Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 73 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tva yayāteruttarāṇi vai |
mānave divi vā satye viśeṣo naiva vai mṛtau || 1 ||
[Analyze grammar]

tasmāddehaṃ vihāyā'haṃ gamiṣyāmi na vai divam |
naiva kāyo vinā prāṇaṃ prāṇā jīvaṃ vinā na ca || 2 ||
[Analyze grammar]

jīvo nātmānamṛte ca hyātmā hariṃ vinā na ca |
etatsarva vihāyā'tra svarga me naiva rocate || 3 ||
[Analyze grammar]

yeṣāṃ prasādabhāvena sukhamaśnāmi bhūtale |
tān saṃtyaktvā svargabhogaṃ bhokṣye'haṃ naiva sarvathā || 4 ||
[Analyze grammar]

paśya me puṇyabhaktyāḍya kāyaṃ viṃśativarṣavat |
aśītivarṣajīrṇo'haṃ bhaje dehaṃ navaṃ yathā || 5 ||
[Analyze grammar]

naiva glānirna me hānirna bhramo vyādhayo na ca |
vardhate dharmabhaktibhyāṃ balavān kāya eva me || 6 ||
[Analyze grammar]

sarvāmṛtamayaṃ divyamoṣadhaṃ bhaktisaṃyutam |
dharmākhyaṃ kriyate cātra pāpavyādhipraṇāśanam || 7 ||
[Analyze grammar]

śrīhareḥ kīrtanenaiva kāyo mayā hi śodhitaḥ |
etadrasāyanaṃ nityaṃ pibāmi pācayāmi ca || 8 ||
[Analyze grammar]

tena me ca jarāmṛtyū vidyete naiva tadbalāt |
ye pibanti mahābhaktāḥ kṛṣṇanāmarasāyanam || 9 ||
[Analyze grammar]

teṣāṃ deho divyarūpo jāyate vai yathā mama |
harerdhyānena bhaktyā ca pūjayā sevayā tathā || 10 ||
[Analyze grammar]

satyena dānapuṇyena mantrajapena mātale |
bhaktisaṃsthāpanenā'pi kāyo me'sti nirāmayaḥ || 11 ||
[Analyze grammar]

āśīrvādaiḥ satāṃ jāto māyākālādinirbhayaḥ |
hareḥ kṛpāvaśādatra svargātsvargaṃ mamā'sti vai || 12 ||
[Analyze grammar]

hareḥ pūjopacāreṇa bhaktyā dhyānena kīrtanaiḥ |
satyadānaniyamādyaiḥ kāyo me divyatāṃ gataḥ || 13 ||
[Analyze grammar]

nā'haṃ svargaṃ gamiṣyāmi svargamatra karomi vai |
yāhi cendraṃ yathārthaṃ vai mayoktaṃ sannivedaya || 14 ||
[Analyze grammar]

śrutvā ca mātalistūrṇaṃ yayāvindraṃ nyavedayat |
indro'pi cintayitvaiva klṛptānāṃ cā'parāṃ tataḥ || 15 ||
[Analyze grammar]

vyaracayannṛpaṃ mohayituṃ cāha ca mātalim |
śṛṇu tvaṃ mātale rājā viṣṇubhakto dṛḍho'sti vai || 16 ||
[Analyze grammar]

sa tu bhaktiṃ parityajya divaṃ nā''yāsyati kvacit |
kintu sadeha evāsāvāmantraṇīya ādarāt || 17 ||
[Analyze grammar]

vijñāpanīyo vinayairdevādyaiḥ sṛṣṭinītitaḥ |
atha vai mātaliścājñāṃ prāpya yayau nṛpaṃ prati || 18 ||
[Analyze grammar]

rājā cakre ca sammānaṃ mātaliḥ prāha vai sphuṭam |
rājannindro varuṇaśca mamaḥ kuberako'nalaḥ || 19 ||
[Analyze grammar]

īśānaścāpyanilaśca nirvṛtaśca guruḥ kaviḥ |
sarve tvāṃ mānayāsurnijadhiṣṇyā'rhameva ca || 20 ||
[Analyze grammar]

sarve nivedayāmāsurlokahitārthameva yat |
sadehenā'pi vai svarge devahitārthamityapi || 21 ||
[Analyze grammar]

āgantavyaṃ tvayā rājannityāmantraṇamasti naḥ |
dṛṣṭvā śrutvā yatheṣṭaṃ ca sammilitvā surādikān || 22 ||
[Analyze grammar]

punargantavyamevā'tha bhūtale ca yathecchayā |
ityuktaḥ sa tu rājarṣiḥ sammānya daivataṃ vacaḥ || 23 ||
[Analyze grammar]

vimānavaramāruhya yayau mātalinā divam |
dikpālānāṃ sabhāyāṃ sa nṛpaḥ sammānitaḥ suraiḥ || 24 ||
[Analyze grammar]

surānnatvā niṣasāda yathārhaṃ ca tataḥ param |
maitrīṃ sāptapadīnāṃ ca kṛtvā parasparaṃ tataḥ || 25 ||
[Analyze grammar]

indro jagāda rājānaṃ śṛṇu rājan hitāvaham |
lokā vai māyayā vyāptā mānavā devatāsurāḥ || 26 ||
[Analyze grammar]

tvayā lokā nirjitāśca viṣṇubhaktyā hi bhūtale |
nṛpe dharmayute tasya prajā bhavati dhārmikī || 27 ||
[Analyze grammar]

nṛpe bhakte bhaktiyuktā duṣṭe duṣṭā bhavatyapi |
bhūtalaṃ vaiṣṇavaṃ dhāma tvayā kṛtaṃ śubhaṃ khalu || 28 ||
[Analyze grammar]

kintu rājan yamamārgaḥ svargamārgo'pi sā'rgalaḥ |
idānīṃ vartate bhaktyā vaikuṇṭhaṃ yānti mānavāḥ || 29 ||
[Analyze grammar]

dikpālānāṃ ca ye lokā nirjanā vai bhavanti yat |
brahmaṇā ca kṛtaḥ sṛṣṭeḥ pravāho'pi niruddhyate || 30 ||
[Analyze grammar]

devānāṃ cāpi pitṝṇāmāśā luptā bhavatyapi |
vaṃśavistārabhāvāśca pravardhante hi vaiṣṇavāḥ || 31 ||
[Analyze grammar]

sarve yāsyanti vaikuṇṭhaṃ na svargaṃ na yamālayam |
na janaṃ na tapaścāpi na satyaṃ brahmaṇo gṛham || 32 ||
[Analyze grammar]

evaṃ vai vartamāne tu ṛṇānubandhitā nṛpa |
luptaiva syāttato rājan pravāho na yathā kṣayet || 33 ||
[Analyze grammar]

tathā vicārya sarveṣāmānukūlyaṃ vidhehi vai |
icchāmo bhavate dātumapsaroratnamuttamam || 34 ||
[Analyze grammar]

gṛhāṇa bhuṅkṣva bhūlokaṃ yathā rājā tathā prajāḥ |
bhaviṣyanti tato mārgā yamādīnāmanargalāḥ || 35 ||
[Analyze grammar]

śrutvā prāha yayātirvai nā'haṃ kāpathago nṛpaḥ |
koṭipuṇyottarāṃ bhaktiṃ kṛtvā nārāyaṇapriyām || 36 ||
[Analyze grammar]

nimaṃkṣyāmi na saṃsāre sarvathā''lokite punaḥ |
mama puṇyaṃ vinaśyecca bhaktiḥ syād vyabhicāriṇī || 37 ||
[Analyze grammar]

saṃsārapāramāptasya punarme patanaṃ bhavet |
viṣṇurnārāyaṇaḥ kṛṣṇaḥ kuprasanno bhavenmama || 38 ||
[Analyze grammar]

sarvaṃ kṛtaṃ me vyarthaṃ syāt tannecchāmyapsarovarām |
ityuktvā maunamāsthāya sthitastāvat surādayaḥ || 39 ||
[Analyze grammar]

sasmarurviṣṇumīśānaṃ brahmāṇaṃ tatra vai drutam |
prāyayurdevavaryāśca pūjitā devatādibhiḥ || 40 ||
[Analyze grammar]

niṣeduścāsaneṣveva vijñāpitāḥ kathāṃ prati |
śrutvā viṣṇustadā prāha yayātiṃ tu nijānugam || 41 ||
[Analyze grammar]

rājan gṛhāṇa devānāṃ vākyaṃ hitaṃ yamasya ca |
gṛhāṇa cā'psadoratnaṃ prajāte tādṛśī tadā || 42 ||
[Analyze grammar]

bhaviṣyati mohayuktā dharmādikāryavarjitā |
yamādisṛtayaścāpi bhaviṣyantyapyanargalāḥ || 43 ||
[Analyze grammar]

mama vākyaṃ gṛhāṇedaṃ svasti te saṃbhaviṣyati |
brahmaharau tathaivaiva prāhatustaṃ nṛpaṃ tadā || 44 ||
[Analyze grammar]

nṛpo natvā'rthayāmāsa bandhanaṃ pāpameva me |
bhavettasmāt kṛpāsindho samuddhāraṃ kuru prabho || 45 ||
[Analyze grammar]

viṣṇuḥ prāha na te bandho'psarasā vai bhaviṣyati |
karma sarvaṃ tava rājan nirguṇaṃ vai mamā''jñayā || 46 ||
[Analyze grammar]

tāmasānāṃ rājasānāṃ mohanārthaṃ samācara |
apsaroratnamāsādya kāmabhogān samācara || 47 ||
[Analyze grammar]

muktiste bhavitā rājannā'tra kāryā vicāraṇā |
asmadvākyaṃ hi vedo'sti vidhirdharmaḥ sa eva saḥ || 48 ||
[Analyze grammar]

asmadvākyavidhānena muktirmuktiḥ śubhā gatiḥ |
asmadvākyavirodhena duḥkhaṃ bandho hyadhogatiḥ || 49 ||
[Analyze grammar]

ityuktaḥ sa tu rājarṣiḥ svīcakārā'psarovarām |
devatāḥ pūjayāmāsū rājānaṃ vākyavartinam || 50 ||
[Analyze grammar]

viṣṇū rakṣākaraṃ mantraṃ dadau naijaṃ tu nirguṇam |
viṣṇuprayojitaścā'haṃ karomi karma yadvidham || 51 ||
[Analyze grammar]

sarvaṃ samarpitaṃ viṣṇau nirbandhaṃ viṣṇave svāhā |
enaṃ mantraṃ tadā labdhvā nītvā cā'psarasaṃ nṛpaḥ || 52 ||
[Analyze grammar]

bindumatīṃ cā'tha natvā surān viṣṇuṃ prapūjya ca |
āyayau bhūtalaṃ rājā vimānavaramāsthitaḥ || 53 ||
[Analyze grammar]

reme sākaṃ tayā lakṣmi mohamāpto'bhavattataḥ |
cireṇā'yaṃ dharmakarmabhaktyādīn vismṛto'bhavat || 54 ||
[Analyze grammar]

prajā vīkṣya nṛpaṃ tadvad dharmakarmavivarjitāḥ |
cireṇā'pyabhavan lakṣmi yathā rājā tathā prajāḥ || 55 ||
[Analyze grammar]

bindumatī ratiputrī cā'psarogaṇamadhyagā |
rājapatnī hi rājānaṃ mohe cikṣepa sarvadā || 56 ||
[Analyze grammar]

kāmabhogaiśca vārdhakyaṃ hyavāpa nṛpa eva saḥ |
satṛṣṇasyā'ntikād bindumatī cā'dṛśyatāṃ yayau || 57 ||
[Analyze grammar]

rājā śokaṃ cakārā'syāḥ kṛte cāpi divāniśam |
atha sā dadṛśe rātrau rājānaṃ prati bhāvukī || 58 ||
[Analyze grammar]

vṛddhastvaṃ dṛśyase rājan naiva yogyo'si matkṛte |
yauvanaṃ prāpya vartethāstvāṃ seviṣye tadā nṛpa || 59 ||
[Analyze grammar]

rājā kāmāturaḥ putrānāhūya vākyamāha tat |
turuṃ yaduṃ kuruṃ puruṃ spaṣṭamāha nṛpastadā || 60 ||
[Analyze grammar]

eko'pi gṛhyatāṃ putrā jarā me'śaktikāriṇī |
dhīro bhūtvā tato naijaṃ tāruṇyaṃ mama dīyatām || 61 ||
[Analyze grammar]

mānasaṃ me'tisantaptaṃ stryāsaktaṃ bahucañcalam |
jarāyāścopagrahaṇaṃ kariṣyati sutastu yaḥ || 62 ||
[Analyze grammar]

sa bhunakti tu me rājyaṃ bhuvaṃ sandhārayiṣyati |
vipulā santatistasya yaśaḥ kīrtirbhaviṣyati || 63 ||
[Analyze grammar]

śrutvā putrāstamūcurvai bhavān dharmaparo nṛpa |
kasmātte cā'psaroyogādīdṛśī bhāvanā'dhamā || 64 ||
[Analyze grammar]

yayātiḥ prāha mohānme bhāvanā cedṛśī sutāḥ |
avaśyaṃbhāvino bhāvā bhavanti prakṛtervaśāḥ || 65 ||
[Analyze grammar]

evaṃ jñātvā prakartavyaṃ yatsukhaṃ mama putrakāḥ |
turuḥ prāha śarīraṃ prāpyate pitṛprasādataḥ || 66 ||
[Analyze grammar]

dharmaḥ sevā ca śuśrūṣā pitrostenaiva jāyate |
tena viṣayabhogaśca jāyate ca yunā sadā || 67 ||
[Analyze grammar]

so'yaṃ me dānakālo na na dāsye yauvanaṃ hi te |
bhavān vṛddhatvamāpanno yogyo'yaṃ samayastathā || 68 ||
[Analyze grammar]

śrutvā rājā śaśāpainaṃ taruṃ jyeṣṭhaṃ sutaṃ tadā |
apadhvastastvayā''deśo mamaivaṃ pāpacetana || 69 ||
[Analyze grammar]

tasmāt pāpī bhava tvaṃ vai sarvadharmabahiṣkṛtaḥ |
vedācāravihīnaśca brahmaghno madyapo bhava || 70 ||
[Analyze grammar]

sarvabhakṣaśca durmedhā mlecchācāro bhaviṣyati |
putrāḥ pautrāḥ prapautrādyāstādṛśāste bhavantviti || 71 ||
[Analyze grammar]

evaṃ śaptvā turuṃ cāpi niṣkāsya rājyamaṇḍalāt |
yaduṃ prāha pradehi me yauvanaṃ bhuṃkṣva rāṣṭrakam || 72 ||
[Analyze grammar]

yaduḥ prāha na śaknomi dātuṃ te yauvanaṃ nṛpa |
jarāyā hetavaḥ pañca cintā vṛddhastriyastathā || 73 ||
[Analyze grammar]

kadannaṃ nityamadhvā ca śītajāṭharapīḍanam |
sā jarā rocate me na bhogakālo hyayaṃ mama || 74 ||
[Analyze grammar]

śrutvā rājā śaśāpainaṃ rājyahīnaḥ savaṃśajaḥ |
tejohīnaḥ kṣatradharmavarjitaḥ paśupālakaḥ || 75 ||
[Analyze grammar]

bhaviṣyasi na sandeho yāhi rājyād bahirmama |
ityuktvā ca kuruṃ prāha śarmiṣṭhābālakaṃ nṛpaḥ || 76 ||
[Analyze grammar]

dehi me yauvanaṃ putra gṛhāṇa tvaṃ jarāṃ mama |
kuruḥ prāha kariṣyāmi bhajanaṃ śrīhareḥ sadā || 77 ||
[Analyze grammar]

kaḥ pitā ko'tra vai mātā sarve svārthaparā bhuvi |
na kāṃkṣe tava rājyaṃ vai na dāsye yauvanaṃ mama || 78 ||
[Analyze grammar]

ityuktvā pitaraṃ natvā himālayavanaṃ yayau |
tatra tepe tapaścāpi vaiṣṇavo dharmabhaktimān || 79 ||
[Analyze grammar]

kṛṣiṃ cakāra dharmātmā saptakrośamitakṣiteḥ |
halena karṣayāmāsa mahiṣeṇa vṛṣeṇa ca || 80 ||
[Analyze grammar]

ātithyaṃ sarvadā cakre nūtnadhānyādibhiḥ sadā |
viṣṇurviprasvarūpeṇa yayau kuroḥ kṛṣiṃ prati || 81 ||
[Analyze grammar]

ātithyaṃ ca gṛhītvaiva mokṣapadaṃ dadau tataḥ |
kurukṣetraṃ ca tannāmnā kṛtaṃ nārāyaṇena ha || 82 ||
[Analyze grammar]

sarvamokṣakaraṃ ramyaṃ pāpatāpapraṇāśakam |
atha rājā puruṃ prāha dehi me yauvanaṃ suta || 83 ||
[Analyze grammar]

bhuṃkṣva rājyaṃ mayā dattaṃ supuṇyaṃ hatakaṇṭakam |
pururnatvā''ha rājyaṃ vai bhoktavyaṃ daivayogataḥ || 84 ||
[Analyze grammar]

jarāṃ dehi gṛhāṇā'pi yauvanaṃ me pitardrutam |
tṛptiṃ yāhi mahārāja yatheṣṭāṃ yauvanena me || 85 ||
[Analyze grammar]

tavaiva yauvanaṃ tvetat tavaivāṃ'śo'hamasmi ca |
svatvaṃ tavaiva mayyasti gṛhāṇa yauvanaṃ mama || 86 ||
[Analyze grammar]

ityuktvā jalamādāya dadau haste piturjalam |
yauvanaṃ tāmravarṇaṃ vai tūrṇaṃ dehād vyapāsarat || 87 ||
[Analyze grammar]

praviveśa yayātestu śarīre sa ca vai yuvā |
babhūva ca jarā prāptā puruṃ putraṃ piśācinī || 88 ||
[Analyze grammar]

purumāha tato rājā prasannavadanekṣaṇaḥ |
mama rājyaṃ prabhuṃkṣva tvaṃ mayā dattaṃ mahāmate || 89 ||
[Analyze grammar]

yauvanaṃ te'pi cā'dyaiva punarbhavatu me'pi ca |
viṣṇoḥ prasādataḥ putra jarāvyapagamastava || 90 ||
[Analyze grammar]

āvayoryauvanaṃ nityaṃ viṣṇubhaktiprabhāvataḥ |
sarvadā'stu jagādaivaṃ putro yuvā babhūva ha || 91 ||
[Analyze grammar]

yayātiśca yuvā jātaḥ paśya lakṣmi balaṃ mama |
pitṛbhaktibalaṃ cāpi cā'psaraḥsaṃgamaṃ tathā || 92 ||
[Analyze grammar]

sarvametat phaladaṃ vai svānurūpaṃ kṣitau matam |
puruḥ rājyaṃ cakārā'pi yayātirbhogamāptavān || 93 ||
[Analyze grammar]

dhanūrājyaṃ ca chatraṃ ca gajamaśvaṃ dhanaṃ dharām |
kośaṃ veśaṃ balaṃ sarvaṃ cāmaraṃ vyajanaṃ gṛham || 94 ||
[Analyze grammar]

dadau rājā hi purave bindumatīpatistadā |
yayāvudyānabhāgaṃ covāsaikānte tayā saha || 95 ||
[Analyze grammar]

atha bindumatī prāha śṛṇu tvaddūṣaṇaṃ nṛpa |
śarmiṣṭhā devayānī ca tava bhārye hyubhe hyapi || 96 ||
[Analyze grammar]

anyāśca rājakanyāste bhāryāśataṃ bhavatyapi |
sāpatnakena bhāvena bhavān bhartā pratiṣṭhitaḥ || 97 ||
[Analyze grammar]

sasarpo'si mahārāja candanasya drumo yathā |
varamagnipraveśaṃ ca śikharātpatanaṃ varam || 98 ||
[Analyze grammar]

taṃ varaṃ naiva paśyāmi sapatnīviṣasaṃyutam |
ahaṃ rājan prabhoktrī syāṃ tava kāyasya bhūpate || 99 ||
[Analyze grammar]

ityarthe pratyayaṃ dehi mama vai svakare nṛpa |
yatra kvāpi nivāsena nā'tra sapatnikāgṛhe || 100 ||
[Analyze grammar]

rājā dadau pratyayaṃ ca tato vanādiṣu svayam |
yayau sārdhaṃ bindumatyā parvateṣu digantare || 101 ||
[Analyze grammar]

vai viṃśatisahasrāṇi varṣāṇyasya gatāni hi |
athā'psaro'bhavad garbhavatī caicchad divaṃ prati || 102 ||
[Analyze grammar]

gantumindragṛhaṃ kāmagṛhaṃ piturniveśanam |
rājānaṃ cāpi netuṃ sā mahāgrahaṃ cakāra ha || 103 ||
[Analyze grammar]

devānāṃ darśanaṃ rājan kariṣyasi divaṃ vraja |
ityuktaḥ sa tu rājarṣiḥ śuśoca vai kṣaṇaṃ hṛdi || 104 ||
[Analyze grammar]

sarvaṃ kālena bhavati kālo'yaṃ me hyupāgataḥ |
pṛthvyāstyāge vacanaṃ me satyaṃ kāryaṃ bhavedataḥ || 105 ||
[Analyze grammar]

evaṃ vicāryaṃ ca puruṃ jarāyuktaṃ sutaṃ nṛpaḥ |
āhūya nijatāruṇyaṃ dadau jagrāha vai jarām || 106 ||
[Analyze grammar]

rājyārthaṃ ca samādiśya bhaktimādiśya vaiṣṇavīm |
prajābhyaśca svajanebhyaścāśīrdatvā yayau divam || 107 ||
[Analyze grammar]

bhaktimatyaḥ prajā nārāyaṇaṃ smṛtvā ca tatparāḥ |
abhavan saha gantuṃ vai nārāyaṇaparāyaṇāḥ || 108 ||
[Analyze grammar]

divyadeho'bhavad rājā prajā divyāśca koṭiśaḥ |
abjakharvasahasrāṇi janāste parijagmire || 109 ||
[Analyze grammar]

svargaṃ gatvā ca tatraiva bindumatīṃ ratigṛhe |
nidhāya vaiṣṇavaiḥ sākaṃ viṣṇunā cā'numoditaḥ || 110 ||
[Analyze grammar]

yayātiḥ prayayau viṣṇorvaikuṇṭhaṃ vaiṣṇavaiḥ saha |
brahmalokaṃ yayuḥ sarve pūjitāścā'marādibhiḥ || 111 ||
[Analyze grammar]

evaṃ bhaktiprabhāvo'sti lakṣmi nirbandhakṛt sadā |
ahaṃ nayāmi vaikuṇṭhaṃ golokaṃ cā'kṣaraṃ param || 112 ||
[Analyze grammar]

bhaktaṃ karmasu magnaṃ vai nirbandhaṃ prakaromi ca |
rājā vaikuṇṭhamāsādya neme varāya yojitaḥ || 113 ||
[Analyze grammar]

yayāce sarvathā dāsyaṃ mayā dattaṃ hi śāśvatam |
dikpālānāmabhūt kāryaṃ prajāpravāha ityapi || 114 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇācca vicintanāt |
dharmo jñānaṃ virāgaśca bhaktirmokṣo bhavantyapi || 115 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne yayāteḥ svargataḥ pṛthivyāmadhikabhaktyādilābha iti tasya pṛthivyāstyāgārthamindrakṛtabindumatyāḥ pradānaṃ putrato |
yauvanapraptiścānte vaikuṇṭhagamana cetyādibhaktiprabhāvavarṇananāmā trisaptatitamo'dhyāyaḥ || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 73

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: