Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 79 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
sādhvī pativratā kṛṣṇa gārhasthye vartate yadi |
ṛddhimāpnoti kiṃ kṛtvā vada me kānta saukhyakṛt || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
sādhvyā gārhasthyamāśritya śrīkṛṣṇapuruṣottamaḥ |
ārādhanīyaḥ satataṃ sa vai ṛddhiṃ dadāti ha || 2 ||
[Analyze grammar]

ṛṣayaḥ pitaro devā manuṣyāḥ sādhavo dvijāḥ |
vṛddhāścā'tithayaḥ sādhvyaḥ pūjanīyā viśeṣataḥ || 3 ||
[Analyze grammar]

pūjāyajñena devāṃśca sadātithyena mānavān |
ṛṣīn pitṛn śrāddhapiṇḍaiścāgnau hutvā samarcayet || 4 ||
[Analyze grammar]

payomūlaphalaiḥ śrāddhaṃ kuryācca bhojayet sataḥ |
dvijebhyo'pyarcayed dravyaṃ bhojanaṃ cāmbarādikam || 5 ||
[Analyze grammar]

atithīn bhojayet sādhvī sādhvīḥ satīśca bhojayet |
ṛtvijaṃ snātakaṃ sādhuṃ guruṃ śvaśuramityapi || 6 ||
[Analyze grammar]

svāminaṃ ca patiṃ miṣṭairmadhuparkaiḥ samarcayet |
śvabhyaśca śvapacebhyaśca vayobhyaścā''vaped bhuvi || 7 ||
[Analyze grammar]

dadyānnārāyaṇāyeha svāhetivacanānvitā |
gobhyo dadyād ghāsapūlān bālebhyaḥ śarkarādikam || 8 ||
[Analyze grammar]

jalaṃ dadyācca vṛkṣebhyo matsyebhyaścaṇakādikān |
kaṇān pakṣigaṇebhyaśca prasādaṃ pārśvavartine || 9 ||
[Analyze grammar]

dadyādevaṃ yathāśakti kathāśravaṇamācaret |
mālāvartanamevā'pi kuryācca devadarśanam || 10 ||
[Analyze grammar]

jaladānaṃ prakuryācca snānadhyānārcanādikam |
nāmasaṃkīrtanaṃ kuryād bhajanaṃ smaraṇaṃ tathā || 11 ||
[Analyze grammar]

dehaśuddhiṃ dharmaśuddhiṃ manaḥśuddhiṃ samācaret |
satāṃ sevāṃ satīsevāṃ kuryācchaktyā yathāyatham || 12 ||
[Analyze grammar]

sumanodhūpadīpānāṃ dānaṃ dadyād yathāvidhi |
somāṃśā oṣadhayaśca sadā'mṛtasamanvitāḥ || 13 ||
[Analyze grammar]

viṣaṃ tāpodbhavaṃ cograṃ haranti puṣpajātayaḥ |
amṛtaṃ manasaḥ prītiṃ sadyastṛptiṃ dadatyapi || 14 ||
[Analyze grammar]

viṣaṃ haranti puṣpāṇi sugandhena hi dehinām |
hlādayanti mano lakṣmīṃ kurvanti sumanāṃsi vai || 15 ||
[Analyze grammar]

puṣpaistuṣyanti devādyāstuṣṭāḥ puṣṭiṃ dadatyapi |
iṣṭagandhāni devānāṃ puṣpāṇīti vibhāvaya || 16 ||
[Analyze grammar]

akaṃṭakānāṃ śvetāni deveṣṭāni sumāni vai |
jalīyapadmamālyāni yakṣagandharvabhoginām || 17 ||
[Analyze grammar]

kaṭukaṇṭakaraktāni puṣpāṇyabhicarārthinām |
tīkṣṇavīryāṇi bhūtānāṃ kṛṣṇāni kaṇṭakāni ca || 8 ||
[Analyze grammar]

manonayananandāni mānuṣāṇāṃ priyāṇi vai |
aśuddhabhūmipuṣpāṇi varjyāni sarvathā priye || 19 ||
[Analyze grammar]

gandhena devāstuṣyanti darśanād yakṣarākṣasāḥ |
nāgāḥ samupabhogena tribhireva tu mānuṣāḥ || 20 ||
[Analyze grammar]

sadyo devān prīṇayanti gandhāḥ pauṣpāśca cāndanāḥ |
prītāśca bhāvayantyetān martyān siddhīśca sampadaḥ || 21 ||
[Analyze grammar]

dhūpo niryāsarūpo vai gugguluḥ pravaro mataḥ |
devāstuṣyanti dhūpena gārhasthye sampadāṃ pradāḥ || 22 ||
[Analyze grammar]

aguruḥ śreṣṭha evāpi yakṣarākṣasabhoginām |
daityānāṃ kṛtrimā dhūpāḥ sallakīyāśca tadvidhāḥ || 23 ||
[Analyze grammar]

haridrāyā dhūpadānairbhūtāstṛptāḥ prayānti ca |
sarjarasādidhūpāśca mānaveṣṭā bhavanti vai || 24 ||
[Analyze grammar]

dīpadānaṃ sadā tejovardhanaṃ jāyate priyam |
andhaṃ tamaśca tāmisraṃ dakṣiṇāyanameva ca || 21 ||
[Analyze grammar]

parābhāvyottaramārgaṃ dīpo dadāti cārṣitaḥ |
dīpastūrdhvagaterdātā tamonāśasya bhaiṣajam || 26 ||
[Analyze grammar]

dīpadānena vai devāḥ prabhāvantaḥ prakāśakāḥ |
tejasvinaḥ svargaloke jātā dīpaṃ tato'rpayet || 27 ||
[Analyze grammar]

ālokadānāccakṣuṣmān buddhiprakāśavān bhavet |
dīpahartā bhavedandhastamogatiḥ prabhākṣayaḥ || 28 ||
[Analyze grammar]

haviṣā cauṣadhīnāṃ ca rasairniryāsakaistathā |
pūrṇacandrapratīkāśā dīpadāḥ saṃbhavanti vai || 29 ||
[Analyze grammar]

yāvadakṣinimeṣāṇi jvalanti tāvatīḥ samāḥ |
dṛṣṭimān rūpavān śaktimān pradīpaprado bhavet || 30 ||
[Analyze grammar]

tasmād dīpāḥ pradātavyāḥ sādhvyā gārhasthyalagnayā |
tapaścāpi prakartavyamuttarāyuṣi sarvathā || 31 ||
[Analyze grammar]

yena vai tapasā brahmā'kṣaradhāmagatirbhavet |
śṛṇu lakṣmi kathayāmi sādhvīdharmamanuttamam || 32 ||
[Analyze grammar]

yat kṛtvā mokṣamāgacchet pūrvakalpakathānakam |
pūrvakalpe'bhavattvādyo manurnāmnā hariprathaḥ || 33 ||
[Analyze grammar]

tasya brahmaprathā patnī sādhvīdīkṣānvitā'bhavat |
kaṇḍāyanamaharṣervai putrī brahmaparāyaṇā || 34 ||
[Analyze grammar]

kaṇḍāyanagṛhe sā ca mānasī saṃvyajāyata |
jñānapūrṇā tapaḥpūrṇā manovikāravarjitā || 35 ||
[Analyze grammar]

yuvatī vanavāsā ca sādhvīdīkṣāṃ piturgṛhe |
jagrāha brahmacaryasthā yatinī sā'bhavad gṛhe || 36 ||
[Analyze grammar]

akṣatadehā cā'spṛṣṭā nareṇa kenaciddhi sā |
vane vai vaiṣṇave sādhvī candrojjvalā nadītaṭe || 37 ||
[Analyze grammar]

snātuṃ pitrā samaṃ yātā snātā''rdravastradhāriṇī |
puṣṭā yuvatī śīlasthā tyāgadharmā'nvitā'pi sā || 38 ||
[Analyze grammar]

dṛṣṭā vyomnā hi manunā hariprathena gacchatā |
brāhmī brahmatapobhābhirvyāptā manoharā śubhā || 39 ||
[Analyze grammar]

devī divyā yathāyogyā gṛhaśobhākarī satī |
tejasā vyāptadehā ca sūryakāntyatikāntikā || 40 ||
[Analyze grammar]

sarvaśrīsaṃbhṛtā savaiśvaryalakṣmīnivāsinī |
sarvanārāyaṇīstrīṣu mūrddhanyā rūpabhādibhiḥ || 41 ||
[Analyze grammar]

vilokyaiva vicāryaiva nadītīre drutaṃ nṛpaḥ |
avātarad vimānādvai tamṛṣiṃ prāṇamanmudā || 42 ||
[Analyze grammar]

pitṛvat pūjayāmāsa dadau paricayaṃ nijam |
śrutvā kāṇḍāyanarṣiśca jaharṣā''dya manuṃ tadā || 43 ||
[Analyze grammar]

rājānaṃ vaidhasaṃ putraṃ dṛṣṭvā pratipupūja tam |
kanyā'pi tūrṇamāgatya manoḥ satkāramācarat || 44 ||
[Analyze grammar]

mithaśca kuśalaṃ pṛṣṭvā praśaśaṃsurhi darśanam |
manuśca brāhmaṇaṃ natvā maunaṃ kṣaṇaṃ sthiro'bhavat || 45 ||
[Analyze grammar]

ṛṣiścovāca tūrṇaṃ vai mano kiṃ karavāṇi te |
manuḥ prāha hṛdaye me vāñcchā yā vartate guro || 46 ||
[Analyze grammar]

yadi śakto bhavasyatra tāṃ pūrayitumarhasi |
ṛṣirdhyānena nitarāṃ vijñāya mānasaṃ manoḥ || 47 ||
[Analyze grammar]

putrī papraccha sādhvīṃ tāṃ tyāginīṃ dānahetave |
vada putri manustu tvāṃ samīhate karomi kim || 48 ||
[Analyze grammar]

putrī prāha same dharmo pitrādeśo yathā bhavet |
śīlaṃ me rocate śaśvat sādhvīdharmaṃ yato gatā || 49 ||
[Analyze grammar]

tathāpi pitṛvaśagā kanyā pitṛvacaścaret |
pitṛvacanamāsādya patyadhīnā hi kanyakāḥ || 50 ||
[Analyze grammar]

satyaḥ sādhvyo bhavantyeva vadhvastāśca pativratāḥ |
yatheṣṭaṃ cara cātrā'rthe prasannā'smi nideśane || 51 ||
[Analyze grammar]

kāṇḍāyanaḥ prasanno'bhūd dadau manave putrikām |
mānyo'bhavat trilokeṣu manoḥ sambandhayogataḥ || 52 ||
[Analyze grammar]

brahmaprathāṃ vivāhyaiva ninye manurnijālayam |
brahmaprathāyai trailokye dadau rājyanirīkṣaṇam || 53 ||
[Analyze grammar]

manuvanmanupatnī sā rājyaṃ cakāra cottamam |
gṛhasaṃskāravaśagā sadā'sevata vai sataḥ || 54 ||
[Analyze grammar]

sādhvīrasevatā'pyeṣā jagrāhā''śīrvacāṃsi ca |
manoḥ kāle cakāraiṣā yajñān sarvavidhān satī || 55 ||
[Analyze grammar]

dānavratāni śreṣṭhāni puṇyāni vividhāni ca |
sarvasatkārakarmāṇi śobhanāni cakāra sā || 56 ||
[Analyze grammar]

sādhusādhvīsevanaṃ sā maharṣisevanaṃ tathā |
tyāginītāpasīsevāṃ tapasvisevanaṃ vyadhāt || 57 ||
[Analyze grammar]

manoścādhikārapūrṇe samaye manunā saha |
yayau sādhvī vimānena dhāmā'kṣaraṃ harermama || 58 ||
[Analyze grammar]

tatra pṛṣṭā mayā sādhvī satkṛtā muktakoṭibhiḥ |
kena puṇyenā'kṣaraṃ tvaṃ cā''yātā vada sundari || 59 ||
[Analyze grammar]

sā ca prāha mahābhaktā sātvatī sādhusevikā |
bhagavan kānta kānteśa pūjayāmi nanāmi ca || 60 ||
[Analyze grammar]

sarvajño'si hare kṛṣṇa tathāpyājñākarī tvaham |
yathāniyuktā kāntena svāminā paramātmanā || 61 ||
[Analyze grammar]

bhavatā hi tathā sarvaṃ nivedayāmi me śṛṇu |
śatasahasrasauvarṇamudrādānaṃ dvijātaye || 62 ||
[Analyze grammar]

adadāṃ ratnadānāni rūpyakārbudakārpaṇam |
brāhmaṃ vrataṃ cā'karavaṃ nehā'gāṃ tatphalādaham || 63 ||
[Analyze grammar]

yajñān pañcadaśarātrān daśaikarātrānadhvarān |
jyotiṣṭomaśataṃ cakre'pīha nā'gāṃ hi tatphalāt || 64 ||
[Analyze grammar]

gaṃgātaṭe śatavarṣaṃ tapastaptvā sudāruṇam |
adadāmaśvalakṣaṃ ca nā'hamāgāṃ hi tatphalam || 65 ||
[Analyze grammar]

daśā'yutāśvān viṃśatyayutagāśca payasvinīḥ |
nārīpuramadāṃ dāne nā'hamāgāṃ hi tatphalāt || 66 ||
[Analyze grammar]

svarṇacandrānvitakanyāsahasramadadāṃ tathā |
sarvabhūṣābhūṣitastrīṣaṣṭisahasrakāṇyapi || 67 ||
[Analyze grammar]

daśārbudānyadadāṃ gāḥ savatsā gosaveṣu ca |
svarṇakāṃsyādiyuktāśca nā'hamāgāṃ hi tatphalāt || 68 ||
[Analyze grammar]

āptoryāmeṣu niyataṃ godaśakaṃ dvijāyate |
prā'dāṃ lakṣaṃ daśaguṇaṃ gavāṃ nā'gāṃ hi tatphalāt || 69 ||
[Analyze grammar]

daśā'yutāśvānadadāṃ bāhlijātān manoramān |
hemamālāpallahāḍhyān nā'hamāgāṃ hi tatphalāt || 70 ||
[Analyze grammar]

aṣṭādaśakoṭihemamudrā prādāṃ tathā'nvaham |
ekaikasmin kratau cāpi nāhamāgāṃ hi tatphalāt || 71 ||
[Analyze grammar]

vājināṃ śyāmakarṇānāṃ haritānāṃ pareśvara |
prā'dāṃ hemasrajāṃ kṛṣṇā koṭīrdaśa ca pañca ca || 72 ||
[Analyze grammar]

padmino'nyān sahasrāṇi prāṃśūn mahāśarīriṇaḥ |
dīrghadantān svarṇabhūṣān prā'dāṃ daśa ca pañca ca || 73 ||
[Analyze grammar]

kāñcanāṃgarathān svalaṃkṛtān daśāyutāni ca |
vājiyuktān svarṇabhūṣābhūṣitānadadāṃ makhe || 74 ||
[Analyze grammar]

dakṣiṇāṃ'vayavāṃścāpi vedoditān tathā parān |
vājapeyeṣu daśasu prā'dāṃ cāṃgasamanvitām || 75 ||
[Analyze grammar]

niṣkakaṇṭhān mahādāsān dāsīśca dakṣiṇāstathā |
rājasūyadaśake vai prā'dāṃ nā'gāṃ hi tatphalāt || 76 ||
[Analyze grammar]

srotaśca brahmaputrāyāśchanno'bhūd dakṣiṇādibhiḥ |
svarṇadānai ratnadānairnāgāmatra hi tatphalāt || 77 ||
[Analyze grammar]

grāmā'rbudaṃ ca viprebhyaḥ saptadvīpeṣu cā'dadam |
śamyākṣepairayajaṃ ca sādyaskaniyutaiḥ surān || 78 ||
[Analyze grammar]

trayodaśadvādaśāhaiḥ pauṇḍarīke kratau tvaham |
tathāpi tajjapuṣpaiśca nā'hamatra samāgatā || 79 ||
[Analyze grammar]

kakudmyaṣṭasahasrāṇi dvijebhyaścā'dadāṃ kratau |
śvetāṃśca vṛṣabhān śvetā gāśca svarṇavibhūṣitāḥ || 80 ||
[Analyze grammar]

hiraṇyaratnanicayānadadāṃ mauktikadrumān |
sadhānyasasyavāṭīśca khaṇḍadānaṃ tathā'dadām || 81 ||
[Analyze grammar]

ekādaśāhairayajaṃ dvādaśāhaiḥ punaḥ punaḥ |
sadakṣiṇairaśvamedhaiḥ ṣoḍaśārkāyaṇaistathā || 82 ||
[Analyze grammar]

yojanānāṃ śataṃ dīrghamaraṇyaṃ parvatānvitam |
niṣkaikakaṇṭhapratyagraṃ mahodyānāni cā'dadam || 83 ||
[Analyze grammar]

tathāpi tajjapuṇyaiśca nā'hamatra samāgatā |
vratāni cā'karavaṃ ca nittyanaimittikānyapi || 84 ||
[Analyze grammar]

triṃśadagnīnayajaṃ cā'ṣṭābhistathā ca somakaiḥ |
sarvamedhairnaramedhaiḥ saptabhirdaśabhistathā || 85 ||
[Analyze grammar]

aṣṭottaraśataviśvajidbhistathā'jamedhakaiḥ |
na cāpi teṣāṃ puṇyaiśca bhagavanniha cā'gamam || 86 ||
[Analyze grammar]

gaṃgāyāṃ brahmaputrāyāṃ ceravatyāṃ tathā punaḥ |
menakāṃgāmahānadyāṃ bālakṛṣṇasarasyapi || 87 ||
[Analyze grammar]

śvetavārdhau śītavārdhau nārāyaṇyāṃ tathā punaḥ |
tapastaptavatī cā'haṃ sādhusevāparāyaṇā || 88 ||
[Analyze grammar]

tatra tatra sevitā vai sādhavaḥ kṛṣṇabhūṣaṇāḥ |
sādhvyaśca sevitā santoṣitāḥ sarvapradānakaiḥ || 89 ||
[Analyze grammar]

bhojitāḥ pūjitā dṛṣṭāḥ spṛṣṭā deheṣu marditāḥ |
saṃvāhitāḥ pādayośca natāśca paricāritāḥ || 90 ||
[Analyze grammar]

hare kṛṣṇa hare viṣṇo kṛṣṇanārāyaṇa prabho |
anādiśrīkṛṣṇanārāyaṇa śrīpuruṣottama || 91 ||
[Analyze grammar]

evaṃ kīrtanagātāraḥ santaḥ sādhvyo hyanusṛtāḥ |
sādhavo me tatastuṣṭāḥ sādhvyastuṣṭāḥ sadā mama || 92 ||
[Analyze grammar]

viprāśca ṛṣayaścāpyatithayo bhaktiśālinaḥ |
sāttvatā bhagavatyaśca yoginya sampratoṣitāḥ || 93 ||
[Analyze grammar]

pitā pratoṣitaścāpi vaco'nuvartanena vai |
teṣāṃ tāsāṃ mahatībhirāśīrbhiḥ puṇyamāpya ha || 94 ||
[Analyze grammar]

siddhā sādhvī pāvanī ca divyā jātā'smi tatkṣaṇāt |
divyadehā hariyajñairjātā brahmapriyāsakhī || 95 ||
[Analyze grammar]

priyeṇa patinā sārdhaṃ māyāpāraṃ gatā'sti ca |
sādhusādhvībhiruktā'smi yāhi dhāmā'kṣaraṃ hareḥ || 96 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya paramātmanaḥ |
sā'haṃ dhāmā'kṣaraṃ kṛṣṇanārāyaṇa pareśvara || 97 ||
[Analyze grammar]

imaṃ lokamanuprāptā sevayā toṣalābhayā |
gṛhāṇa me karaṃ kṛṣṇa nivāsaya sadā'tra mām || 98 ||
[Analyze grammar]

vidhehi svāṃ kiṃkarīṃ māṇikyāsakhīmanuttamām |
ityuktā ca tato lakṣmi mayā sakhī kṛtā ca vaḥ || 99 ||
[Analyze grammar]

sādhusevāsamaṃ nāsti paraṃ kartavyameva ha |
ṛddhidaṃ mokṣadaṃ cāpi svargadaṃ śāntidaṃ tathā || 100 ||
[Analyze grammar]

ityetat kathitaṃ te'tra dānottaraṃ hi sevanam |
paṭhanācchravaṇāccāpi bhuktirmuktirbhavettathā || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne sādhvyāḥ kartavye pūjādānādiḥ hariprathamanorbrahmaprathāyāḥ patnyāḥ sādhvyāḥ svarge sthityuttaraṃ sādhusādhvīsevā |
phalaṃ cā'kṣaradhāmagamanamityādinirūpaṇanāmā navasaptatitamo'dhyāyaḥ || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 79

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: