Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 69 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
śreṣṭhamuktaṃ tvayā kānta rahasyaṃ manusaṃbhṛtam |
mahāmantrasya sāmarthyaṃ sarveṣṭapūrakaṃ mahat || 1 ||
[Analyze grammar]

tvaṃ prabhustvaṃ patistvaṃ ca lokānāṃ gurureva ca |
tvaṃ svāmī tvaṃ sakhā nāthastvaṃ gatistvaṃ sahāyakṛt || 2 ||
[Analyze grammar]

tvaṃ bhoktā tvaṃ tārayitā trātā poṣṭā suhṛt sadā |
tvaṃ janako'si lokānāṃ garbhadhrastvaṃ hi dehinām || 3 ||
[Analyze grammar]

ahaṃ śiṣyā vadhūḥ patnī kāntā sakhī tavā'smi ca |
dāsī bhṛtyā kiṃkarī ca bhāryā yoṣittavā'ṅganā || 4 ||
[Analyze grammar]

imā brahmapriyāḥ sarvāstavā'rdhāṃ'gasya śaktayaḥ |
haripriyāśca vai tadvacchaktayaḥ santi te parāḥ || 5 ||
[Analyze grammar]

sarvāsāṃ me'pi ca kṛpākarastvaṃ śāśvato'dhipaḥ |
mantradātā bhavāneva dīkṣādātā bhavānapi || 6 ||
[Analyze grammar]

mantradīkṣāvidhiṃ māṃ tvaṃ brūhi lokahitecchayā |
prāpya dīkṣāṃ mahāmokṣaṃ prāpsyantīti kṛpāṃ kuru || 7 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu kānte pravakṣyāmi mantradīkṣāvidhiṃ hi te |
yadā bhaveddhi saṃkalpaḥ satsaṃgasya balena vai || 8 ||
[Analyze grammar]

pūrvapuṇyabalenāpi cānyasampreritena vā |
tadā snātvā hariṃ smṛtvā śīghraṃ gacched guruṃ prati || 9 ||
[Analyze grammar]

sadgururdharmasampannastyāgavān saṃyatendriyaḥ |
mahābhāgavato bhakto vidvān bhaktiparāyaṇaḥ || 10 ||
[Analyze grammar]

ācāryo vedavinmantratattvārthavid rahasyavit |
mantrajāparataścāpi matsampradāyasaṃyutaḥ || 11 ||
[Analyze grammar]

parabrahmasampradāyadīkṣāvān matpadāśritaḥ |
brahmavidyāsu niṣṇātaścānanyadaivataḥ śuciḥ || 12 ||
[Analyze grammar]

sādhuḥ sādhvī satī vipro gurupādāśrito'pi yaḥ |
gurvarthakṛtasarvasvaḥ śāsitā mokṣado guruḥ || 13 ||
[Analyze grammar]

etādṛśaṃ śreṣṭhaguruṃ yadvā mantravidaṃ gurum |
abhigacchedarcyapāṇirjñānadaṃ divyamūrtikam || 14 ||
[Analyze grammar]

ācāraśāsakaṃ bhaktiśāsakaṃ brahmadāyakam |
ācāryaṃ paramaṃ divyaṃ guruṃ gacchennamettathā || 15 ||
[Analyze grammar]

ācāryaṃ nijasaṃkalpaṃ mantrārthakaṃ nivedayet |
yathoktavacanaṃ matvā mama janmāṣṭamīdine || 16 ||
[Analyze grammar]

ūrjakṛṣṇe'thavā corje dvādaśyāṃ śuklake dale |
yadvāpuṇyadine yadvā yadecchedvai tadā dine || 17 ||
[Analyze grammar]

tīrthajalaṃ kare dhṛtvā hareḥ pādāmṛtaṃ jalam |
ācamanaṃ vidhāyaiva niṣīdedvai guroḥ puraḥ || 18 ||
[Analyze grammar]

gurustasmai harernāma śrāvayitvā punaḥ punaḥ |
śaṃkhacakragadāpadmacihnāni dāpayejjalaiḥ || 19 ||
[Analyze grammar]

yadvā vahniṃ sthāpayecca vahnimantravidhānataḥ |
sthaṇḍilādau juhuyācca gavājyaṃ mantrasaṃyutam || 20 ||
[Analyze grammar]

aṣṭottarasahasraṃ vā śatamaṣṭottaraṃ ca vā |
juhuyādvai mahāmantrasaṃyutaṃ ca phalādibhiḥ || 21 ||
[Analyze grammar]

mantraiḥ puruṣasūktādyairlakṣmīsūktādibhistathā |
pāyasaṃ ca ghṛtādyaṃ ca juhuyānme'bhidhānakaiḥ || 22 ||
[Analyze grammar]

tato vai rājataṃ yadvā sauvarṇaṃ tāmrameva vā |
śaṃkhaṃ cakraṃ gadāṃ padmaṃ pañcāmṛtaiḥ niṣecayet || 23 ||
[Analyze grammar]

pūjayecca tato vahnau tāpayenmudraṇocitam |
daśahomān prakuryācca ṣaṭhomān vā tataḥ punaḥ || 24 ||
[Analyze grammar]

uddhṛtya cakraṃ bāhvorvai cāṃ'kayed gururāśritam |
dakṣe cordhve cakrameva śaṃkhaṃ tūrṇaṃ hi vāmake || 25 ||
[Analyze grammar]

gadāṃ dakṣe hyadhobhāge padmaṃ vāme ca nimnake |
evaṃ bāhvoraṃkayitvā tīrthakalaśavāriṇā || 26 ||
[Analyze grammar]

mantreṇaivā'bhimantryaiva śiṣyamūrdhnyabhiṣecayet |
ācamanaṃ pradadyācca hyūrdhvapuṇḍraṃ prakārayet || 27 ||
[Analyze grammar]

sacandrakaṃ kauṃkumaṃ ca mantramadhyāpayettataḥ |
trivāraṃ dakṣakarṇe vai nāryā vāme vaded guruḥ || 28 ||
[Analyze grammar]

mantrārthān bodhayet sarvān nirbhayatvaṃ dadettataḥ |
japasya niyamān dadyād dadyāt kaṇṭhīṃ ca taulasīm || 29 ||
[Analyze grammar]

japamālāṃ pradadyācca parihāraṃ samāpayet |
śiṣyastato'rcayedbhaktyā guruṃ bhūṣā'mbarādibhiḥ || 30 ||
[Analyze grammar]

evaṃ mantrayutaḥ śiṣyo natvā yāyād gṛhaṃ nijam |
idaṃ rahasyaṃ paramaṃ lakṣmi te samudāhṛtam || 31 ||
[Analyze grammar]

mantracatuṣṭayaṃ śreṣṭhaṃ muktidaṃ divyatāpradam |
tajjapādvai bhavenmokṣo yāvatkṛtyanikṛntanaḥ || 32 ||
[Analyze grammar]

pūrvoktaṃ mantradaśakaṃ tathedaṃ ca catuṣṭayam |
sarvabhuktisarvamuktitādātmyādipradaṃ mama || 33 ||
[Analyze grammar]

trayodaśa tathā mantrāścāpare prāṅnidarśitāḥ |
te ca mokṣakarā lakṣmi bhuktimuktipradāḥ śubhāḥ || 34 ||
[Analyze grammar]

trayastriṃśattathā mantrā gāyatryantā udīritāḥ |
sarve te siddhidā lakṣmi puruṣārthapradāḥ śubhāḥ || 35 ||
[Analyze grammar]

trayastriṃśattathā'nye te mantrā lakṣmi prakīrtitāḥ |
tava gāyatrikāntāste puruṣārthapradāḥ śubhāḥ || 36 ||
[Analyze grammar]

tato ramāyāḥ pārvatyā gāyatrīdvayamuttamam |
tato mantratrayaṃ svāmīkṛṣṇovallabhadaivatam || 37 ||
[Analyze grammar]

sarvārthasādhakaṃ lakṣmi sarvamantrottamottamam |
atha gāyatrikāścāpi śṛṇu mokṣapradāḥ śubhāḥ || 38 ||
[Analyze grammar]

parameśāya vidmahe pumuttamāya dhīmahi |
tanno'vatārī pracodayāt || 39 ||
[Analyze grammar]

gopīśvarāya vidmahe śrīrādheśīya dhīmahi |
tannaḥ kṛṣṇaḥ pracodayāt || 40 ||
[Analyze grammar]

nārāyaṇāya vidmahe vāsudevāya dhīmahi |
tanno viṣṇuḥ pracodayāt || 41 ||
[Analyze grammar]

tatsaviturvareṇyaṃ bhargo devasya dhīmahi |
dhiyo yo naḥ pracodayāt || 42 ||
[Analyze grammar]

tatpuruṣāya vidmahe mahādevāya dhīmahi |
tanno rudraḥ pracodayāt || 43 ||
[Analyze grammar]

padmodbhavāya vidmahe vedavaktrāya dhīmahi |
tannaḥ sraṣṭā pracodayāt || 44 ||
[Analyze grammar]

mahāviṣṇave vidmahe hiraṇyagarbhāya dhīmahi |
tanno bhūmā pracodayāt || 45 ||
[Analyze grammar]

etāḥ sapta matsvarūpāḥ śṛṇu tvadrūpagā api |
gāyatryaḥ śubhadāḥ sarvapuruṣārthapradā rame || 46 ||
[Analyze grammar]

brahmapriyāyai vidmahe haripriyāyai dhīmahi |
tanno brāhmī pracodayāt || 47 ||
[Analyze grammar]

nārāyaṇyai vidmahe vāsudevyai ca dhīmahi |
vaiṣṇavī naḥ pracodayāt || 48 ||
[Analyze grammar]

mahālakṣmyai ca vidmahe viṣṇupatnyai ca dhīmahi |
tanno lakṣmīḥ pracodayāt || 49 ||
[Analyze grammar]

hiraṇyavarṇāyai vidmahe śriyai hariṇyai dhīmahi |
tanno lakṣmīḥ pracodayāt || 50 ||
[Analyze grammar]

mahā'mbikāyai vidmahe pārvatyai satyai dhīmahi |
tanno gaurī pracodayāt || 51 ||
[Analyze grammar]

mahāsāvitryai vidmahe vedagāyatryai dhīmahi |
tanno vāṇī pracodayāt || 52 ||
[Analyze grammar]

sukhadālakṣmyai vidmahe śivarājñīśriyai dhīmahi |
tannaḥ kārṣṇī pracodayāt || 53 ||
[Analyze grammar]

nārāyaṇyai vidmahe māṇikyāyai dhīmahi |
tanno rādhā pracodayāt || 54 ||
[Analyze grammar]

nārāyaṇyai vidmahe ramādevyai dhīmahi |
tanno lakṣmīḥ pracodayāt || 55 ||
[Analyze grammar]

nārāyaṇyai vidmahe padmāvatyai dhīmahi |
tanno vibhvī pracodayāt || 96 ||
[Analyze grammar]

nārāyaṇyai vidmahe ramādevyai dhīmahi |
tannaḥ prabhvī pracodayāt || 97 ||
[Analyze grammar]

dharmadevāya vidmahe bhaktidevyai dhīmahi |
tanno hariḥ pracodayāt || 58 ||
[Analyze grammar]

ityetā dvādaśagāyatryaśca lakṣmi tavābhidhāḥ |
dharmārthakāmamokṣākhyapumarthasampradāḥ śubhāḥ || 59 ||
[Analyze grammar]

ityevaṃ sakalā mantrāḥ śataṃ ca daśa paṃca ca |
pañcadaśordhvaśataśaktidevatā madātmakāḥ || 60 ||
[Analyze grammar]

rahasyaṃ kathitaṃ te'tra parameśaparāyaṇam |
japitvā tānnaro nārī caikaṃ vā manumityapi || 61 ||
[Analyze grammar]

yāyāt svargātparaṃ svargaṃ dhāmno dhāma parātparam |
utsavādutsavā''ḍhyaṃ cānandānandasaṃbhṛtam || 62 ||
[Analyze grammar]

puruṣottamato devaḥ paro nāsti pramuktidaḥ |
mama sevā tataḥ kāryā puruṣottamasaṃjñinaḥ || 63 ||
[Analyze grammar]

mama mantrāḥ sadā japyā yathāśakti divāniśam |
mama dīkṣā grahītavyā dhāryāṇyaṃkāni me sadā || 64 ||
[Analyze grammar]

tattvaṃ nārāyaṇaścā'haṃ vāsudevastathā tvaham |
paramātmā parabrahma parajyotiḥ pareśvaraḥ || 65 ||
[Analyze grammar]

viṣṇuḥ parātparaścā'haṃ kṛṣṇo vai puruṣottamaḥ |
śāśvatātmā'ntarātmā ca sākṣī cā'haṃ janārdanaḥ || 66 ||
[Analyze grammar]

hṛṣīkeśastathā yajñaścā'haṃ līlāpatiḥ prabhuḥ |
sarvamūrdhā sarvacakṣuḥ sarvapād bhagavānaham || 67 ||
[Analyze grammar]

viśvātmā śrīpatiścā'haṃ savitā ramaṇo'pyaham |
sarveśvaraśca sarvajño jagannātho'hameva ca || 68 ||
[Analyze grammar]

sarvavidyāntarastho'haṃ sarvāyudhadharo'pyaham |
sarvaśāstā sarvacetyaścāhaṃ śrīpuruṣottamaḥ || 69 ||
[Analyze grammar]

mama cihnaṃ prasiddhaṃ vai cakraṃ sudarśanaṃ śubham |
ūrdhvapuṇḍraṃ ca tilakaṃ śaṃkhādīni tathāpi ca || 70 ||
[Analyze grammar]

dhāraṇīyāni bhaktena pūjyo'haṃ puruṣottamaḥ |
śaṃkhacakrādicihnāḍhyaḥ kuryānme pūjanaṃ priye || 71 ||
[Analyze grammar]

dhārayitvaiva cihnāni brahmakarma samācaret |
bāhvordhārayitā dhartā yāti matparamaṃ padam || 72 ||
[Analyze grammar]

aṃkayitvā japanmantraṃ bhavapāśātpramucyate |
sudarśanayutaṃ bhaktaṃ śrāddhādau bhojayet satī || 73 ||
[Analyze grammar]

pitaro nityatṛptā vai bhavanti vaiṣṇavāśanāt |
dadyādgobhūhiraṇyādi cakrāṃkitabhujāya vai || 74 ||
[Analyze grammar]

cakrāṃkitāḥ pāpamuktāḥ prayānti matparaṃ padam |
cakrādyairaṃkite dehe pāvane vaiṣṇave priye || 75 ||
[Analyze grammar]

sarvatīrthāni yajñāśca vasanti muktakoṭayaḥ |
mantrasiddhyai ca pūjārthaṃ cakraṃ dhāryaṃ viśeṣataḥ || 76 ||
[Analyze grammar]

vaiṣṇavatvasya siddhyarthaṃ jñānasiddhyai viśeṣataḥ |
mama bhṛtyatvasiddhyarthaṃ cakraṃ dhāryaṃ viśeṣataḥ || 77 ||
[Analyze grammar]

śaṃkhacakragadāpadmarekhā bāhvornyaset sadā |
mīnaśūladhvajadhanurbāṇasvastikadaṇḍakān || 78 ||
[Analyze grammar]

rekhātmakānnyasennityaṃ cāndanān taptakāṃśca vā |
pavitracakrarekhāḍhyāstareyuḥ pātakāmbudhim || 79 ||
[Analyze grammar]

pavitraṃ caraṇaṃ nemirhareścakraṃ sudarśanam |
tena taptaśarīrā vai prayānti mama dhāma ha || 80 ||
[Analyze grammar]

śuddhena vahnitaptena brahma tena punīhi naḥ |
yatte pavitramarcivadagne tena punīhi naḥ || 81 ||
[Analyze grammar]

yena devā pavitreṇa ātmānaṃ punate sadā |
tena sahasradhāreṇa pāvamānyaḥ punantu mām || 82 ||
[Analyze grammar]

prājāpatyaṃ pavitraṃ tacchatodyāmaṃ hiraṇmayam |
vayaṃ brahmavidastena pūtaṃ brahma punīmahe || 83 ||
[Analyze grammar]

sanemicakraṃ satataṃ cā'kṣarasya mahātmanaḥ |
tasmiṃścakravṛte dehe mahonnatipadaṃ yayau || 84 ||
[Analyze grammar]

evaṃ mamaiva vākyāni śrutayo me vadantyapi |
rekhāstā vidhivad dhāryā śaṃkhacakrādihetayaḥ || 85 ||
[Analyze grammar]

kalatrā'patyabhṛtyādyairdhāryāśca paśubhistathā |
vṛkṣavallyādibhiścāpi gṛhārāmādibhistathā || 86 ||
[Analyze grammar]

yānavāhanapeṭādyairdhāryā rekhādihetayaḥ |
āntare mama mūrtiśca bāhye cihnāni me tathā || 87 ||
[Analyze grammar]

ananyabhaktiyogaśca sarvārpaṇādipūrvakaḥ |
kartavyaścāpi dhāryaśca te me dāsā hi vaiṣṇavāḥ || 88 ||
[Analyze grammar]

urdhvapuṇḍraṃ tathā bhāle lakṣmyā bindvyā yutaṃ caret |
lakṣmi sākaṃ tvayā cāhamūrdhvapuṇḍre vasāmi vai || 89 ||
[Analyze grammar]

ūrdhvapuṇḍrayuto deho mama divyaṃ hi mandiram |
ūrdhvapuṇḍrayutaḥ snātaḥ sarvatīrtheṣu vidyate || 90 ||
[Analyze grammar]

dīkṣitaḥ sarvayajñeṣu sarvalokeṣu pūjitaḥ |
vimānavaramāruhya yāti me paramaṃ padam || 91 ||
[Analyze grammar]

ūrdhvapuṇḍradharaṃ bhaktaṃ dṛṣṭvā pāpaiḥ pramucyate |
namaskṛtyā'thavā bhaktyā sarvadānaphalaṃ labhet || 92 ||
[Analyze grammar]

śrāddhe'sya bhojane kalpakoṭitṛptiṃ prayānti vai |
pitaro'sya gayāśrāddhakṛtaṃ phalamavāpnuyuḥ || 93 ||
[Analyze grammar]

yajñadānatapaścaryājapahomādyanantakam |
puṇyavajjāyate cordhvapuṇḍrabhālasya yoginaḥ || 94 ||
[Analyze grammar]

ekāntino mahābhāgāḥ sādhavo brahmacāriṇaḥ |
sāntarālaṃ prakuryurvai puṇḍraṃ mama padākṛti || 95 ||
[Analyze grammar]

mama padākṛti puṇḍraṃ mandiraṃ me sacandrakam |
madhye tiṣṭhāmi bhāle'haṃ śriyā sākaṃ tvayā hariḥ || 96 ||
[Analyze grammar]

puṇḍraṃ kuryurjanā nityaṃ kṛṣṇasālokyasiddhaye |
tīrthamṛdā candanena kuṃkumena draveṇa vā || 97 ||
[Analyze grammar]

jalādyairvā prakuryuśca hyūrdhvapuṇḍraṃ sacandrakam |
dhṛtvā puṇḍrāṇi cāṃgeṣu mama sāyujyamāpnuyuḥ || 98 ||
[Analyze grammar]

lalāṭe māṃ hariṃ dhyāyen nārāyaṇamathodare |
vakṣaḥsthale śriyaṃ dhyāyet kaṇṭhe śrīpuruṣottamam || 99 ||
[Analyze grammar]

bāhvornaraṃ tathā kṛṣṇaṃ kandhare māṇikīpatim |
pārśvayoḥ śrībhūpatiṃ māṃ pṛṣṭhe janārdanaṃ tu mām || 100 ||
[Analyze grammar]

karayośca ramāpadmāvatīnāthaṃ smareddhi mām |
evaṃ dvādaśapuṇḍrāṇi bhakto me dhārayet sadā || 101 ||
[Analyze grammar]

mahābhāgavatī nārī mahābhāgavato naraḥ |
ūrdhvapuṇḍrasucandrāḍhyo matsvarūpo na saṃśayaḥ || 102 ||
[Analyze grammar]

evaṃ lakṣmi mayoktā vai mantrāḥ sahordhvapuṇḍrakāḥ |
sacandrakāśca te sarve tulasīmālikāyutāḥ || 103 ||
[Analyze grammar]

matsmṛtiprasahitāśca bhavanti matpradapradāḥ |
narā nārāyaṇā nāryo nārāyaṇyo bhavanti vai || 104 ||
[Analyze grammar]

kimvadhikaṃ pravaktavyaṃ mama priyā bhavanti vai |
paṭhanācchravaṇādasya mokṣamārgo bhavet dhruvaḥ || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne mahāmantrādigāyatryādisacandrakordhvapuṇḍrādimahimanirūpaṇanāmā navaṣaṣṭitamo'dhyāyaḥ || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 69

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: