Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 74 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ māhātmyaṃ cādhikaṃ mama |
bhuktimuktipradaṃ cāpi nairguṇyadivyatāpradam || 1 ||
[Analyze grammar]

kena me tu bhavet prītiḥ kathaṃ tuṣṭo bhavāmi ca |
tuṣṭena ca mayā tūrṇaṃ divyo vidhīyate'nugaḥ || 2 ||
[Analyze grammar]

kathayāmi samāsena śṛṇu tvaṃ parameśvari |
prajānāṃ rakṣaṇaṃ yena kṛtaṃ sevā kṛtā yayā || 3 ||
[Analyze grammar]

satāṃ ca pūjanaṃ yena kṛtaṃ me pūjanādikam |
mokṣaścodghāṭito yena jñānopadeśakīrtanaiḥ || 4 ||
[Analyze grammar]

teṣāṃ tuṣyāmi kamale sādhūnāṃ maṇḍale'smi ca |
sādhūnāṃ toṣaṇāllakṣmi tuṣyāmyahaṃ sadā priye || 5 ||
[Analyze grammar]

sajjanānāṃ parivādo mama vidveṣaṇaṃ mahat |
sajjanānāṃ pūjanena pūjito'haṃ na saṃśayaḥ || 6 ||
[Analyze grammar]

nityabhivādyāḥ santaśca bhojanīyā nirantaram |
sevanīyāḥ sādhavaste pratimā mama mūrtayaḥ || 7 ||
[Analyze grammar]

teṣāṃ tuṣyāmi bhaktānāṃ satsevāṃ ye pracakrire |
na teṣāmaśubhaṃ kiñcitkalmaṣaṃ cāpi vidyate || 8 ||
[Analyze grammar]

sādhuṃ sādhvīṃ satīṃ devaṃ pūjayennityamutsukaḥ |
pūjitaṃ hi jagattena sadevā''suramānuṣam || 9 ||
[Analyze grammar]

tena rūpeṇa pūjāṃ vai gṛhṇāmyahaṃ sadā prabhuḥ |
pūjā mamaiṣā na tvanyā satsu sādhvīṣvahaṃ sthitaḥ || 10 ||
[Analyze grammar]

yatra pratiṣṭhā me cāste tān vihāyetaraṃ vṛthā |
sābhimānā janā vegāt pūjayantyajñasattamāḥ || 11 ||
[Analyze grammar]

nā'haṃ tatpratigṛhṇāmi na sā tuṣṭikarī mama |
mama sambandhamāptā ye teṣāṃ pūjā garīyasī || 12 ||
[Analyze grammar]

cakraṃ me pūjanīyaṃ vai pādau pūjyau sadā mama |
vārāhādyavatārā me pūjanīyāśca sādhavaḥ || 13 ||
[Analyze grammar]

cakreṇa nihatā daityāḥ padbhyāṃ krāntā vasundharā |
vārāhādyavatāraiśca hyasurā vinipātitāḥ || 14 ||
[Analyze grammar]

sādhurūpairjanānāṃ ca mokṣadānaṃ dadāmyapi |
sādhvī dharmavatī nārī bhaktaśaktirnigadyate || 15 ||
[Analyze grammar]

tathā dharmo rakṣyate me pitā janma vahāmyaham |
mātā sādhvī sadā bodhyā bhaktirūpā na saṃśayaḥ || 16 ||
[Analyze grammar]

dāsī lakṣmīsvarūpā ca sarvadā mama dhāriṇī |
parituṣṭo bhavāmyeṣāṃ pūjanāt sarvato'dhikaḥ || 17 ||
[Analyze grammar]

teṣu māṃ pūjayiṣyanti nāsti teṣāṃ parābhavaḥ |
api sādhuṃ satīṃ dṛṣṭvā brahmacāriṇamāgatam || 18 ||
[Analyze grammar]

natvā datvā''hutiṃ bhuñjyādamṛtaṃ taddhi bhojanam |
sādhvīṃ sandhyāmupāsitvā sādhvādityaṃ namettataḥ || 19 ||
[Analyze grammar]

sarvatīrtheṣu sa snāto mucyate sarvakilbiṣaiḥ |
sādhurūpaṃ dharmadevaṃ pālayet svagṛhe sadā || 20 ||
[Analyze grammar]

satsaṃgaṃ dharmamevā'pya pālayed bhaktarāṭ mama |
satāṃ prasannatā me ca yena dharmaḥ sa vai mataḥ || 21 ||
[Analyze grammar]

satāmudvegajananaṃ hyadharmaḥ sa tu me mataḥ |
mama bhaktā na tuṣyanti yena tena nu kiṃ hi me || 22 ||
[Analyze grammar]

yena tuṣyanti me santastadeva mama saddhanam |
kalye hyutthāya satataṃ spraṣṭavyāḥ sādhavo mama || 23 ||
[Analyze grammar]

gāvo ghṛtaṃ dadhi cāhaṃ sarṣapāḥ sādhikāstathā |
spraṣṭavyāḥ prātarutthāya yena kalmaṣanāśanam || 24 ||
[Analyze grammar]

strīghnā goghnāḥ kṛtaghnāśca brahmaghnā gurutalpagāḥ |
śuddhyanti sādhusaṃsparśāt sādhośca sevanānmama || 25 ||
[Analyze grammar]

santo gāvo'nalāḥ sādhvyaḥ spraṣṭavyā na padā dvijāḥ |
pādena sparśane puṇyaṃ spraṣṭuḥ sarvaṃ vinaśyati || 26 ||
[Analyze grammar]

paramānnaṃ pradātavyaṃ bhojane tebhya uttamam |
miṣṭānnaṃ ca pradātavyaṃ śāśvatītṛptidaṃ śubham || 27 ||
[Analyze grammar]

ātithyaṃ satataṃ kuryād dīpaṃ dadyāt satāṃ gṛhe |
sato vandet praseveta hyeṣaḥ śreṣṭhatamo vṛṣaḥ || 28 ||
[Analyze grammar]

api kratuśatairiṣṭvā kṣayaṃ gacchati taddhaviḥ |
na tu naśyanti te dharmāḥ sādhavo yaiḥ pratoṣitāḥ || 29 ||
[Analyze grammar]

yo yajetā'śvamedhena vājapeyaśatena ca |
avākśirā'valambeta satraṃ kuryānnirantaram || 30 ||
[Analyze grammar]

na yasya hṛdayaṃ śuddhaṃ sādhavo me na sevitāḥ |
mama sevā kṛtā naiva māyānirayago hi saḥ || 31 ||
[Analyze grammar]

sādhusevā śuddhatā ca hṛdayasya hi mokṣade |
śuddhena manasā kṛtvā svalpamapi pramucyate || 32 ||
[Analyze grammar]

śraddadhānena kartavyaṃ gurūṇāṃ vacanaṃ sadā |
satāṃ sevā prakartavyā tejasvī tena jāyate || 33 ||
[Analyze grammar]

ahanyahani yo dadyāt kapilāṃ dvādaśīḥ samāḥ |
māsi māsi ca satreṇa yo yajeta sadā janaḥ || 34 ||
[Analyze grammar]

gavāṃ śatasahasraṃ ca yo dadyājjyeṣṭhapuṣkare |
tato'dhikaṃ phalaṃ tasya tuṣyanti yasya sādhavaḥ || 35 ||
[Analyze grammar]

śrūyante yāni tīrthāni jalasthalamayāni vai |
siddhadevādijuṣṭāni sevitāni maharṣibhiḥ || 36 ||
[Analyze grammar]

abhiṣekaḥ samasteṣāṃ sādhucaraṇavāribhiḥ |
alpaṃ śītaṃ jalaṃ dattaṃ sādhave'nnaṃ samarpitam || 37 ||
[Analyze grammar]

dātuḥ puṇyodakā nāma nadī praite vidhīyate |
akṣayaṃ salilaṃ tatra śītalaṃ hyamṛtaṃ bhavet || 38 ||
[Analyze grammar]

annaṃ tathā'mṛtaṃ tatra padyate paralokinaḥ |
anyaccāpi pradattaṃ tatparaloke'bhipadyate || 39 ||
[Analyze grammar]

loke hyu'cchiṣṭakāḥ prāyo bahucchidrā hi mānavāḥ |
tyaktaśīlasamācārān praviśanti piśācakāḥ || 40 ||
[Analyze grammar]

mānavā ye satāṃ sevāparāyaṇāḥ śubhāśrayāḥ |
tān piśācā nā''viśanti bhaktān puṇyakṛtānnarān || 41 ||
[Analyze grammar]

sādhujano yatra yatra bhunakti devatārpitam |
sādhyā rudrāstathā''dityā viśvedevāstathā'śvinau || 42 ||
[Analyze grammar]

maruto vasavaścāpi pratibhuñjanti tadgatāḥ |
ṛṣīṇāṃ devatānāṃ ca pitṝṇāṃ me harestathā || 43 ||
[Analyze grammar]

muktānāmīśvarāṇāṃ ca prasādālaya eva saḥ |
yo bhavet sādhusādhvīnāṃ sevākṛt toṣakṛttathā || 44 ||
[Analyze grammar]

kṛtvā'pi pāpakaṃ karma matsādhuśaraṇaṃ gataḥ |
mucyate pāpakoṭibhyaḥ pūto bhavati pāvakaḥ || 45 ||
[Analyze grammar]

pāpinaḥ pāvayet sādhurmama sevājitātmavān |
mama saṃgaṃ sadā kuryāt pāpisaṃgaṃ vivarjayet || 46 ||
[Analyze grammar]

brahmadṛṣṭyā'rpayed dānaṃ sādhudṛṣṭyā'rpayettathā |
haridṛṣṭyā'rpayellakṣmi taddānaṃ śāśvataṃ bhavet || 47 ||
[Analyze grammar]

annadānaṃ vāridānaṃ jñānadānaṃ śubhaṃ param |
abhīdānaṃ brahmadānaṃ mokṣadānaṃ parātparam || 48 ||
[Analyze grammar]

ātmadānaṃ sadā deyaṃ tatsamaṃ netarad bhuvi |
dattātreyo hariḥ sādhuḥ śiṣyebhyo brahmanirguṇam || 49 ||
[Analyze grammar]

dāne datvā yayau dhāmā'kṣaratulyaṃ svakaiḥ saha |
kapilaśca tathā sādhurharirdatvā vivekajam || 50 ||
[Analyze grammar]

jñānaṃ mokṣaṃ ca śiṣyebhyo yayau dhāma nijaṃ param |
ṛṣabho'pi samādiśya śiṣyebhyo brahma śāśvatam || 51 ||
[Analyze grammar]

hariḥ so'pi yayau dhāma nijaṃ sarvasukhāspadam |
evamanye'pi santaśca yayurdānaparāyaṇāḥ || 52 ||
[Analyze grammar]

brahmadānapradānena śāśvataṃ cā'kṣaraṃ padam |
sādhuvratāśca rājāno brahmabhāvaṃ vilokya ca || 53 ||
[Analyze grammar]

adeyamapi dattvaiva brahmaṇe svargiṇo'bhavan |
śibirauśīnaraḥ prāṇān priyasya tanayasya ca || 54 ||
[Analyze grammar]

brahmiṣṭhārthamupākṛtya mahatsvargamito gataḥ |
pratardanaḥ kāśikeśaḥ pradāya tanu vai nijam || 55 ||
[Analyze grammar]

brahmiṣṭhāyā'tulāṃ kīrtiṃ labdhvā mokṣapadaṃ gataḥ |
rantidevaśca sāṃkṛtyo vasiṣṭhāya mahātmane || 56 ||
[Analyze grammar]

arghyaṃ pūjāṃ pradāyaiva yayau mokṣapadaṃ śubham |
devāvṛdho yayau dhāma dattvā chatraṃ ca kāñcanam || 57 ||
[Analyze grammar]

brahmiṣṭhāya mahāyajñe śataśalākamuttamam |
ambarīṣo'pi rāṣṭraṃ vai dattvā sarvaṃ prabhoḥ kṛte || 58 ||
[Analyze grammar]

brahmalokaṃ yayau bhaktyā mahābhāgavataḥ śubhaḥ |
vṛṣādarbhiśca sarvasvaṃ dattvā dhāma yayau mama || 59 ||
[Analyze grammar]

nimi rāṣṭraṃ haraye me dattvā dhāma yayau mama |
kanyāṃ datvā hyagastyāya vaidarbhirmokṣamāptavān || 60 ||
[Analyze grammar]

parśurāmaḥ kṣitiṃ dattvā viprebhyastīrthamāvasat |
vāmano'pi kṣitiṃ dattvā viprebhyaśca tataḥ param || 61 ||
[Analyze grammar]

svargaṃ dattvā hi devebhyo yayau dhāma nijaṃ hariḥ |
rāmādityo'pi viprebhyaḥ kṣitiṃ dattvā'kṣaraṃ yayau || 62 ||
[Analyze grammar]

kanyāmāṃgirase dattvā marutto'pyakṣaraṃ yayau |
mitrasaho vasiṣṭhāya bhāryāṃ dattvā divaṃ yayau || 63 ||
[Analyze grammar]

sahasracityo rājarṣiḥ prāṇān dattvā divaṃ yayau |
śatadyumnaḥ kṣitiṃ dattvā maudgalyāya divaṃ yayau || 64 ||
[Analyze grammar]

śāṇḍilyāya kṣitiṃ dattvā sumanyurdhāma me yayau |
dyutimān pṛthivīṃ dattvā ṛcīkāyā'kṣaraṃ yayau || 65 ||
[Analyze grammar]

madirāśvaḥ sutāṃ dattvā hiraṇyāyā'kṣaraṃ yayau |
śāntāṃ datvā lomapādaḥ ṛṣyaśṛṃgāya svaryayau || 66 ||
[Analyze grammar]

bhagīrathaḥ sutāṃ haṃsīṃ datvā kautsāya svaryayau |
pṛthvyāmanye bhaviṣyanti rājāno dānayoginaḥ || 67 ||
[Analyze grammar]

sādhubhyo dānamarpayya yāsyanti paramaṃ padam |
lakṣmi sakhīstava sarvā dattvā mahyaṃ prajeśvarāḥ || 68 ||
[Analyze grammar]

yātā yāsyanti maddhāma nārāyaṇaparāyaṇāḥ |
matsādhūnāṃ sevakā ye sevikā dharmasaṃyutāḥ || 69 ||
[Analyze grammar]

bhaktiyutā bhāvayutāstādātmyena sthitā mayi |
narā nāryaḥ prayāsyanti mama dhāmā'kṣaraṃ param || 70 ||
[Analyze grammar]

dharmādarthādbhayātkāmātkāruṇyātsādhave sadā |
deyaṃ svalpaṃ ca bahu vā taddhi mokṣāya kalpyate || 71 ||
[Analyze grammar]

dharmārthaṃ svargalokārthaṃ dātavyaṃ sukhakīrtaye |
punaścāsmācca labdhavyaṃ bhaviṣyatīti tatphalam || 72 ||
[Analyze grammar]

evamarthārthinā deyaṃ sādhave'nantasatphalam |
vipatkāle bhaye prāpte nāśe prāpte ca vastunaḥ || 73 ||
[Analyze grammar]

dātavyaṃ vastu sarvasvaṃ sādhave cā'phalecchunā |
priyatārthaṃ pradātavyaṃ sakāmaṃ sādhumūrtaye || 74 ||
[Analyze grammar]

dīnāya ca daridrāya dātavyaṃ karuṇānvitam |
sādhave mama bhaktāya viprāyāpi śubhaṃ śubham || 75 ||
[Analyze grammar]

hareḥ prasannatārthaṃ ca dātavyaṃ mokṣadaṃ hi tat |
kartavyaṃ mama caitadvai vicāryetthaṃ samarpayet || 76 ||
[Analyze grammar]

sādhave nirguṇaṃ caitannārāyaṇāya me'pi ca |
dadyānnārāyaṇasyedaṃ nedaṃ mameti nirguṇam || 77 ||
[Analyze grammar]

anantaphaladaṃ tadvai mahānandapradaṃ bhavet |
dhāmni me tatphalaṃ dāsye dadāmi bhūtale'pi ca || 78 ||
[Analyze grammar]

dātre dadāmi cā'saṃkhyānandavārdhiṃ pare'kṣare |
evaṃ lakṣmi satāṃ sevākarturme paramaṃ padam || 79 ||
[Analyze grammar]

śāśvataṃ cā''yatau cāsti mamaiśvaryādisaṃbhṛtam |
svalpaṃ bahutamaṃ kṛtvā dadāmyakṣaradhāmani || 80 ||
[Analyze grammar]

śrīnārāyaṇīśrīruvāca |
kīdṛk svalpasya dattasya phalaṃ dadāsi darśaya |
kṛpayā me hare kṛṣṇa pareśvara kṛpāṃ kuru || 81 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
paśya lakṣmi samāyāntaṃ vipraṃ bhaktaṃ mamā'ntikam |
svalpadānena tasmai vai dāsyāmyahaṃ hyanantakam || 82 ||
[Analyze grammar]

ityukte dīnavad vipro nāmnā paraśucandrakaḥ |
kadaryo gṛhasarvasvaṃ samādāya samāyayau || 83 ||
[Analyze grammar]

patnīputravihīno vai kṛṣṇanārāyaṇaṃ japan |
skandhe koṣṭhalikāṃ sthālīkalaśasruksamanvitām || 84 ||
[Analyze grammar]

vahan kaṭyāṃ jīrṇavastraṃ baddhvā yaṣṭiṃ kare dadhan |
tandulān prasthamānāṃśca dhautraṃ prāvaraṇaṃ tathā || 85 ||
[Analyze grammar]

śirastrāṇaṃ dadhan mūrdhni hyetāvanmātrasampadā |
yuto nārāyaṇa kṛṣṇa puruṣottamamādhava || 86 ||
[Analyze grammar]

gṛṇan cāgre vastujātaṃ dhṛtvā ca pādayostadā |
rakṣa śaraṇya kṛṣṇa tvaṃ mokṣaṃ dehi pade tava || 87 ||
[Analyze grammar]

ityayācata tandulān dadau ca bharjitān hi tān |
cakāra daṇḍavattatra luloṭha prā''rpya mastakam || 88 ||
[Analyze grammar]

netre pramīlya ca kṣaṇaṃ suṣvāpa bhūtale puraḥ |
anādiśrīkṛṣṇanārāyaṇo'haṃ bhaktavatsalaḥ || 89 ||
[Analyze grammar]

kiṃkaromyasya bhaktasya śaraṇāgatarakṣakaḥ |
vada lakṣmi mṛtaścā'yaṃ prāṇān tyajati sannidhau || 90 ||
[Analyze grammar]

ityuktvā taṇḍulān svalpān mukhe kṣiptvā hyabhakṣayam |
paśyaitasya phalaṃ cā'smai dadāmi dhāma cā'kṣaram || 91 ||
[Analyze grammar]

tāvattatra samāyātaṃ vimānaṃ pārṣadānvitam |
āruroha sa vipro'pi divyadehaḥ kṛpānvitaḥ || 92 ||
[Analyze grammar]

vimānaṃ vyomamārgeṇa smṛddhaṃ dhāmā'kṣaraṃ yayau |
paśya lakṣmi mama dhāmni prāsādo'sya kṛte mayā || 93 ||
[Analyze grammar]

klṛptaḥ smṛddhiyuto bhakṣyabhojyapeyādikā'nvitaḥ |
divyadṛṣṭyā paśya sarvaṃ smṛddhaṃ phalaṃ mayā'rpitam || 94 ||
[Analyze grammar]

kāmagaṃ ca vimānaṃ vai tasyā'rthe cārpitaṃ mayā |
brahmā'mṛtaṃ tathā'nantaṃ cārpitaṃ tāndulaṃ phalam || 95 ||
[Analyze grammar]

peyaṃ sarvavidhaṃ cāpi svarṇāmbarāṇi vai tathā |
śaraṇāgatabhaktasya bhogyārthaṃ cārpitāni vai || 96 ||
[Analyze grammar]

athā''lokya prasannā śrīrlakṣmīrmumoda cāntare |
vipradehaḥ sarasyeva kṛṣṇecchayā mamajja ha || 97 ||
[Analyze grammar]

svayaṃ gatiyuto bhūtvā vilayaṃ tatra vai gataḥ |
mahāścaryaṃ ca sarvābhyo lakṣmīścoktavatī tvidam || 98 ||
[Analyze grammar]

sarvā brahmapriyādyāścālokayāmāsureva tam |
divyadṛṣṭyā mahimānaṃ kṛṣṇanārāyaṇasya me || 99 ||
[Analyze grammar]

paśyaivaṃ mahimā me'sti sarvasyā'pi mahatphalam |
paṭhatāṃ śṛṇvatāṃ cāpi tathaiva phalamuttamam || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne'nādiśrīkṛṣṇanārāyaṇabhaktasya mahimakathane harestuṣṭisādhanānāṃ varṇanaṃ kadaryasya paraśucandrakasya viprasyā'lpadānasyā'nantaphalaprāptiścetyādinirūpaṇanāmā catuḥsaptatitamo'dhyāyaḥ || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 74

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: