Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 71 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ tripādvibhūtivistaram |
asaṃkhyātāni dhāmāni śuddhasattvamayāni vai || 1 ||
[Analyze grammar]

brahmānandasukhāḍhyāni nityāni tāni santi ha |
nirvikārāṇi sarvāṇi heyādirahitāni ca || 2 ||
[Analyze grammar]

divyahiraṇmayānyeva śuddhāni taijasāni ha |
avatārapadāmbhojabhaktimatsevitāni vai || 3 ||
[Analyze grammar]

nityamuktairdivyarūpaiḥ puruṣaiḥ strībhirityapi |
vāsitāni vanodyānasaronagaravanti ca || 4 ||
[Analyze grammar]

taddhāmānyupabhoktavyānyakṣarabrahmasevinām |
svātmajānandasaukhyāni mandirāṇi bhavanti ca || 5 ||
[Analyze grammar]

niḥśreyasāni nirvāṇakaivalyāni ca yāni vai |
śrīśāṃ'ghribhaktisevaikarasabhogayutāni ha || 6 ||
[Analyze grammar]

nityamuktā mahādivyā mama pādaprasevinaḥ |
sevikāśca vasantyeteṣveva nityasanātanāḥ || 7 ||
[Analyze grammar]

mantrajñāḥ paramāṇyeva yānti dhāmāni tāni vai |
brahmasukhapradānyeva mama yogapradāni vai || 8 ||
[Analyze grammar]

tatra tatra sthitaścā'hamavatārasvarūpavān |
avatārī tvakṣare vai pare dhāmni bhavāmi ca || 9 ||
[Analyze grammar]

mahāmāyā prakṛtiryā sā māṃ stauti punaḥ punaḥ |
namaste'kṣaravāsāya parameśāya te namaḥ || 10 ||
[Analyze grammar]

avatārasvarūpāyā'vatāriṇe ca te namaḥ |
māyā'haṃ bhavataḥ śaktirmāyālokāśca te prabho || 11 ||
[Analyze grammar]

īśvarāṇāmālayāśca tavaiva bhūmikāstvimāḥ |
tattvāni ca samastāni tavaiva kāryakāṇi vai || 12 ||
[Analyze grammar]

purāṇapuruṣastvaṃ vai sarvakāraṇakāraṇam |
śrībhūlīlāramānātha māṇikīmuktikāpate || 13 ||
[Analyze grammar]

prajñāpadmāvatīkānta namaste sukhadāpate |
lakṣmīpadmāpate tubhya namo nārāyaṇāya vai || 14 ||
[Analyze grammar]

sarveśvarasvarūpāya sarvadevātmane namaḥ |
anantamūrtaye kṛṣṇanārāyaṇa hare namaḥ || 15 ||
[Analyze grammar]

te'cyutāya ca kāntāya parameśāya te namaḥ |
sarvajñāya samastāya gopālātmaja te namaḥ || 16 ||
[Analyze grammar]

sarvasṛṣṭyātmane tubhyaṃ namaste paramātmane |
brahmaṇe jyotiṣe tubhyaṃ namaste śucivarcase || 17 ||
[Analyze grammar]

prasavitre namaḥ pitre sargasthityantahetave |
nārāyaṇāya ca namaḥ sarvātmāntaravartine || 18 ||
[Analyze grammar]

anantadivyaguṇavan namaḥ pumarthadāyine |
vyūharūpāya ca namaḥ pañcāvasthasvarūpiṇe || 19 ||
[Analyze grammar]

prasīda bhagavan viṣṇo sarvalokahitāya vai |
ātmāno jñānahīnā vai nirākārā nirindriyāḥ || 20 ||
[Analyze grammar]

sarvānuṣṭhānarahitā vartante ca nirāśrayāḥ |
teṣāṃ lokāṃśca dehāṃśca dātumarhasi vai mayi || 21 ||
[Analyze grammar]

līlāvibhūtiṃ śrīkṛṣṇa yathāpūrvaṃ prakalpaya |
cetanācetanaṃ kṛtsnaṃ jagatsthāvarajaṃgamam || 22 ||
[Analyze grammar]

paśya līnaṃ māyikaṃ vai mayi suptaṃ prabodhaya |
prakṛtyā vai mayā sārdhaṃ sṛjasva parameśvara || 23 ||
[Analyze grammar]

dharmādharmau sukhaṃ duḥkhaṃ bhāvayitvā mayi prabho |
māmadhiṣṭhāya vai līlāṃ śriyā kartuṃ tvamarhasi || 24 ||
[Analyze grammar]

ityevaṃ cārthitaścā'haṃ lakṣmi pūrve hi māyayā |
tasyāmeva hi māyāyāṃ jagat sraṣṭuṃ pracakrame || 25 ||
[Analyze grammar]

svecchayā dhāmamukto vai puruṣo yuyuje tayā |
prakṛtipūruṣaḥ proktastasmāt pradhānapūruṣaḥ || 26 ||
[Analyze grammar]

pradhānaṃ vai mahattattvaṃ buddhirityevamīśvarī |
pradhānapuruṣāttasmādahaṃkāraḥ prajāyate || 27 ||
[Analyze grammar]

so'yaṃ hiraṇyagarbho vai mahāviṣṇurnigadyate |
tasmānmanaḥ prabhavati tanmātrāṇīndriyāṇi ca || 28 ||
[Analyze grammar]

ṣoḍaśako gaṇaḥ so'yaṃ vairājo nāma pūruṣaḥ |
vairājājjāyanta īśā brahmaviṣṇumaheśvarāḥ || 29 ||
[Analyze grammar]

brahmā pṛthvī jalaṃ viṣṇuḥ rudrastejo mahattaram |
prāṇo'nilo'tha hṛdayaṃ gaganaṃ khaṃ vyajāyata || 30 ||
[Analyze grammar]

ebhyaḥ ṛṣayaḥ pitaraḥ surā bhūtāśca mānavāḥ |
asurā dānavā daityā nāgāḥ sarpāśca sṛṣṭayaḥ || 31 ||
[Analyze grammar]

tiryañco jantavaḥ sarve vyajāyanta yathāyatham |
sarve karmānusāreṇa yujyante yogyayoniṣu || 32 ||
[Analyze grammar]

sadā sthitā hi prakṛtau prabhavantocchayā hareḥ |
evaṃ lakṣmi mama līlāṃ māyāmayīṃ vibhāvaya || 33 ||
[Analyze grammar]

tvameva sā mahāmāyā divyā madyogamāśritā |
matsvarūpā mamecchaiva śaktistvaṃ sarvarūpiṇī || 34 ||
[Analyze grammar]

mama cā'rdhāṃganā brāhmī nārāyaṇī maheśvarī |
mahālakṣmīrvāsudevī vaiṣṇavī kamalā ramā || 35 ||
[Analyze grammar]

rādhā lakṣmīḥ priyā kāntā śrīstvaṃ sukhapradā sadā |
sarvasṛṣṭisthajīvānāmudbhavādividhāyinī || 36 ||
[Analyze grammar]

mama śaktiṃ vinā sṛṣṭernonmeṣo vidyate kvacit |
ato yāvajjagatprāṇamayī tvaṃ parameśvarī || 37 ||
[Analyze grammar]

prāṇāyāḥ prāṇarūpo'haṃ patiste parameśvaraḥ |
sarvasadguṇapūrṇo'haṃ parameśaḥ pareśvaraḥ || 38 ||
[Analyze grammar]

śrīkṛṣṇo'haṃ bhavāmyeva rādhākāmaprapūrtaye |
nārāyaṇo bhavāmyeva lakṣmīkāmaprapūrtaye || 39 ||
[Analyze grammar]

vāsudevo bhavāmyeva paripūrṇastrirūpadhṛk |
pradyumnamūrtistasmādvai sarvaiśvaryasamanvitā || 40 ||
[Analyze grammar]

bhūmnaścāpīśvarāṇāṃ ceśvareśānāṃ prabhuḥ khaniḥ |
kālasyā'pi śāsakaśca sṛṣṭiṃ caiśīṃ karoti hi || 41 ||
[Analyze grammar]

antaryāmitvamāpanno mahākālānuveśitaḥ |
harerme prabalaiśvaryaṃ mahākālasvarūpadhṛk || 42 ||
[Analyze grammar]

prabalo mama saṃkalpaścaiśvaryaṃ kālakāraṇam |
mahākālasya putro vai kālasaṃjño bhavatyapi || 43 ||
[Analyze grammar]

tadantarbhāvamāsādyā'niruddho lokasarjakaḥ |
mama jñānaṃ dadau tasmai nityavedātmakaṃ purā || 44 ||
[Analyze grammar]

aniruddhasyāṃ'śabhāgā brahmāṇaḥ saṃbhavanti hi |
vāsudevāttataścā'nyaḥ pradyumnaḥ saṃvyajāyata || 45 ||
[Analyze grammar]

macchaktitejaaiśvaryānvitaḥ pālanakarmakṛt |
aiśīṃ sṛṣṭiṃ pālayati sthitiṃ sañcālayatyayam || 46 ||
[Analyze grammar]

tadaṃśātmā viṣṇurūpaḥ pāti sarvaṃ jaganmuhuḥ |
vāsudevāttato jātaḥ saṃkarṣaṇo vināśakṛt || 47 ||
[Analyze grammar]

vidyābalāstraśastrādiyuto yadaṃśasaṃbhavāḥ |
rudrādyā nāśakarmāṇo bhavanti sṛṣṭilopakāḥ || 48 ||
[Analyze grammar]

evamete madaṃśā vai lakṣmi sadā bhavanti hi |
tadaṃśāścāpi tatpatnyo bhavanti mama vāñcchayā || 49 ||
[Analyze grammar]

matsyaḥ kūrmo varāhaśca narasiṃho'tha vāmanaḥ |
rāmo rāmaśca kṛṣṇaśca buddhaḥ kalkiśca te daśa || 50 ||
[Analyze grammar]

avatārā mama lakṣmi jāyante sarvasṛṣṭiṣu |
mama kāryakarā ete āvaśyakānubhāvinaḥ || 51 ||
[Analyze grammar]

ahaṃ bhavāmyavatārī svecchayā sahitastvayā |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 52 ||
[Analyze grammar]

mama bhaktyā mama ghāmā'kṣaraṃ padaṃ prayānti vai |
avatārarūpabhaktyā golokādi prayānti vai || 53 ||
[Analyze grammar]

gatvā caiṣu na vai muktā nivartante samā mayā |
matsamānasukhāḥ sarve yathā tvaṃ sukhinastathā || 54 ||
[Analyze grammar]

madicchayā prajāyante lokakalyāṇahetave |
na karmabandhanaṃ janma manmuktānāṃ hi bhūtale || 55 ||
[Analyze grammar]

mama cānucaratvaṃ hi mokṣa eva na cetaraḥ |
mama dāsyaṃ bandhanaṃ vai sadāsukhaṃ sadā'kṣaram || 56 ||
[Analyze grammar]

punaste mama dhāmasthā yāsyanti dhāma cecchayā |
brahmapriyā mahāmuktā haridāsā nirāmayāḥ || 57 ||
[Analyze grammar]

anye'pi karmabandhasthā mantraṃ labdhvā mamāpi vai |
viṣamiśrāśanaṃ lokasukhaṃ tyaktvā bhajanti cet || 58 ||
[Analyze grammar]

māmeva te prapadyante nāmakīrtanapūjanaiḥ |
bhaktyā tvananyayā māṃ saṃbhajeyuḥ karuṇālayam || 59 ||
[Analyze grammar]

rakṣāmi tānparamātmā bhaktavātsalyaśevadhiḥ |
nayāmi vaiṣṇavaṃ dhāma sahasrasūryaraśmini || 60 ||
[Analyze grammar]

vimāne tāmavasthāpya bhagavān śrīhariḥ svayam |
mama mantraprajaptṝn vai mama bhaktiparāyaṇān || 61 ||
[Analyze grammar]

śrīpateḥ śrīharerme'tra mantroccāraṇamuttamam |
sarvāmṛtamayaṃ divyamauṣadhaṃ paramauṣadham || 62 ||
[Analyze grammar]

sarvodvegādiśamanaṃ māyāpāśaharaṃ param |
hyetadrasāyanaṃ divyaṃ māyāgadaharaṃ śubham || 63 ||
[Analyze grammar]

vidyamāne kṛṣṇamantre mahauṣadhe'tra bhūtale |
mānavā nopagṛhṇanti hāniḥ sā mahatī matā || 64 ||
[Analyze grammar]

pūrvasañcitaduṣṭāste bhramamāyāntare sthitāḥ |
ye pibanti na vai mūḍhā harināmarasāyanam || 65 ||
[Analyze grammar]

haripūjopacāreṇa dhyānena sevayā ca me |
satyadāsyena dānena kāyātmaśuddhisaṃbhavaḥ || 66 ||
[Analyze grammar]

tato vāso hṛdaye me tathātmani nirantaram |
mandiraṃ bhaktahṛdayaṃ kṛtvā nayāmi dhāma me || 67 ||
[Analyze grammar]

lakṣmi brahmapriyāḥ sarvā haripriyāstathā'parāḥ |
śṛṇvantu mama līlādyā juṣantāṃ māṃ priyaṃ patim || 68 ||
[Analyze grammar]

vrajantu supathaṃ me ca bhāvaiḥ sarvaiḥ samarpitaiḥ |
sevābhirjñānavijñānairdhyānaistapobhirityapi || 69 ||
[Analyze grammar]

vratairyajñaiśca dānaiśca śṛṃgāraiścandanādibhiḥ |
hāvabhāvavilāsaiśca bhajantāṃ māṃ priyaṃ patim || 70 ||
[Analyze grammar]

paśyantu māṃ ca sarvatra śuṣkeṣvārdreṣu sarvadā |
sthāvareṣu jaṃgameṣu bhūmāvabhreṣu mūrtiṣu || 71 ||
[Analyze grammar]

svakāryeṣu paravarṣmasvapi māṃ puruṣottamam |
māmuddiśya dadatvapi dānāni vividhāni ca || 72 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ japata māṃ sadā |
yajadhvaṃ māṃ ca manmantraṃ smarantu sārthakaṃ ca mām || 73 ||
[Analyze grammar]

pibantu vaiṣṇavarasaṃ mantrāmṛtaṃ pibantu ca |
anādiśrīkṛṣṇanārāyaṇāmṛtaṃ pibantu ca || 74 ||
[Analyze grammar]

ājñāmṛtaṃ premarasaṃ sevārasaṃ pibantu ca |
muktirasaṃ kāntarasaṃ kāntāḥ sarvāḥ pibantu ca || 75 ||
[Analyze grammar]

bhaktirasaṃ yogarasaṃ cātmarasaṃ pibantu ca |
brahmarasaṃ dāsyarasaṃ priyarasaṃ pibantu ca || 76 ||
[Analyze grammar]

sneharasaṃ tānarasaṃ sarvarasān pibantu ca |
arcayantu sadā kāntaṃ dhyāyantu madhusūdanam || 77 ||
[Analyze grammar]

gāyantu māṃ mahākṛṣṇaṃ japantu śrīhariṃ sadā |
tapyantāṃ mama toṣārthaṃ maddhyānā matparāyaṇāḥ || 78 ||
[Analyze grammar]

evaṃ yā ye kariṣyanti bhaktiṃ madarthikāṃ bhuvi |
tāste vai mānavādyāstu sarve bhāgavatāḥ parāḥ || 79 ||
[Analyze grammar]

mama prabhāvato lakṣmi pūjāstotramanugṛṇāḥ |
ādhihīnā bhavantyeva bhaviṣyanti na saṃśayaḥ || 80 ||
[Analyze grammar]

vītaśokāśca puṇyāśca bhaviṣyanti nirāmayāḥ |
sarvaiśvaryasamāpannāḥ sarvarogādivarjitāḥ || 81 ||
[Analyze grammar]

amarā nirjarāścāpi dhanadhānyasamṛddhayaḥ |
mama cātiprasādena putrapautrādyalaṃkṛtāḥ || 82 ||
[Analyze grammar]

mama bhaktāgārabhāge hṛdaye cāpi mānase |
satyavrataṃ sadā cāste sarvaratnopadāyakam || 83 ||
[Analyze grammar]

bhaktānāṃ mantrayuktānāṃ gṛhadvāreṣu nityadā |
kalpadrumā bhavantyeva sarvakāmaphalapradāḥ || 84 ||
[Analyze grammar]

sarvakāmadughā gāvaḥ sacintāmaṇayastathā |
kalpalatāḥ kalpapātrāṇyāsate bhaktamandire || 85 ||
[Analyze grammar]

mama prasādato lakṣmi amarāste bhavanti ca |
sarvasaubhāgyasampannāḥ puṇyamaṃgalaśobhanāḥ || 86 ||
[Analyze grammar]

dānajñānadhyānaparāyaṇā ānandasaṃbhṛtāḥ |
na durbhikṣaṃ na ca vyādhirnā'kālamaraṇaṃ bhavet || 87 ||
[Analyze grammar]

vaiṣṇavā yatra me bhaktā mama vrataparāyaṇāḥ |
maddhyānā majjapā lakṣmi mama bhāvaparāyaṇāḥ || 88 ||
[Analyze grammar]

eṣāṃ gṛhāṇi divyāni puṇyāni mokṣadānyapi |
tīrthāni samajāyante mamā'kṣaranibhāni vai || 89 ||
[Analyze grammar]

yadgṛheṣu gadācakradhvajadhanūṃṣi santi me |
śūlamīnaśarasvastikāni cihnāni santi me || 90 ||
[Analyze grammar]

bhittibhāgeṣu sarveṣu pratimā me bhavanti ca |
gṛhadvāreṣu sarveṣu puṇyasthāneṣu sarvathā || 91 ||
[Analyze grammar]

mama līlācaritrāṇāṃ divyacitrāṇi santi ca |
tulasīrādhikālakṣmīmāṇikīpratimāyutaḥ || 92 ||
[Analyze grammar]

prajñāpadmāvatīpadmāsukhadāśrīsamanvitaḥ |
ahaṃ yatra citrito vai bhavāmi parito gṛhe || 93 ||
[Analyze grammar]

abhito vaiṣṇavo bhāvo maṃgalaṃ bahu dṛśyate |
viṣṇubhaktāstathā nāryo bhittiṣu citritāḥ śubhāḥ || 94 ||
[Analyze grammar]

vidyante yatra saudheṣu tīrthāni tadgṛhāṇi me |
jalakrīḍāpratimāśca rādhārāsasya maṇḍalam || 95 ||
[Analyze grammar]

brahmapriyāvivāhasya pratimāścitritā gṛhe |
tadgṛhaṃ divyarūpaṃ me bhaktasya muktitīrthakam || 96 ||
[Analyze grammar]

gobhiryutaṃ ca rūpaṃ me vidyā'dhyayanacitrakam |
vimānasthaṃ citrakaṃ me yajñadīkṣādicitrakam || 97 ||
[Analyze grammar]

kuṃkumavāpikācitraṃ cāśvapaṭṭasaro'nvitam |
lomaśāśramasaṃśobhaṃ citraṃ śrīkambharāyutam || 98 ||
[Analyze grammar]

gopālakṛṣṇacitraṃ ca sarvadevādipūjitam |
bhaktarakṣākarāścāpi pratimā me śubhāspadāḥ || 99 ||
[Analyze grammar]

sarvā mokṣapradā lakṣmi tīrthaṃ manmūrtiyuggṛham |
tripañcāśanmūrtayo me'vatāriṇastvayā saha || 100 ||
[Analyze grammar]

sarvāstā mokṣadā yeṣāṃ gṛheṣu santi padmaje |
tadvaṃśavaṃśavaṃśānāṃ mokṣaḥ prajāyate dhruvaḥ || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne tripādvibhūtiḥ māyāprārthanayā kṛtaikapādalīlāvibhūtāvapi divyatādinirūpaṇanāmaikasaptatitamo'dhyāyaḥ || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 71

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: