiṃ tvidamevetyāścaryaṃ ca vismayaṃ gatāḥ || 42 ||
[Analyze grammar]

sa uvāca mṛgayārthaṃ vanāntarasarovare |
gataḥ snātastāvatā'haṃ strītvamāpanna eva ha || 43 ||
[Analyze grammar]

putrebhyo mama rājyaṃ sampradadāmi vanaṃ tataḥ |
prayāmītyabhidhāyaiva dattvā rājyaṃ yayau vanam || 44 ||
[Analyze grammar]

strīrūpā sā ṛṣeḥ patnī hyabhavat svarvahasya tu |
svarvaharṣeḥ śata putrā rājñyāṃ tasyāṃ tato'bhavat || 45 ||
[Analyze grammar]

sā tānādāya rājyaṃ svaṃ yayau pūrvasutān prati |
prāha yūyaṃ puruṣatve sutāḥ strītve sutāstvime || 46 ||
[Analyze grammar]

ekatra bhujyatāṃ rājyaṃ bhrātṛbhāvena putrakāḥ |
pitṛmātṛvaco matvā rājyaṃ bubhujire saha || 47 ||
[Analyze grammar]

athendrastatra cāgatya bhedayāmāsa pūrvajān |
pitṛputrā rājyayogyāḥ strīputrā na kadācana || 48 ||
[Analyze grammar]

strīputrāḥ santi viprā vai na te'rhanti nṛpāspadam |
tata uttarajānāha bhavantaścottamāḥ khalu || 49 ||
[Analyze grammar]

pūrvajāḥ kṣatriyāḥ santi bhavaddāsā hi te matāḥ |
mā rājyaṃ te prakurvantu rājyayogyā hi bhūsurāḥ || 50 ||
[Analyze grammar]

ityanyonyaṃ kārayitvā vairaṃ yuddhena nāśitāḥ |
śrutvā tu tāpasī mātā ruroda śokasaṃplutā || 51 ||
[Analyze grammar]

indrastvāgatya tāmāha kena duḥkhena rodiṣi |
viprarūpaṃ tu taṃ prāha mama putraśatadvayam || 52 ||
[Analyze grammar]

yuddhena naṣṭaṃ viprendra śocāmi tāṃśca rodimi |
indraḥ prāha purā rājñā tvayā yajñaḥ suteṣṭikaḥ || 53 ||
[Analyze grammar]

vihito māmanādṛtya mama duḥkhaṃ tvayā kṛtam |
vairaṃ niryāpitaṃ rājñi mayā mā rodanaṃ kuru || 54 ||
[Analyze grammar]

śrutvā rājñī nipapāta pādayoḥ kṣama cāha vai |
indro varaṃ dadau tasyai jīvantu ke sutāstava || 55 ||
[Analyze grammar]

sā prāha strīsamutpannā jīvantu mama putrakāḥ |
indraḥ prāha kathaṃ pūrve na jīvantu vadā'tra me || 56 ||
[Analyze grammar]

masā''ha striyāḥ paraḥ sneho'patyeṣu na narasya vai |
tasmāduttarajātā me sarve jīvantu putrakāḥ || 57 ||
[Analyze grammar]

indraḥ prāha śate dve vai sarve jīvantu te sutāḥ |
kṛpayā jīvayāmyetān rājyaṃ kurvantu te mithaḥ || 58 ||
[Analyze grammar]

ityuktā jīvitāḥ sarve satyavaktryā suputrakāḥ |
athendro varadānārthaṃ punaḥ prāha striyaṃ prati || 59 ||
[Analyze grammar]

varaṃ vṛṇu naratvaṃ nārītvaṃ vā yat prakāṃkṣase |
strī prāha me sadā strītvaṃ cāstu naiva naratvakam || 60 ||
[Analyze grammar]

indraḥ prāha kathaṃ strītve viśeṣābhiniveśanam |
sā''ha striyā narayoge prītirabhyadhikā sadā || 61 ||
[Analyze grammar]

kāmasukhaṃ ca daśadhā tuṣyāmi strīsvarūpiṇī |
tathā'stvindro varaṃ datvā yayau divaṃ ca sā satī || 62 ||
[Analyze grammar]

strīrūpā svarvahaṃ kāntaṃ bhaṅgāsvanā'pyasevata |
papraccha strīsvabhāvāṃśca kāntaṃ kānto jagāda tām || 63 ||
[Analyze grammar]

striyo mūlaṃ hi doṣāṇāṃ laghucittā vināśikāḥ |
pañcacūḍā'psarovarā nāradāyā''ha pṛcchate || 64 ||
[Analyze grammar]

nārada strīsvabhāvo'sti caṃcalaḥ puruṣāśrayaḥ |
abalā cehate kāntaṃ rāmakaṃ ramaṇotsukam || 65 ||
[Analyze grammar]

kulīnā rūpavatyaśca nāthavatyaśca yoṣitaḥ |
maryādāsu na vartante doṣo'yaṃ pramadājane || 66 ||
[Analyze grammar]

strītvaṃ sadā'bhivāñcchanti puruṣā'dhīnatākaram |
gṛharājyaṃ stryadhīnaṃ vai pumān stryadhīna eva ca || 67 ||
[Analyze grammar]

aprayatnāḥ sadā bhogyajātāni bhuñjate striyaḥ |
pūjyante mānamarhanti mohagarvaṃ vidanti ca || 68 ||
[Analyze grammar]

āyodyamādiniścintāḥ sadā cecchanti bhogyatām |
strītvamicchanti saubhāgyaṃ dārḍhyametat striyāḥ sadā || 69 ||
[Analyze grammar]

anukūlānṛddhimataḥ surūpān svavaśe sthitān |
parānantaramāsādya bhuṃjate svān vihāya ca || 70 ||
[Analyze grammar]

ayaṃ doṣo hi nārīṇāṃ mahānāste hyagocaraḥ |
striyaṃ hi yaḥ prārthayate dadātīṣṭaṃ punaḥ puna || 71 ||
[Analyze grammar]

iṣañca kurute sevāṃ nirlajjāstaṃ hi bhuñjate |
naiva milati yāvadvai vimārgavāhako naraḥ || 72 ||
[Analyze grammar]

bhayaṃ naiva kuṭumbasya maryādā netarasya ca |
rājadaṇḍabhayaṃ cenna vyavāyaṃ yānti tāstadā || 73 ||
[Analyze grammar]

nā'gamyo'sti naraḥ ko'pi nā''sāṃ vayasi goravam |
na rūpādau dārḍhyabhāvaḥ pumānityeva bhuñjate || 74 ||
[Analyze grammar]

yā rakṣyante sarvadānaiḥ sarvamānasapūraṇaiḥ |
tathāpi samprasajjante kubjā'ndhajaḍavāmanaiḥ || 75 ||
[Analyze grammar]

kāmadoṣo mahānāsāṃ pravartante mithaḥ striyaḥ |
calasvabhāvā duṣpūryā durniyamyāḥ svabhartṛbhiḥ || 76 ||
[Analyze grammar]

kāmānāmapi dātāraṃ manasāṃ priyakāriṇam |
pālakaṃ na gaṇayanti kāntaṃ nāryo hyanargalāḥ || 77 ||
[Analyze grammar]

ratyanugraha evā''sāṃ mukhyaḥ pumartha iṣṭakṛt |
dharmārthamokṣāstamanu matāḥ strīṇāṃ tu yauvane || 78 ||
[Analyze grammar]

sāhasaṃ kapaṭaṃ mauḍhyaṃ lobho guptirhaṭho'nṛtam |
aśaucaṃ krūratā cāpi doṣā bhavanti yoṣiti || 79 ||
[Analyze grammar]

āśrayaḥ svīyatā sevā titikṣā prāṇadāyitā |
mārdavaṃ snigdhatā vaśyaṃ guṇā hyete tu yoṣiti || 80 ||
[Analyze grammar]

duḥkhe duḥkhaṃ sukhe saukhyaṃ hṛdayaikyaṃ dhanaikatā |
ātmaniveditā dāsyaṃ nārīṣu prāyaśo guṇāḥ || 81 ||
[Analyze grammar]

dharmavṛttirvratavṛttiścāstikyaṃ pūjanaṃ hareḥ |
ātithyaṃ svajanakīrtirguṇāḥ śreṣṭhā hi yoṣiti || 82 ||
[Analyze grammar]

dānaṃ śraiṣṭhyaṃ kuṭumbasya kāntanindāśrutirna ca |
kṣamā pālanaśaktiśca guṇāḥ santi hi yoṣiti || 83 ||
[Analyze grammar]

gṛhakāryakāriṇītvaṃ copārjanamatistathā |
vyayabhīrutvamevā'pi guṇāḥ santi hi yoṣiti || 84 ||
[Analyze grammar]

rāsanaṃ ca sukhaṃ svādaścāṃgamardanamityapi |
samudvignamanaḥśāntirguṇāḥ santi hi yoṣiti || 85 ||
[Analyze grammar]

vaṃśavistārakāritvaṃ bālarakṣā gṛhā'vanam |
paropakāraśīlatvaṃ guṇāḥ santi hi yoṣiti || 86 ||
[Analyze grammar]

hasantaṃ prahasantyetā rudantaṃ prarudanti ca |
udvignaṃ priyavākyaiśca santoṣayanti māyayā || 87 ||
[Analyze grammar]

vānarīṇāṃ tu cāñcalyaṃ mārjārīṇāṃ tu guptatā |
kalahaścakravākīnāṃ mūṣikāṇāṃ caritratā || 88 ||
[Analyze grammar]

pipīlikānāṃ cayanaṃ mārgaṇaṃ gṛdhrapakṣiṇām |
sūryodayasya prākaṭyaṃ hyānandasya tu mūrchanā || 89 ||
[Analyze grammar]

śoko mṛtaikaputrasya maurkhyamuṣṭrasya vai tathā |
mārdavaṃ coraṇasyāpi taikṣṇyaṃ kṣurasya vai tathā || 90 ||
[Analyze grammar]

ete dharmāḥ pramadāsu vartante vai viśeṣataḥ |
pūrve sarge tadā nāryaḥ sādhvyaḥ satya ihā'bhavan || 91 ||
[Analyze grammar]

svayaṃ prajā devasamā āsan yānti divaṃ hi tāḥ |
tato mānavamohārthamasādhvīrviśvamohinīḥ || 92 ||
[Analyze grammar]

brahmā'sṛjat kriyāhīnāḥ kāmakrodhaparāyaṇāḥ |
śayyāsanamalaṃkāramannapānamanāryatām || 93 ||
[Analyze grammar]

durvāgbhāvaṃ cograratiṃ dadau strībhyaḥ prajāpatiḥ |
tairdharmaiḥ rakṣituṃ śakyā naiva nāryaḥ kathaṃcana || 94 ||
[Analyze grammar]

tathāpi lakṣmi jāyante tapovratopavāsanaiḥ |
satāṃ sevādibhirnāryaḥ pavitrā lokapāvanāḥ || 96 ||
[Analyze grammar]

kṛṣṇapātivratyaparāḥ sādhvyo bhavanti yogataḥ |
doṣān dagdhvā hṛṣīkāvanmuktā jāyanta eva tāḥ || 96 ||
[Analyze grammar]

yatra kvāpi kule jātā viprāśritā dvijāstu tāḥ |
sādhvīdīkṣānvitāstāstu sādhvyaḥ satyo dvijāśca tāḥ || 97 ||
[Analyze grammar]

yogadīkṣānvitā viprā yoginyastā hi devatāḥ |
sāṃkhyayogānvitāstāstu muktānyo brahmayoṣitaḥ || 98 ||
[Analyze grammar]

hareḥ patnītvamāpannā brāhmaṇyastā haripriyāḥ |
tyāginyastyāgamāpannā brahmapriyāḥ sadā matāḥ || 99 ||
[Analyze grammar]

gopālakanyā brahmāṇaṃ prāpya gāyatrikā'bhavat |
pūjyā vandyā brāhmaṇī sā brahmāṇī lokamātṛkā || 100 ||
[Analyze grammar]

śvapacasya sutā prāpya vasiṣṭhaṃ brāhmaṇī śubhā |
ārṣī cā'rundhatīnāmnī pūjyā pativratā'bhavat || 101 ||
[Analyze grammar]

kanyāstu bahuvarṇānāṃ kṛṣṇaṃ prāpya ca gopikāḥ |
kārṣṇyo jātāḥ kṛṣṇarūpā striyaḥ śuddhyanti yogataḥ || 102 ||
[Analyze grammar]

rākṣasyo devamāsādya devyo bhavanti sarvathā |
paulomī vai mahendraṃ tu samāsādya hi devatā || 103 ||
[Analyze grammar]

devyapi devayānī ca kṣatramāsādya mānavam |
yayātergṛhiṇī bhūtvā mānavī sā vyajāyata || 104 ||
[Analyze grammar]

dakṣaputryaśca kāścittu cāndryo devyo'bhavan divi |
dharmapatnyo devatāśca brāhmaṇyaḥ ṛṣiyoṣitaḥ || 105 ||
[Analyze grammar]

manupatnyastu mānavyaḥ kāśyapyo bahujātayaḥ |
jātāstasmānna vai strīṇāṃ jātitvaṃ niyataṃ kvacit || 106 ||
[Analyze grammar]

kimatra bahunoktena mama patnyo'rvudā'rbudāḥ |
sarvabhūsvaḥsatyamadvarjanapātāladehijāḥ || 107 ||
[Analyze grammar]

sarvajātisamutpannā madyogād viprajātayaḥ |
yajñopavītadhāriṇyo brahmapriyā ramā iva || 108 ||
[Analyze grammar]

bhavatya santi cātraivā'kṣarakṣetre mayā saha |
brāhmaṇyaḥ sarvapūjyā vai divyā madrūpadhārikāḥ || 109 ||
[Analyze grammar]

sarvā vai pārameśvaryaḥ pauruṣottamya īśikāḥ |
pāvanyaḥ sarvasṛṣṭīnāṃ śrībhūgaṃgā iva priyāḥ || 110 ||
[Analyze grammar]

tasmāllakṣmi mama yogānnārāyaṇī yathā bhavet |
devayogācca devī vai sādhavī sādhuyogataḥ || 111 ||
[Analyze grammar]

viprayogācca viprāṇī brāhmaṇī brahmayoginī |
muktayogācca muktānī siddhiḥ siddhaprayogiṇī || 112 ||
[Analyze grammar]

gaṇayogācca gaṇikā yogiyogācca yoginī |
īśayogādīśvarāṇi manoryogāttu mānavī || 113 ||
[Analyze grammar]

nāryaścaivaṃ prajāyante satyayogāt satī sadā |
tatra sarvatra śreṣṭho'haṃ śrīpatiḥ puruṣottamaḥ || 114 ||
[Analyze grammar]

mama yogena ca pauruṣottamītvaṃ parātparam |
prāptavyaṃ māṃ bhajitvaiva sādhvītvaṃ sādhusevayā || 115 ||
[Analyze grammar]

mokṣa eva bhaved yasmāt tadgṛhaṃ śāśvataṃ sadā |
aśāśvataṃ vihāyaiva śāśvataṃ samupāśrayet || 116 ||
[Analyze grammar]

paṭhanācchravaṇādasya brāhmītvaṃ ceha jāyate |
bhuktirmuktirbhaveccāpi nārāyaṇītvamīyate || 117 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 92

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: