Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 81 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ sāghusaṃgatisatphalam |
ahaṃ bhadrāvatītīre vihārārthaṃ gato'bhavat || 1 ||
[Analyze grammar]

gṛdhrā māṃsāśanāstatra kṣetre tīre'bhavan śatam |
śaucārthaṃ kalaśaṃ dhṛtvā kṣetramadhye gato'bhavam || 2 ||
[Analyze grammar]

gṛdhrāṇāṃ madhyato mārgaṃ kṛtvā'hamagamaṃ puraḥ |
gṛdhrāste miṣṭaśabdena cocurvākyāni vīkṣya mām || 3 ||
[Analyze grammar]

tiṣṭhanto yatra tatraiva viśvastā nirbhayāḥ sukhāḥ |
aho'smākaṃ mahad bhāgyaṃ bhūtale samupasthitam || 4 ||
[Analyze grammar]

ayaṃ nārāyaṇaḥ sākṣādasmanmadhye samāgataḥ |
sādhurūpaḥ sādhuśīlo muktido muktidastathā || 5 ||
[Analyze grammar]

pragṛhṇantu caraṇayoścāsya rajāṃsi pakṣayoḥ |
mūrghni mukhe jalaṃ cāsya kalaśādapi pāvanam || 6 ||
[Analyze grammar]

brahmakamaṇḍalūvāri sahasrāṃśe na tatsamam |
mokṣo'smākaṃ bhavitaiva spṛśantvasya pade hyubhe || 7 ||
[Analyze grammar]

pakṣābhyāṃ vījayantvenaॆ śrīkāntaṃ puruṣottamam |
susvaraiḥ kīrtayantvenaॆ nārāyaṇa narāyaṇa || 8 ||
[Analyze grammar]

mastakaiḥ praṇamantvenaṃ pāpaprajvālakaṃ harim |
padbhyāṃ tamabhigacchantu pradakṣiṇaṃ punaḥ punaḥ || 9 ||
[Analyze grammar]

cakṣurbhyāṃ śrīhariṃ kṛṣṇaṃ vilokayantu satpatim |
santaṃ satāṃ patiṃ sādhvīnāthaṃ pakṣipatiṃ prabhum || 10 ||
[Analyze grammar]

ityevamuccarantaścā''yayuḥ samantataśca mām |
nemuḥ pādau pasparśuśca cakruśca darśanaṃ muhuḥ || 11 ||
[Analyze grammar]

prārthayāmāsuratyarthaṃ mokṣārthaṃ pakṣiyonitaḥ |
ūcuśca vayamāsan vai śūdrā vyādhā hi mānavāḥ || 12 ||
[Analyze grammar]

abrahmaṇyā nṛśaṃsāśca kadaryāḥ pāpajīvinaḥ |
apahārakāścaurāśca dveṣṭāro dehināṃ tathā || 13 ||
[Analyze grammar]

mithyācārā vyabhicārā parasvaharaṇe ratāḥ |
devapitṛmakhadveṣṭāraśca bhīdā hi dehinām || 14 ||
[Analyze grammar]

dhanadhānyādisampattiṃ dṛṣṭvā'nyasyerṣyavastathā |
tena pāpena jātāḥ smo gṛdhrajātīyapakṣiṇaḥ || 15 ||
[Analyze grammar]

pakṣiṣu śvapacāḥ sarve durgandhiśavabhakṣiṇaḥ |
nikṛṣṭā nijapāpaistānnaḥ kṛpāṃ kuru coddhara || 16 ||
[Analyze grammar]

vyādhatve'pi vane sādhūn dṛṣṭvā datvā phalāni ca |
āśīrvādān gṛhītvā cā'rjitavantaḥ supuṇyakam || 17 ||
[Analyze grammar]

tatpuṇyena smṛtirnā'smān vijahāti hare prabho |
ityarthitastadā'haṃ tānavocaṃ saṃgaterbalāt || 18 ||
[Analyze grammar]

satāṃ sevāphalaṃ tvetat prāgjanmasmaraṇaṃ tathā |
mamāpi darśanaṃ cātra tiryagjanmanivārakam || 19 ||
[Analyze grammar]

atha yūyaṃ ca rājāno bhaviṣyatha tataḥ param |
viprā bhūtvā tato devāstato brahmarṣayaḥ śubhāḥ || 20 ||
[Analyze grammar]

satyaloke ciraṃ sthitvā prayāsyathā'kṣaraṃ mama |
tatra tatra hi sādhūnāṃ samāgamo bhaviṣyati || 21 ||
[Analyze grammar]

ityuktāste mayā lakṣmi gṛdhrāḥ sarve mṛtiṃ gatāḥ |
jātāste kṣatriyāḥ sarve mṛtvā viprāstato'bhavan || 22 ||
[Analyze grammar]

tato devāśca ṛṣayastato dhāmā'kṣaraṃ yayuḥ |
ityevaṃ sādhusaṃgasya phalaṃ te'bhihitaṃ mayā || 23 ||
[Analyze grammar]

tiraścāmapi yanme'pi darśanaṃ sulabhaṃ hyabhūt |
yenā'vāpuḥ padaṃ gṛdhrāḥ pūrṇaṃ brahma sanātanam || 24 ||
[Analyze grammar]

tasmāt samāgamaḥ kāryaḥ pāpinā'pi satāṃ muhuḥ |
pāpakṣālanamevā'pi puṇyaṃ muktiśca saṃbhavet || 25 ||
[Analyze grammar]

ekadā lomaśo bhūmau padbhyāṃ sādhuśatairyutaḥ |
vicacāra hi śreyo'rthaṃ lokānāṃ śuddhikāmyayā || 26 ||
[Analyze grammar]

mārge śrutvā padānāṃ vai śabdān jīvaṭakīṭakaḥ |
adhāvad vāṭadeśādvai bahirgantuṃ tvarānvitaḥ || 27 ||
[Analyze grammar]

lomaśaḥ paripapraccha dṛṣṭvā jīvaṭakīṭakam |
kathaṃ tvaritastrasto'si gamyate kva tvayā vada || 28 ||
[Analyze grammar]

śrutvā jīvaṭakīṭaśca prāhā'haṃ vīkṣya maṇḍalam |
satāṃ tu bahusaṃkhyākaṃ śrutvā pādasvanāṃstathā || 29 ||
[Analyze grammar]

bhayaṃ prāpto mṛtyujātaṃ pādakaccaramardanāt |
dhāvāmi satvaraṃ mārgād yathā bahiḥ prayāmi vai || 30 ||
[Analyze grammar]

gṛhaṃ me vidyate pārśve strīputrādisukhānvitam |
akālamaraṇaṃ me na bhavecchūnye kuṭumbinaḥ || 31 ||
[Analyze grammar]

ekalasya mṛtiḥ śūnye kuṭumbarahitasya me |
asadgatipradā syādvai śoceyurmama bāndhavāḥ || 32 ||
[Analyze grammar]

tasmācchīghraṃ pravadāmi mṛtyorduḥkhaṃ paraṃ yataḥ |
tvarayāmi jīvanārthaṃ jīvataḥ sukhamuttamam || 33 ||
[Analyze grammar]

lomaśastu samākarṇya jīvaṭaṃ prāha te kutaḥ |
kīṭayonau sukhaṃ cāste duḥkhayonau vadā'tra me || 34 ||
[Analyze grammar]

duḥkhayonestu maraṇaṃ tava śreyo bhavediha |
nābhijānāsi vai śreṣṭhān sparśabhogasukhottamān || 35 ||
[Analyze grammar]

na ca vetsi rasamiṣṭān yānavāhanasūtsavān |
tasmātpāpe'tra dehe te śreyo vai maraṇaṃ bhavet || 36 ||
[Analyze grammar]

jīvaṭaḥ prāha śrutvaiva lomaśaṃ dīrghadarśinam |
dehī sarvatra susukhī yatra dehe pravartate || 37 ||
[Analyze grammar]

vanaṃ paśyāmi vividhaṃ vividhān dṛśyasaṃbhavān |
kuṭumbaṃ strīsutāḍhyaṃ ca paśyāmi cotsavānvitaḥ || 38 ||
[Analyze grammar]

spṛśāmi strīṃ sutaṃ putrīṃ kuṭumbino'tra bhūtale |
śṛṇomi vividhā gītīścāraṇye svajanādiyuk || 39 ||
[Analyze grammar]

bhakṣayāmi rasān miṣṭān vṛkṣavallīsamudbhavān |
jighrāmi bahudhā gandhān bhuṃjāmi viṣayān bahūn || 40 ||
[Analyze grammar]

yathādehaṃ viṣayā me vartante cottamottamāḥ |
sakuṭumbo bhavāmyatra kuṭumbaṃ cottamaṃ mama || 41 ||
[Analyze grammar]

ityākarṇya ṛṣiḥ prāha śṛṇu kīṭa vadāmi te |
alpāyustvaṃ lakṣyase'tra kṛtayatno'pi sarvathā || 42 ||
[Analyze grammar]

mṛtyustava hi nikaṭe dhṛtapāśaḥ pratiṣṭhati |
tasmān mā vaha vāñcchāṃ vā jīvanārthaṃ sukhāya vā || 43 ||
[Analyze grammar]

sādhusamāgamaḥ kīṭa bahupuṇyāya kalpate |
mṛtyuste vidyate'vaśyaścā'dya kṣaṇe na saṃśayaḥ || 44 ||
[Analyze grammar]

yadi me darśanāt kīṭa śreṣṭhaṃ janma samicchasi |
vada te tad dadāmyatra śubhaṃ janma satāṃ balāt || 45 ||
[Analyze grammar]

etān sādhūnnamaskāraṃ kṛtvā yāhi mṛtiṃ tataḥ |
kalyāṇaṃ te kariṣyāmi vada kiṃ te mano'tra ha || 46 ||
[Analyze grammar]

jīvaṭaśca tataḥ prāha yadyevaṃ maraṇaṃ mama |
pārśve mama kuṭumbasya sannidhau mṛtirastu me || 47 ||
[Analyze grammar]

mānavaśca tato deho bhavatvatra ca bhūtale |
yena śreyo vividhaṃ me satāṃ yogād bhaviṣyati || 48 ||
[Analyze grammar]

ityuktvā tūrṇamevā'sau vāṭapārśvamupāgataḥ |
tṛṇamūle kṛtāvāsān kuṭumbinaśca gartagān || 49 ||
[Analyze grammar]

ājuhāva drutaṃ kīṭaḥ sammilya tān mṛtiṃ yayau |
tajjīvaṃ sthāpayāmāsa kṣattragarbhe surāṣṭrake || 50 ||
[Analyze grammar]

paurarājyakule jāto rājā prajāniyāmakaḥ |
lomaśaśca tato bhūyo yayāvabdhitaṭe mudā || 51 ||
[Analyze grammar]

dadarśabhūpaṃ bhūyo'pi jātismaro'rcayanmunim |
jagrāha caraṇau bhaktyā provāca sarvameva tu || 52 ||
[Analyze grammar]

ṛṣe te kṛpayā kīṭānnirgatyā'smi nṛpo'bhavan |
nāryo gajāśca turagā uṣṭrā yānāni sampadaḥ || 53 ||
[Analyze grammar]

bhavanti mama bhogyāste kṛpayā'tra guro sadā |
sādhukṛpāphalaṃ caitat prāśnāmi miṣṭamuttamam || 54 ||
[Analyze grammar]

śreṣṭhaśayyātale rājñīsevitaśca svapimyapi |
jāgarmi vanditaḥ sūtādyaiśca devo yathā hariḥ || 55 ||
[Analyze grammar]

dāsyo dāsā hyasaṃkhyā me'mātyāścājñāvahāḥ śubhāḥ |
namaste'stu guro sādho kiṃ karomi vadā'tra me || 56 ||
[Analyze grammar]

śrutvā hṛṣṭo lomaśastaṃ nṛpaṃ vai jīvacandrakam |
prāha rājaṃstvayā rājadehād gantavyameva ha || 57 ||
[Analyze grammar]

bhogā bhuktāstvayā rājan bahudhā me hyanugrahāt |
atha tvaṃ bhava vipro vai śreṣṭhajanma gṛhāṇa ca || 58 ||
[Analyze grammar]

mama te darśanaṃ jātaṃ tadeva sukṛtaṃ punaḥ |
vaiṣṇavastvaṃ bhava mantraṃ gṛhṇa śreyo bhaviṣyati || 59 ||
[Analyze grammar]

tyaja mohaṃ kuṭumbasya rājyasya strījanasya ca |
sādhukṛpāṃ gṛhāṇā'tra mā pramādī bhavā'tra vai || 60 ||
[Analyze grammar]

ityuktaḥ sa nṛpastūrṇaṃ jagrāha mantramuttamam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 61 ||
[Analyze grammar]

atha śrīlomaśastatra dadhyau nārāyaṇaṃ hṛdi |
tāvad rājā śarīraṃ svaṃ tatyāja sarvasannidhau || 62 ||
[Analyze grammar]

saurāṣṭre cā'bhavad vipro'kṣarakṣetre'tra cottame |
kuṃkumavāpikātīrthe cāśvapaṭṭasarontike || 63 ||
[Analyze grammar]

yogāyano maharṣiḥ sa jātismaro'ti bhaktimān |
janmataḥ siddhimān dharmī brahmiṣṭhaḥ pāvanaḥ paraḥ || 64 ||
[Analyze grammar]

atha śrīlomaśastaṃ ca kumāraṃ pratyapadyata |
anādiśrīkṛṣṇanārāyaṇaṃ bhaja mahāmate || 65 ||
[Analyze grammar]

mama yogāt kṣetrayogānmuktiste bhāvinī śubhā |
parameśvarabhakteśca phalaṃ te syānmahottamam || 66 ||
[Analyze grammar]

baṭuḥ sa vaiṣṇavaśreṣṭhaḥ sarvamantrān ṛṣermukhāt |
jagrāha ca tato naijāṃ jananīṃ tu kalāvatīm || 67 ||
[Analyze grammar]

pitaraṃ cāryaśīlākhyaṃ nanāma bhāvatastadā |
ājñāṃ labdhvā tatastūrṇaṃ kṛtvā tīrthaṃ supūjanam || 68 ||
[Analyze grammar]

māmabhigamya ca naijaṃ dehaṃ tyaktvā vimānagaḥ |
mama sālokyamagamad brahma dhāma sanātanam || 69 ||
[Analyze grammar]

avāpa sa padaṃ lakṣmi mama dhāmā'kṣaraṃ param |
sādhoḥ samāgamādevaṃ mokṣapadaṃ hi labhyate || 70 ||
[Analyze grammar]

sādhavo matpādajuṣaścakṣurdadati cāntaram |
vidhūnvanti ca pāpāni janmahrāsaṃ dadhatyapi || 71 ||
[Analyze grammar]

karmakṣayaṃ kārayanti kṛpayā puṇyaśevadhim |
dadatyapi svā'nugāya bhaktāya prahitātmane || 72 ||
[Analyze grammar]

bandhanāni vicitrāṇi dṛḍhāni yāni cātmanām |
tāni vibhedayitveha vitaranti śubhāni ca || 73 ||
[Analyze grammar]

svargasukhāni ramyāṇi satyakalpodbhavāni ca |
devatulyāni varṣmāṇi bhogyānīśvarabhāni ca || 74 ||
[Analyze grammar]

śāśvatadivyamūrtiṃ ca kṛtvā dhāmā'kṣaraṃ mama |
preṣayanti pratāpena naijena mama sādhavaḥ || 75 ||
[Analyze grammar]

sādhvyaścaiva śubhācārā mama bhaktiparāyaṇāḥ |
svayogamāgatān jīvān preṣayanti padaṃ mama || 76 ||
[Analyze grammar]

śṛṇu lakṣmi vinodinyā viprāyāśca kathāṃ śubhām |
dhārāgrāmanivāsinyā bhaktāyā mama pāvanīm || 77 ||
[Analyze grammar]

pativratā patiṃ sādhvī siṣeve ceśavat sadā |
bhāgavataṃ śatānandanāmānaṃ vipramuttamam || 78 ||
[Analyze grammar]

daśasāhasravarṣāṇi tayorgatāni bhūtale |
brahmaparāyaṇayorvai bhaktayoranapatyayoḥ || 79 ||
[Analyze grammar]

śatānandastvekadāṃ tāṃ patnīṃ prāha śubhāśayaḥ |
kathaṃ sādhvi ṛtusnātā dharmeṇa sevitā'pi vai || 80 ||
[Analyze grammar]

garbhe vaṃśakaraṃ naiva ghārayasyatra me vada |
kāraṇaṃ vā vibhāgyaṃ vā vandhyātvaṃ vāpi vetsi cet || 81 ||
[Analyze grammar]

mama doṣo'thavā cāste mama bhāgyaṃ na cāsti vā |
kathaṃ putravatī naiva cireṇā'pi vilokyase || 82 ||
[Analyze grammar]

śrutvā patnī patiṃ prāha kāraṇaṃ bhaktarāṭ śṛṇu |
garbhavāso mahad duḥkhaṃ jīvasyā'nalapācane || 83 ||
[Analyze grammar]

janmaduḥkhaṃ dehaduḥkhaṃ mṛtyorduḥkhaṃ punaḥ punaḥ |
aśuddhiśca punarduḥkhaṃ niraye gamanaṃ punaḥ || 84 ||
[Analyze grammar]

vāsanā'pi mahadduḥkhaṃ snehaduḥkhaṃ punastathā |
evaṃ duḥkhāni cālokyā'napatyatve paraṃ sukham || 85 ||
[Analyze grammar]

matvā nā'haṃ dhārayāmi garbhaṃ māyāviḍambanam |
śrutvā tāṃ ca patistvāha ṛṇaṃ pitṛkṛtaṃ priye || 86 ||
[Analyze grammar]

yāvannottīryate tāvat pitṝṇāṃ duḥkhamityapi |
mama duḥkhaṃ ca te duḥkhaṃ punnāmanarakodbhavam || 87 ||
[Analyze grammar]

vandhyātvasyā'pavādaṃ ca nirvaṃśatvādikiṃkathām |
apākartumapi sādhvī garbhaṃ dhartuṃ tvamarhasi || 88 ||
[Analyze grammar]

śrutvaivaṃ sādhvikā prāha yadyevaṃ kānta saṃśṛṇu |
putrā ye ye bhaveyuste preṣaṇīyā hariṃ prati || 89 ||
[Analyze grammar]

bhaktāḥ syuḥ sādhavaścaite muktiṃ dāsyanti me ca te |
ityevaṃ vāgbandhanena dhārayāmi ca daurhṛdam || 90 ||
[Analyze grammar]

tathā'stviti patiḥ prāha ṛtusnātā ca sevitā |
dadhāra garbhaṃ patitaḥ suṣuve kālataḥ sutam || 91 ||
[Analyze grammar]

vavṛdhe ca śanairbālo bodhitaścā''tmavid yathā |
mātrā vivekavān putraḥ kṛtopavītasaṃskṛtiḥ || 92 ||
[Analyze grammar]

niveditaśca mahyaṃ vai sādhutvārthaṃ samarpitaḥ |
muktyāyano mayā nāmnā kṛtaḥ sādhurviraktimān || 93 ||
[Analyze grammar]

śatānandaḥ prasanno'bhūt putraṃ sādhuṃ vilokya ha |
atha patnīṃ dvitīyaṃ ca garbhaṃ dadhāra kālataḥ || 94 ||
[Analyze grammar]

suṣuve kālataścāpi vardhayāmāsa bhāvataḥ |
bodhayāmāsa vijñānairdadau mahyaṃ ca taṃ sutam || 95 ||
[Analyze grammar]

so'pi sandīkṣito nāmnā brahmāyanaḥ kṛto mayā |
kavirjāto mahān sādhurmokṣamārgaparāyaṇaḥ || 96 ||
[Analyze grammar]

śatānandaśca taṃ vīkṣya prasannaḥ samajāyata |
dadau tṛtīyagarbhaṃ ca patnyai prasannamānasaḥ || 97 ||
[Analyze grammar]

suṣuve sā ca taṃ putraṃ śikṣayāmāsa sevanam |
jñānaṃ gānaṃ dadau mahyaṃ sādhudīkṣārthameva ca || 98 ||
[Analyze grammar]

mayā tu dīkṣito nāmnā premāyanaḥ kṛtaḥ sa ca |
gītikākuśalaḥ sādhuḥ so'pi mokṣaparo'bhavat || 99 ||
[Analyze grammar]

putrāḥ pañcaśatānyevaṃ samajāyanta vai cirāt |
sarve te sādhavo jātā mama dīkṣāparāyaṇāḥ || 100 ||
[Analyze grammar]

divyā divyavihārāśca divyakriyā hi sādhavaḥ |
tīrtharūpāḥ samastāste śīlavrataparāyaṇāḥ || 101 ||
[Analyze grammar]

jīvānāṃ mokṣadāḥ sarve jñānadhyānaparāyaṇāḥ |
mama bhaktiyutāḥ saumyā sādhavaḥ sādhubhūṣaṇāḥ || 102 ||
[Analyze grammar]

vidyāvantaḥ śīlavanto mama mūrtiparāyaṇāḥ |
aśvapaṭṭasaraḥkṣetre vasantyete hi yoginaḥ || 103 ||
[Analyze grammar]

śatānandasya putrāste mahābhāgavatāstvime |
vartante bhaktikartāraścā'kṣare kṣetrake mama || 104 ||
[Analyze grammar]

athā'nte śrīśatānandaḥ patnīṃ prāha sutaṃ tu me |
dehyekaṃ vaṃśakartāraṃ mā taṃ sādhuṃ vidhehi vai || 105 ||
[Analyze grammar]

ityuktvā brāhmaṇī vinodinī putraṃ tu cāntimam |
viśvāyanaṃ dadau saṃśikṣitaṃ kāntāya padmaje || 106 ||
[Analyze grammar]

viśvāyano'bhavannityaṃ gṛhadharmānvito hi saḥ |
vivāhito vaṃśakartā maharṣirlomaśāśrame || 107 ||
[Analyze grammar]

mahābhāgavato dīkṣāyuto vedāṃgapāragaḥ |
atha vinodinī ceyaṃ sādhvīdīkṣāsudīkṣitā || 108 ||
[Analyze grammar]

amṛtākhyā brahmasakhī vartate tyāgamāśritā |
śatānando'pi sādhutve vartate cāśrame mama || 109 ||
[Analyze grammar]

mama sevāparo divyagatimān padmaje sadā |
ityevaṃ kathitaṃ te'tra vinodinyāḥ kathānakam || 110 ||
[Analyze grammar]

mokṣārthaṃ samavartinyāḥ sarvaputrārpaṇātmakam |
paṭhanācchravaṇāccāsya mokṣamārgo bhaveddhruvaḥ || 111 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne sādhusaṃgatyā gṛdhrāṇāṃ mokṣo jīvaṭakīṭasya mokṣo vinodinyāḥ paṃcaśataputrāṇāṃ sādhutvaṃ cetyādi |
nirūpaṇanāmaikā'śītitamo'dhyāyaḥ || 81 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 81

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: