Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 72 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ bhajanaṃ mama mokṣadam |
kṛṣṇa viṣṇo hare rāma mukunda madhūsūdana || 1 ||
[Analyze grammar]

nārāyaṇa hṛṣīkeśa puruṣottama keśava |
anādiśrīkṛṣṇanārāyaṇa lakṣmīpate prabho || 2 ||
[Analyze grammar]

padmanābhā'kṣaravartin cātmārāma kṛpānidhe |
vāsudeva muktikeśa śrīdhara śrīpate vibho || 3 ||
[Analyze grammar]

rādhāramāpate jiṣṇo prajñāpadmāvatīpate |
śrīda śrīśa śrīnivāsa mokṣakṛnmāṇikīpate || 4 ||
[Analyze grammar]

kambharānandana brahmapriyākānta janārdana |
gopālabāla viśveśa sukhadāśrīpate'dhipa || 5 ||
[Analyze grammar]

prāṇeśa kāntakānteśa parameśvara mādhava |
ityevamuccarantyo vai nāryo nāmāni me bhuvi || 6 ||
[Analyze grammar]

narāścāpi prayāntyeva dhāma me jaraṭhā api |
bālā vṛddhāḥ kumārāśca mama nāmaparāyaṇāḥ || 7 ||
[Analyze grammar]

praṇamanti hariṃ māṃ ye gṛhakarmaratā api |
āsane śayane yāne dhyāne jñāne hi māṃ ghavam || 8 ||
[Analyze grammar]

krīḍamānāḥ praṇamanti te yānti dhāma me'kṣaram |
divārātrau sumadhuraṃ bruvanti yatra nāma te || 9 ||
[Analyze grammar]

kṛṣṇasya dṛśyate bhāvo yatra gṛhe bhuvastale |
viṣṇulokasya samatā mama dhāmnaśca tulyatā || 10 ||
[Analyze grammar]

tadgṛhasya sadā lakṣmīrnātra kāryā vicāraṇā |
nā'ntaraṃ tatra paśyāmi bhaktagṛhe'kṣarālaye || 11 ||
[Analyze grammar]

mamoccāraṃ prakurvanti nityaṃ dhāmnyakṣare mama |
tathā pṛthvyāṃ mama nāma gṛṇanti yatra tadgṛham || 12 ||
[Analyze grammar]

divyaṃ dhāmā'kṣaraṃ bodhyaṃ viśeṣo'tra na vidyate |
ubhayorlokayorbhāvaḥ samastena samānatā || 13 ||
[Analyze grammar]

jarārogabhayaṃ nāsti mṛtyuhīnā yato janāḥ |
yatra mannāmagānaṃ ca manmantraraṭanaṃ tathā || 14 ||
[Analyze grammar]

kimvadhikaṃ vadeyaṃ vai māyā divyā mamāśrayāt |
gāvo divyā hi bhaktasya mahiṣyaśca tathā śubhāḥ || 15 ||
[Analyze grammar]

gṛhodyānāni divyāni gṛhaṃ divyaṃ śubhaṃ sadā |
gṛhopakaraṇānyasya divyāni bhojanānyapi || 16 ||
[Analyze grammar]

gṛhāṃgaṇaṃ sadā divyaṃ putrapautrādayo'pi ca |
sadā bhaktasya divyā vai pātrāṇi ca dhanāni ca || 18 ||
[Analyze grammar]

vṛkṣāśca vallikā divyā khaṣṭvādyāstaraṇāni ca |
peṭikā'mbarabhūṣādyā divyā bhaktasya me sadā || 18 ||
[Analyze grammar]

bhaktagṛhasya dhūlī ca rajāṃsyapi jalāni ca |
dhānyānyapi ca divyāni yatrā'haṃ parameśvaraḥ || 19 ||
[Analyze grammar]

api tadgṛhabhoktāraḥ pakṣiṇaḥ paśavo'pi ca |
divyā atithayaścāpi mama prasādapāvitāḥ || 20 ||
[Analyze grammar]

tīrthāni tāni sarvāṇi bhaktabhogyāni sarvathā |
vastūni bhogyajātāni pāvanāni hi pāpinām || 21 ||
[Analyze grammar]

ityevaṃ vidyate lakṣmi pāvanaṃ mama vāsataḥ |
nirguṇaṃ puṇyadaṃ mokṣapradaṃ bhaktagṛhādikam || 22 ||
[Analyze grammar]

śṛṇu lakṣmi yayātervai nāhuṣasya kathānakam |
mama bhaktasya loke'tra pāvanaṃ lokamokṣadam || 23 ||
[Analyze grammar]

yayātirbhagavadbhakto hyaśvamedhaśataṃ tathā |
vājapeyaśataṃ cakre vaiṣṇavaḥ pṛthivīpatiḥ || 24 ||
[Analyze grammar]

dadāvanekarūpāṇi dānāni śraddhayā nṛpaḥ |
gavāṃ lakṣasahasrāṇi tathā koṭiśatāni ca || 25 ||
[Analyze grammar]

koṭihomāṃścakārā'pi bhūmidānādikaṃ dadau |
varṣāṇāṃ tu sahasrāṇi hyaśītirjīvito hi saḥ || 26 ||
[Analyze grammar]

śuśoca vai yayātiḥ sa deho'yaṃ karmabandhanaḥ |
bhasmānto vā viḍanto vā mṛdanto vā bhaviṣyati || 27 ||
[Analyze grammar]

anena cārjyate pāpaṃ narakaṃ ca phalaṃ tataḥ |
anena cārjyate puṇyaṃ svargaṃ rājyaṃ punaḥ punaḥ || 28 ||
[Analyze grammar]

anena cārjyate bhaktirmokṣo yayā bhaved dhruvaḥ |
tasmāt sa eva sādhyo'tra rājye sthitvā vivekinā || 29 ||
[Analyze grammar]

vicāryetthaṃ harernāmnāmārebhe bhajanaṃ nṛpaḥ |
hare kṛṣṇa hare viṣṇo kṛṣṇanārāyaṇa prabho || 30 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇa dāmodarācyuta |
evaṃ bhajan nijadūtānādideśa śubhaṃ vacaḥ || 31 ||
[Analyze grammar]

yāntu dūtā mama rāṣṭraṃ samudrāntaṃ hi maṇḍalam |
ādiśantu prajābhyaśca kurvantu bhajanaṃ hareḥ || 32 ||
[Analyze grammar]

paśyantu paramātmānaṃ gṛṇantu nāmakīrtanam |
pūjayantu hariṃ nityaṃ bhajantāṃ parameśvaram || 33 ||
[Analyze grammar]

karaṃ naiva grahīṣyāmi bhaktaprajābhya eva ha |
nāmāmṛtaṃ harereva kīrtayantu sadā prajāḥ || 34 ||
[Analyze grammar]

dūtādiṣṭāḥ prajāścāpi cakrurvai bhajanaṃ tathā |
dhyāyanti sma hariṃ kṛṣṇaṃ gāyanti sma janārdanam || 35 ||
[Analyze grammar]

japanti sma ca tapyante yajante sma ca māṃ sadā |
maddhyānā madvyavasitā mama pūjāparāyaṇāḥ || 36 ||
[Analyze grammar]

yāvadbhūmaṇḍalaṃ sarvaṃ babhūva vaiṣṇavaṃ tadā |
matpratāpena sañjātā mānavā ādhivarjitāḥ || 37 ||
[Analyze grammar]

vītaśokāśca puṇyāśca sarvarogavivarjitāḥ |
sarvaiśvaryasamāpannā dhanadhānyasamanvitāḥ || 38 ||
[Analyze grammar]

putrapautrādisadvaṃśā nirāmayā nirītayaḥ |
gṛhadvāre kalpavṛkṣāḥ sarvakāmaphalapradāḥ || 39 ||
[Analyze grammar]

sarvakāmadughā gāvaścintāmaṇayaścāpi vai |
abhavan rājyavṛddhyādyāḥ sampadaścā'vitarkitāḥ || 40 ||
[Analyze grammar]

sarvasaubhāgyasampannā jñānadhyānaparāyaṇāḥ |
prajāścāsan supuṇyāśca bhaktipūjāparāyaṇāḥ || 41 ||
[Analyze grammar]

na durbhikṣaṃ na ca vyādhirnā'kālamaraṇaṃ nṛṇām |
vaiṣṇavā mānavāḥ sarve mama dhyānaparāyaṇāḥ || 42 ||
[Analyze grammar]

majjapā madbhaktisevānāmakīrtanatatparāḥ |
sarvatra vaiṣṇavo bhāvo gṛhe vṛkṣe paśuṣvapi || 43 ||
[Analyze grammar]

gṛhe gṛhe mandirāṇi bhāsvanti mama cābhavan |
gṛhabhittiṣu citrāṇi mamaivā''san tvayā saha || 44 ||
[Analyze grammar]

madbhaktābhiśca nārībhirgīyante gītayo mama |
prabhajanti prajā māṃ ca bālavṛddhakumārakāḥ || 45 ||
[Analyze grammar]

gṛhakarmaratā nāryo bhajante māṃ pareśvaram |
āsane śayane yāne pāne sthāne ca bhojane || 46 ||
[Analyze grammar]

krīḍāyāmutsave kāme māṃ bhajanti hariṃ prabhum |
bruvanti śrīharernāma mānayanti sma mokṣadam || 47 ||
[Analyze grammar]

evaṃ vaikuṇṭhatulyaṃ vai bhūtalaṃ sarvato'bhavat |
sarve bhaktiparā lakṣmi mama snehaparāyaṇāḥ || 48 ||
[Analyze grammar]

yayātinopadiṣṭāste sañjātā vaiṣṇavā bhuvi |
jarāmaraṇaśūnyāścā'bhavan mama prasādataḥ || 49 ||
[Analyze grammar]

mama lokaṃ na te yānti vaiṣṇavā dīrghajīvinaḥ |
ye ca yānti vimānena vaiṣṇavaṃ mama dhāma te || 50 ||
[Analyze grammar]

apyabdalakṣadehāste vṛddhā api narāḥ striyaḥ |
pañcaviṃśā'bdikāḥ sarve dṛśyante kṛpayā mama || 51 ||
[Analyze grammar]

sthirakāyāśca sukhino jarārogādivarjitāḥ |
teṣu bhakteṣu sarveṣu viṣṇudūtā hareḥ śritāḥ || 52 ||
[Analyze grammar]

vicaranti tāḍayanti dṛṣṭvā yamasya pārṣadān |
rudantaste tāḍitāśca yāmyā yayuryamaṃ prati || 53 ||
[Analyze grammar]

kathayāmāsurevaite ceṣṭitaṃ bhūbhṛtaḥ kṣitau |
amṛtyubhūtalaṃ jātaṃ vaiṣṇavaṃ sarvameva ha || 54 ||
[Analyze grammar]

yayātinā mahābhaktyā vaikuṇṭhābhaṃ kṛtaṃ khalu |
tāḍyante yamadūtā vai viṣṇudūtaiḥ kṣitau yama || 55 ||
[Analyze grammar]

kiṃ kurmo naiva gacchāmo bhūtalaṃ dharmarāja vai |
dharmarājaḥ śrutavāṃśca cintayāmāsa tatkṣaṇam || 56 ||
[Analyze grammar]

asya rājño bhavedantastathā kāryaṃ mayā dhruvam |
rājño nāśe prajāḥ sarvā bhaviṣyanti kumārgagāḥ || 57 ||
[Analyze grammar]

yāmyamārgaḥ sā'tithiko bhaviṣyati punastathā |
vicāryetthaṃ yayau viṣṇuṃ vaikuṇṭhe prārthayat prabhum || 58 ||
[Analyze grammar]

nanāma daṇḍavaccāpi pupūja parameśvaram |
nyavedayaddhariṃ dharmarājo yayātivartanam || 59 ||
[Analyze grammar]

tava bhaktena bhagavan ruddhaḥ panthā yamasya me |
mānavā bhūtale sarve vaiṣṇavāstena vai kṛtāḥ || 60 ||
[Analyze grammar]

tasmāddhare nijabhaktaṃ śīghramatra samāhvaya |
pāpināṃ daṇḍarodho'pi bhaveduddhāṭitastataḥ || 61 ||
[Analyze grammar]

idānīṃ tu bhaktayogāt pāpino'pi vrajanti tat |
dhāma pāpāni nirdhūya riktaṃ yāmyagṛhaṃ mama || 62 ||
[Analyze grammar]

ityarthito hariḥ prāha satyaṃ mama tathā'sti tat |
madbhaktānāṃ saṃgamādvai pāpino'pi hi pāvanāḥ || 63 ||
[Analyze grammar]

bhavantyeva na sandeho bhūrvaikuṇṭhasamā hi sā |
kintu bhaktādhīna eva bhavāmi nānyathā yama || 64 ||
[Analyze grammar]

bhaktasyecchāviruddhaṃ yannācarāmi kadācana |
svasti te'stu bhaja māṃ tvaṃ mā bhaktivighnamācara || 65 ||
[Analyze grammar]

yadvā satye brahmaloke yāhi tvaṃ parameṣṭhinam |
nivedaya yathārthaṃ ca sa te buddhiṃ pradāsyati || 66 ||
[Analyze grammar]

ityukto yamarājaśca lakṣmi yayāvajaṃ prati |
nanāma pupūja yamo nyavedayacca tattathā || 67 ||
[Analyze grammar]

śrutvā brahmā yamaṃ prāha bhakto rājā hi vaiṣṇavaḥ |
parābhāvyo na vai syāddhi mā yatnaṃ kuru tatra vai || 68 ||
[Analyze grammar]

kintu te cā'sti hṛdayaṃ yāmyamārgaṃ pravartitum |
kuru yatnaṃ tathā dharma yāhīndra prati vai divam || 69 ||
[Analyze grammar]

ardhāsanaṃ mahendrasya rājñe dānāya vedaya |
evaṃ kṛte sadā rājā svarge sthāsyati na kṣitau || 70 ||
[Analyze grammar]

bhaktirmandā prajāyāṃ ca bhaviṣyati tato yama |
dharmo mandastena mārgastava pūrṇo bhaviṣyati || 71 ||
[Analyze grammar]

ityuktaḥ prayayau dharmarājaścendraṃ divaṃ prati |
samāyāntaṃ dharmarājaṃ dadarśa surarāṭ drutam || 72 ||
[Analyze grammar]

samutthāya dadāvardhāsanaṃ papraccha cāgamam |
dharmarājo'bravīt sarvaṃ yayāteścaritaṃ śubham || 73 ||
[Analyze grammar]

nahuṣasyā''tmajenāpi yayātinā mahītale |
vaiṣṇavena kṛtāḥ sarve vaiṣṇavā dhārmikāḥ khalu || 74 ||
[Analyze grammar]

vaikuṇṭhatulyarūpaṃ vai rājate bhūmimaṇḍalam |
mānavā amarā jātā jarārogavivarjitāḥ || 75 ||
[Analyze grammar]

apāpāḥ satyaśīlāśca krodhādidoṣavarjitāḥ |
bhaktiśīlā dharmaparāḥ samarcanti narāyaṇam || 76 ||
[Analyze grammar]

dūrvā vaṭā yathā bhūmau vistāraṃ yānti vaṃśagāḥ |
tathā prajā vistṛtāśca putrapautraiḥ prapautrakaiḥ || 77 ||
[Analyze grammar]

yamamārge na cā''yānti yānti vaikuṇṭhameva tāḥ |
kāryahīno'smi sañjāto vyāpāreṇa vivarjitaḥ || 78 ||
[Analyze grammar]

etajjñātvā mahendra tvaṃ prajāyā me'pi vai hitam |
samācāra pravāhasya vedhaḥsargasya vai gatim || 79 ||
[Analyze grammar]

ityuktvā prayayau dharmarājaḥ svasyā''layaṃ tataḥ |
mahendro mātaliṃ cāha sārathiṃ yāhi bhūtalam || 80 ||
[Analyze grammar]

nāhuṣaṃ nṛpatiṃ bhaktaṃ yayātiṃ vada madvacaḥ |
ardhāsanaṃ mahendro vai bhavate dāsyate nijam || 81 ||
[Analyze grammar]

yāhi svargaṃ sukhaṃ bhuṅkṣva kalpāntaṃ divi bhūpate |
varṣāṇāṃ tu sahasrāṇi rājyaṃ bhuktaṃ tvayā nṛpa || 82 ||
[Analyze grammar]

svargaṃ bhuṅkṣva punaḥ śreṣṭhaṃ śāśvataṃ ca tataḥ padam |
putrāste santi catvāro ruruḥ puruḥ kururyaduḥ || 83 ||
[Analyze grammar]

tebhyo rājyaṃ samarpyaiva vimānenaihi ca divam |
ilaḥ purūravā vipracitiḥ śivirmanustathā || 84 ||
[Analyze grammar]

sagaro nahuṣaste'pi pitā'nye ca nareśvarāḥ |
svarge tatra pramodante cāyāhi tvaṃ tathāvidhaḥ || 85 ||
[Analyze grammar]

śakreṇa saha modasva svargadharmeṣu saṃsthitaḥ |
nṛpā'śītisahasrāṇi varṣāṇi bhūtale tava || 86 ||
[Analyze grammar]

dānayajñavṛṣabhaktibhirgatāni śubhāni ha |
pañcātmakaśarīrasya bhūmau tyāgaṃ vidhāya vai || 87 ||
[Analyze grammar]

divyaṃ rūpaṃ samagṛhya bhuṅkṣva svargasukhāni tu |
śrutvovāca yayātiśca mātale śṛṇu madvacaḥ || 88 ||
[Analyze grammar]

yena kāyena saṃsiddhyet sukṛtaṃ muktisādhanam |
bhaktiśca jāyate kṛṣṇe kathaṃ tyājyaṃ kalevaram || 89 ||
[Analyze grammar]

satyadharmātmakaṃ puṇyaṃ yena kāyena mānavaḥ |
samarjayati muktiṃ ca tat kasmāt saṃvisarjayet || 90 ||
[Analyze grammar]

ātmā kāyaśca dvāvetau mitrarūpāvubhāvapi |
tasmānnaiva parityājyamātmanā svakalevaram || 91 ||
[Analyze grammar]

śrutvaitanmātaliścāha rājan satyaṃ tavoditam |
kintu kālavaśo dehaḥ karmapoṣyaḥ sthitastviha || 92 ||
[Analyze grammar]

bhūtapañcakarūpaśca pārthivastu viśeṣataḥ |
āyuṣyakarmanāśe vai tyaktavyo'yaṃ prasahya vai || 93 ||
[Analyze grammar]

bhavatyeva sadā lokaiḥ sthitireṣā hi vidyate |
jarā'sya jāyate paścānnaśyatyeva na saṃśayaḥ || 94 ||
[Analyze grammar]

tasmāt tyājyasvabhāvaṃ vai dehaṃ tyaktvā divaṃ vraja |
śrutvā prāha yayātirvai mātale sā jarā nanu || 95 ||
[Analyze grammar]

kadotpannā kathaṃ pīḍākarī vada yathātatham |
śrutvā ca mātaliḥ prāha śṛṇu rājan svabhāvajam || 96 ||
[Analyze grammar]

mahākālo hareḥ śaktiḥ śrīpateḥ paramātmanaḥ |
mahākālasya mṛtyurvai putrī tasyā jarā sutā || 97 ||
[Analyze grammar]

sā māyākṛtatattveṣu samutpattau sahasthitā |
utpannānnirṇītakālānāviśati kṣayaṃkarī || 98 ||
[Analyze grammar]

kṣīyate hi pradhānaṃ vai mahattattvaṃ vināśavat |
ahaṃkāraḥ kṣīyate'pi mano'pi kṣīyate'pi ca || 99 ||
[Analyze grammar]

vairājaḥ kṣīyate cāpīndriyāṇi viṣayāstathā |
bhūtāni cāpi kṣīyante bhautikāni tayā muhuḥ || 100 ||
[Analyze grammar]

rasāḥ poṣaṇakartāraḥ kṣīyante dehasaṃsthitāḥ |
sarasāḥ sarvadehā vai prakāśante prapoṣitāḥ || 101 ||
[Analyze grammar]

rasāḥ śukrasvarūpā vai rasādhikye tu yauvanam |
nārīprasaṃgato rājan rasanāśo bhavatyapi || 101 ||
[Analyze grammar]

nāryā naraprasaṃgena rasanāśo hi vṛddhatā |
raso vīrya kāmanā tannāśe sarvavṛddhatā || 103 ||
[Analyze grammar]

śukraśoṇitayornāśe śūnyadehaḥ prajāyate |
vivarṇo duḥkhasantapto jarāvyāptastadā bhavet || 104 ||
[Analyze grammar]

palitaṃ jāyate tena jvaratāpaḥ prajāyate |
nāśamāyānti jīrṇāste maraṇaṃ tattathā dhruvam || 105 ||
[Analyze grammar]

iti rājan vicāryaiva dehaṃ tyaktvā divaṃ vraja |
vimānaṃ cendrasaubhāgyamānītaṃ tvatkṛte mayā || 106 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne bhagavannāmamantrabhajanena yayāternṛpatya prabhāveṇa sarvaprajāvaiṣṇavītvādinirūpaṇanomā dvāsaptatitamo'dhyāyaḥ || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 72

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: