Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 88 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
bhagavan sādhurūpastvaṃ śrīpate puruṣottama |
itijñātvā praharṣāmi viśeṣato bhavanmukhāt || 1 ||
[Analyze grammar]

sādhavastārakā loke sādhvyo'pi bhavatārikāḥ |
viraktāstyāgamārgasthā jīvoddhārapradāḥ sadā || 2 ||
[Analyze grammar]

pūjyante te kṛpāleśādasmābhirnityameva ha |
brahmapriyāḥ satāmāśīrvādaiḥ pramuditāḥ sadā || 3 ||
[Analyze grammar]

vartāmahe bhavadyogairvividhaiścātilaukikaiḥ |
naḥ puṇyānāṃ na pāro'sti yāsāṃ kānto harirbhavān || 4 ||
[Analyze grammar]

athā'tra jñātumicchāmi sahadharmeti yadvratam |
pāṇigrahaṇataścordhva dampatyoḥ sarvadā matam || 5 ||
[Analyze grammar]

so'yaṃ dharmaḥ kīdṛśo'sti kṣaṇikaḥ śāśvato'pi vā |
vaidikaḥ kalpito vāpi caindriyakaṃ athā''suraḥ || 6 ||
[Analyze grammar]

atraiva vā paratrāpi dampatyorvartate katham |
karmabhedāttu dampatyormaraṇaṃ yugapannahi || 7 ||
[Analyze grammar]

gatiścaikatra nāstyeva sahadharmaḥ kuto bhavet |
aicchiko vā sahadharmo niyato vā prasahya vā || 8 ||
[Analyze grammar]

kīdṛśaḥ kiṃphalaśceti nikhilena bravīhi me |
yena śrutena sarvāsāṃ dharmalābho bhavediha || 9 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu lakṣmi pravakṣyāmi sahadharmaṃ sanātanam |
vivāhā'gnikṛtasākṣye varo gṛhṇāti yatkaram || 10 ||
[Analyze grammar]

yā dadāti karaṃ naijaṃ varahaste'tiharṣitā |
tayordharmaḥ sahadharmo yāvajjīvanameva ha || 11 ||
[Analyze grammar]

svecchayā vā dvayoryoge pitrorvā vāñcchayā tathā |
sambandhināṃ vāñcchayā vā prasahya vā kvacit tathā || 12 ||
[Analyze grammar]

prasahyapūrvasammelād dvayorvā sahadharmakaḥ |
dānadharmaḥ sutāyā vā kumārasya tathā ca vā || 13 ||
[Analyze grammar]

evaṃ pravartate lakṣmi dampatyoḥ sahadharmakaḥ |
dvayoraikyaṃ manobhyāṃ ca tanubhyāṃ karmabhistathā || 14 ||
[Analyze grammar]

guṇairaikyaṃ dhanairaikyaṃ gṛheṇaikyaṃ dvayorapi |
upakaraṇairaikyaṃ ca bhogyairaikyaṃ samastakaiḥ || 15 ||
[Analyze grammar]

āhāraiśca vihāraiśca narmamantrānumantraṇaiḥ |
aikyaṃ vratairdānatīrthairaikyaṃ hṛdbhyāṃ tathendriyaiḥ || 16 ||
[Analyze grammar]

aikyaṃ jāgaraṇasvāpairaikyaṃ sāhāyyasevayā |
aikyaṃ prāṇairmamā'haṃbhyāmaikyaṃ snehānubandhanaiḥ || 17 ||
[Analyze grammar]

aikyaṃ cāntarabhāvaiśca bāhyairdvandvaiḥ phalādibhiḥ |
aikyaṃ puṇyādibhiścaiva tathā''yavyayarakṣaṇaiḥ || 18 ||
[Analyze grammar]

yānavāhanaśṛṅgārairbhūṣāsvarṇāmbarādibhiḥ |
smṛddhisampatkṣetravāṭīrājyā''paṇādibhistathā || 19 ||
[Analyze grammar]

aikyaṃ bālasutā'patyairaikyaṃ duḥkhasukhādibhiḥ |
yathāyathaṃ viśeṣaiśca śāntaghorapramūḍhakaiḥ || 20 ||
[Analyze grammar]

ānandaiśca pramodaiśca mahotsavaiḥ savādibhiḥ |
puṇyaiḥ kāryaiḥ samastaiśca dampatyoraikyameva yat || 21 ||
[Analyze grammar]

sahadharmaḥ kathito'yaṃ pātivratyapuraḥsaraḥ |
patnīvratānvitaścāpi sampūrṇaśced dhṛto bhavet || 22 ||
[Analyze grammar]

dampatyoḥ sahakālena sahayātrā divaṃ prati |
bhavedeva yatheṣṭaṃ vai dharmasāmarthyayogataḥ || 23 ||
[Analyze grammar]

sahadharme kṣatirlakṣmi yāvatī tāvadeva tu |
dvayorvibhinnakālīnaṃ maraṇaṃ ca gatistathā || 24 ||
[Analyze grammar]

vibhinnā ca bhavatyeva yonyantare yathā divi |
lokāntare tathā syācca gatirbhinnā vidharmiṇoḥ || 25 ||
[Analyze grammar]

sahadharmaḥ kṣatyabhāve śāśvatiko bhavet sadā |
ubhau yāta itaḥ svargaṃ tataḥ satyaṃ tataḥ param || 26 ||
[Analyze grammar]

vaikuṇṭhaṃ cāpi golokaṃ dhāmā'kṣaraṃ paraṃ mama |
ubhau sahaiva mokṣaṃ ca vindate sahadharmiṇoḥ || 27 ||
[Analyze grammar]

yadi kṣatiyuto dharmaḥ sahadharmo dhṛto'tra vai |
tadā viyogo dampatyorbhavedeva na saṃśayaḥ || 28 ||
[Analyze grammar]

ataḥ saḥ kṣaṇiko dharmo na tu śāśvatarūpavān |
vaidikaḥ sahadharmo'yaṃ deśakālānusārataḥ || 29 ||
[Analyze grammar]

na cāsti kalpito lakṣmi sāpekṣā kalpanā yataḥ |
apekṣā deśakālādervaiṣamye jāyate yadi || 30 ||
[Analyze grammar]

sahadharmastadā gauṇaḥ kvacid vipatsu vartate |
naitāvatā tatra hāniḥ prāyaścittena śudhyati || 31 ||
[Analyze grammar]

aindriyikaḥ kevalo na pāramārthika ityapi |
ātmārthaḥ sahadharmo'sti loke tu dehamāśritaḥ || 32 ||
[Analyze grammar]

paraloke cātmaniṣṭho mokṣe mukte vyavasthitaḥ |
icchāyā ceddhi dāmpatyaṃ caicchikaṃ tatprakathyate || 33 ||
[Analyze grammar]

prasahya yattu dāmpatyaṃ cā''suraṃ tatprakathyate |
dāmpatyaṃ yena kenā'pi vartmanā''ptaṃ taduttaram || 34 ||
[Analyze grammar]

sahadharmaḥ pūrṇarūpaḥ pālitaḥ sa tu śāśvataḥ |
apālitaḥ kṣatimān syād viyogasyaiva kāraṇam || 35 ||
[Analyze grammar]

yathā yāvatpālitaḥ syāt tāvatphalaprado hi saḥ |
kaniṣṭhaḥ pālitaścet sa kaniṣṭhaphalado bhavet || 36 ||
[Analyze grammar]

madhyo madhyamaphaladaścottamaḥ śreṣṭhasatphalaḥ |
sṛṣṭyārambhe yugalāni brahmaṇā nirmitāni vai || 37 ||
[Analyze grammar]

yugalāni samutpādya sahadharmeṇa tatparam |
saha yanti paraṃ lokaṃ mṛtvā mokṣaṃ divaṃ ca vā || 38 ||
[Analyze grammar]

pātivratyabalenaiva patnīvratabalena ca |
atha kālasya daurbalye daurbalyaṃ sahadharmaṇi || 39 ||
[Analyze grammar]

daurbalyaṃ sahayoge ca daurbalyaṃ pāralaukikam |
evaṃ hrāse samutpanne bhinnamārgā narāḥ striyaḥ || 40 ||
[Analyze grammar]

bhinnayonigatā naijakṛtāni bhuñjate'yujaḥ |
ityevaṃ kathitaṃ lakṣmi sahadharmarahasyakam || 41 ||
[Analyze grammar]

daiviprajāḥ pālayanti nā'parāḥ svārthamātragāḥ |
bhinnā mārgā hi tāsāṃ tā bhramanti bhavasāgare || 42 ||
[Analyze grammar]

aparasparasambaddhā aparasparabhāginaḥ |
aparasparadharmajñāḥ śmaśānaśīlino muhuḥ || 43 ||
[Analyze grammar]

lakṣmīrādhāramātulyā viyujyante na karhicit |
satīpadmāprathātulyā viyujyante na karhicit || 44 ||
[Analyze grammar]

māṇikyāśrīratitulyā viyujyante na karhicit |
paulomītūlasītulyā viyujyante kvacit kvacit || 45 ||
[Analyze grammar]

bhṛtyātulyā viyujyante yujyante tu kvacit kvacit |
pārakīsadṛśī naiva yujyate vigatā punaḥ || 46 ||
[Analyze grammar]

evaṃ cakraṃ vartate'tra loke lakṣmi durantakam |
dharmacakraṃ rakṣakaṃ vai yogasya balavad yathā || 47 ||
[Analyze grammar]

tadeva nirbalaṃ sattu yogaṃ rakṣati naiva ca |
viyogastena sarveṣāṃ dampatīnarayoṣitām || 48 ||
[Analyze grammar]

adharmaḥ kāraṇaṃ lakṣmi viyoge ṛṇakāritā |
kecid vivāhya tūrṇaṃ vai viyujyante viyanti ca || 49 ||
[Analyze grammar]

kecit kālena kecicca madhyakāle'ntime'pare |
viyujyante ṛṇavāhā yathā yeṣāmṛṇaṃ sthitam || 50 ||
[Analyze grammar]

sva eva kāraṇaṃ tatra yoge viyojane rame |
tasmāccared vṛṣaṃ vīkṣya sahadharmamakhaṇḍitam || 51 ||
[Analyze grammar]

sahadharmaṃ parityajya tyaktvā śāstraṃ gurorvacaḥ |
vyavahāravṛṣaṃ tyaktvā yānti ye vipathena tu || 52 ||
[Analyze grammar]

prayānti nirayaṃ ghoraṃ duḥkhadāridryasaṃbhṛtam |
daivaṃ paitryaṃ na kurvanti gṛhasthāḥ svodaraṃbharāḥ || 53 ||
[Analyze grammar]

nā'tithipūjakā ye te yānti nirayamulbaṇam |
dānahīnāḥ śaucahīnā maṃgalācāravarjitāḥ || 54 ||
[Analyze grammar]

kaligrahā rajobhraṣṭāḥ śvavṛttijīvinaśca ye |
rodanakleśakalahavyāptā yānti hyadhogatim || 55 ||
[Analyze grammar]

bhagavannāmaśūnyāśca parocchiṣṭaprabhojinaḥ |
durātmāno mantrahīnā yānti nirayamulbaṇam || 56 ||
[Analyze grammar]

kriyāhīnāḥ śrāddhahīnā bhaktihīnā nirīśvarāḥ |
mahotsavādihīnāśca yānti nirayamulbaṇam || 57 ||
[Analyze grammar]

patitāśca jaḍonmattāḥ kuṣṭhinaḥ śvitriṇastathā |
klībā yakṣmahatāścāpi pāpā yānti hyadhogatim || 58 ||
[Analyze grammar]

cikitsakādevalakā vṛthā niyamadarśakāḥ |
rogiṇo nindakā bhaktihīnā yānti hyadhogatim || 59 ||
[Analyze grammar]

gāyakā nartakāścāpi kūrdakā vādakāstathā |
kathakā yodhakā bhaktihīnā yānti hyadhogatim || 60 ||
[Analyze grammar]

bhraṣṭadharmā bhraṣṭavratā bhraṣṭakulakuṭumbakāḥ |
parasaṃkīrṇakā bhaktihīnā yāntyadhamāṃ gatim || 61 ||
[Analyze grammar]

homahīnāḥ śrāddhaśūnyā vyabhicāraniṣeviṇaḥ |
nāstikā'dhyāpakā bhaktihīnā yānti hyadhogatim || 62 ||
[Analyze grammar]

brahmavikrayiṇaścāpi strīvikrayiṇastathā |
pativikretryaśca bhaktihīnā yānti hyadhogatim || 63 ||
[Analyze grammar]

sarvasaṃgā'bhimantāraḥ śavaśaucayutāstathā |
stenāḥ putrījīvinaśca pāpā yānti hyadhogatim || 64 ||
[Analyze grammar]

vadhūjīvā mātṛgotrajīvāścā'jñātajīvanāḥ |
ṛṇino hārakā bhaktihīnā yānti hyadhogatim || 65 ||
[Analyze grammar]

prāṇivikrayakārāśca strīpaṇyādiprajīvanāḥ |
veśyānāthā ajapāśca pāpā yānti hyadhogatim || 66 ||
[Analyze grammar]

vratahīnā nijapatnīkleśadāḥ pāśavā janāḥ |
ayuktakāryakartāraḥ pāpā yānti hyadhogatim || 67 ||
[Analyze grammar]

parasparaṃ vimantāraḥ parasparaṃ pratārakāḥ |
anarjavaḥ śaṭhā bhaktihīnā yānti hyadhogatim || 68 ||
[Analyze grammar]

asāvitrā mṛṣāvāṇijyādiniṣṭhā mṛṣāvṛṣāḥ |
mṛṣāvāco'satyakāryāḥ pāpā yānti hyadhogatim || 69 ||
[Analyze grammar]

daridrāḥ parabhāgyāśca hiṃsrāḥ kalkayutāḥ khalāḥ |
kalaṃkinaḥ kalaṃkadāḥ pāpā yānti hyadhogatim || 70 ||
[Analyze grammar]

kitavāścā'vṛttikāśca sarvabhakṣyā vihāriṇaḥ |
dāruṇakarmagā bhaktihīnā yānti hyadhogatim || 71 ||
[Analyze grammar]

mithyāśapathinaścāpi māṃsāśanāḥ surāpibāḥ |
avedavratacāritrāḥ pāpā yānti hyadhogatim || 72 ||
[Analyze grammar]

gurvabhayādikāryārthaṃ varjayitvā punaḥ punaḥ |
anṛtavākkriyācittāste vai nirayagāminaḥ || 73 ||
[Analyze grammar]

parasvanāśakāḥ parastryapahārakarā janāḥ |
paiśunyavādinaḥ pāpāste vai nirayagāminaḥ || 74 ||
[Analyze grammar]

prapāśālāsabhā'gārachāyāsatrādibhedinaḥ |
anāthapramadābālavṛddhabhītapravañcakāḥ || 75 ||
[Analyze grammar]

sādhusādhvītāpasīvañcakā nirayagāminaḥ |
jīvikāgṛhamitrastrīviśvāsadharmaghātinaḥ || 76 ||
[Analyze grammar]

maryādānyāyasatkarmadānayajñavibhedinaḥ |
kṛtaghnā dūṣakāścāpi janā nirayagāminaḥ || 77 ||
[Analyze grammar]

pākhaṇḍāniṣparīkṣāśca viṣavikrayiṇo janāḥ |
abhicārā'gnigaradāḥ pāpā nirayagāminaḥ || 78 ||
[Analyze grammar]

āśāghnāśca pratijñāghnā bhaktighnāḥ śramaghātinaḥ |
bhedakāśca śubhaghnāśca janā nirayagāminaḥ || 79 ||
[Analyze grammar]

śastraśalyādiyoktāro gokanyāstrīpraghātinaḥ |
bālajantvādighātāśca janā nirayagāminaḥ || 80 ||
[Analyze grammar]

mārgāṇāṃ rodhakā ye ca kīlaśilāprakaṇṭakaiḥ |
bhṛtyabhaktastrītyajaśca janā nirayagāminaḥ || 81 ||
[Analyze grammar]

vṛṣaṇocchedakā nāsābhedakā dantapātakāḥ |
paśūnāṃ duḥkhakartāro ghātakā nirayā''yinaḥ || 82 ||
[Analyze grammar]

agoptāro nṛpāścāpi dānahīnā dhaneśvarāḥ |
āśritatyājino mūḍhā narā nirayagā matāḥ || 83 ||
[Analyze grammar]

āśritādīnadattvā ye bhuñjategresarā janāḥ |
ayogyaśāsakāḥ pāpā janā nirayagā matāḥ || 84 ||
[Analyze grammar]

pūjāhīnā devahīnā bhaktihīnā asevinaḥ |
snehahīnā mṛṣācārāḥ pāpā yānti hyadhogatim || 85 ||
[Analyze grammar]

sahadharmā na vai teṣāṃ tāsāṃ vā vai vidharmiṇām |
adharmiṇāṃ tu pāpānāṃ pāśavaṃ jīvanaṃ hi tat || 86 ||
[Analyze grammar]

iha loke sukhaṃ nāsti dharmo nāsti vrataṃ na ca |
dānaṃ puṇyaṃ dayā nāsti paśutulyāḥ kathaṃ sukhāḥ || 87 ||
[Analyze grammar]

paraloke'pi te pretā duḥkhino vai bhavanti ca |
aprāptajalabhakṣyānnāḥ kuṭumbā'darśinastathā || 88 ||
[Analyze grammar]

ekalāḥ parajālasthā yānti nirayamandiram |
sahadharmaṃ na jānanti tṛṣṇāviṣayavedinaḥ || 89 ||
[Analyze grammar]

paraduḥkhaṃ na jānanti svasaukhyārthaṃ hi tāmasāḥ |
sarpatulyā viṣavāhā yānti nirayamandiram || 90 ||
[Analyze grammar]

strīrakṣāṃ naiva jānanti gorakṣāṃ na vidanti ca |
dāsadāsīsukhaṃ naivecchanti yānti hyadhogatim || 91 ||
[Analyze grammar]

dhanahārā vratahārā dharmahārāḥ pradūṣakāḥ |
satyamasatyaṃ kurvanto yānti pāpā hyaghogatim || 92 ||
[Analyze grammar]

sahadharme na tu tṛptā vidharme ca vahanti ye |
parārthaṃ naiva paśyanti bhaktihīnā hyadhogamāḥ || 93 ||
[Analyze grammar]

jāravad gaṇikāvad ye vartante gṛhavāsinaḥ |
paravatsvārthivad ye ca te sarve vai hyadhogamāḥ || 94 ||
[Analyze grammar]

hiṃsravaccauravaddhūrtavacca kitavavattathā |
kālavanmṛtyuvad ye ca vartante te hyadhogamāḥ || 95 ||
[Analyze grammar]

sahadharmottaraṃ yatra vaimanasyaṃ dvayorgṛhe |
pratyakṣaṃ nirayaṃ tatra paraloke'pi tattathā || 96 ||
[Analyze grammar]

asnehaścāpi vairaṃ ca tiraskāro'vamānanam |
parājayo'tinindā ca pratyakṣanirayāṇi vai || 97 ||
[Analyze grammar]

mahārogo nirdhanatvaṃ kārāgāraniṣevaṇam |
bhojyabhūṣādirāhityaṃ pratyakṣanirayāṇi vai || 98 ||
[Analyze grammar]

anapatyatvamevāpi bahuśatrutvamityapi |
atipariśramajīvitvaṃ sākṣānnirayāṇi vai || 99 ||
[Analyze grammar]

cintāpiśācinī yasya bhāryā piśācinīsamā |
dāridryākhyapiśācaśca rauravaṃ tasya mandiram || 100 ||
[Analyze grammar]

tasmād vicārya medhāvī sahadharmān samācaret |
kṣatīḥ sarvāḥ parityajya kuśalaḥ san sukhī bhavet || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne sahadharmasvarūpavarṇanaṃ cā'sahadharme nirayagāmitvamityādinirūpaṇanāmā'ṣṭāśītitamo'dhyāyaḥ || 88 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 88

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: