Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 68 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
bhagavan bhavatā proktā vadhūgītā hi mokṣadā |
anādiśrīkṛṣṇanārāyaṇaprāptipradā'khilā || 1 ||
[Analyze grammar]

tasya te kāntavaryasya mantraṃ śrotuṃ samutsukā |
bhavāmi bhavarogāṇāṃ bheṣajaṃ parama manum || 2 ||
[Analyze grammar]

śrīhare kena mantreṇa gamyate paramaṃ padam |
tanme brūhi kṛpāsindho sarvāsāṃ mokṣahetave || 3 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu tvaṃ śivarājñīśri mantraṃ mantravaraṃ śubham |
diṣṭyā'haṃ te'tra vakṣyāmi rahasyaṃ mama cottamam || 4 ||
[Analyze grammar]

na jānanti surāḥ sarve ṛṣayaśceśvarā api |
sargādau proktavāṃścā'haṃ brahmaṇe parameṣṭhine || 5 ||
[Analyze grammar]

vairājāya tathā mahāviṣṇave bhūmna ityapi |
vāsudevāya kṛṣṇāya nārāyaṇāya coktavān || 6 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya me parātmanaḥ |
īśvarībhirdevikābhiḥ saha pāraṃ na yanti te || 7 ||
[Analyze grammar]

tebhyo'rthitāndadau mantrān bhaktoddhāraṇatatparān |
mama rūpasvarūpātmabalaiśvaryasamanvitān || 8 ||
[Analyze grammar]

mantro'haṃ mantrarūpo'haṃ purāṇapuruṣottamaḥ |
sakṛduccāraṇātteṣāṃ milatyeva paraṃ padam || 9 ||
[Analyze grammar]

bhuktimuktīṣṭadā lakṣmi puraścaraṇamantarā |
maddevatā mamaivaive'vatārā mantrasattamāḥ || 10 ||
[Analyze grammar]

śṛṇu lakṣmi ca mantrāṇāṃ mantraratnaṃ śubhāvaham |
satkṛtsmaraṇamātreṇa dadāti dhāma cā'kṣaram || 11 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇeti śaraṇāgatam |
prapāti dharmakāmārthamokṣado manuruttamaḥ || 12 ||
[Analyze grammar]

daśārṇo'yaṃ mahāmantro daśā'vatārasaṃyutaḥ |
akāro matsyarūpo'sti nakāro narakeśarī || 13 ||
[Analyze grammar]

dakāro'tra varāhaśca śakāro hayamastakaḥ |
kakāraḥ kṛṣṇarūpaśca ṇakāro vāmanaḥ prabhuḥ || 14 ||
[Analyze grammar]

nakāraḥ paraśudhrak ca rakāro rāmabhūpatiḥ |
yakāro bodhakṛdviṣṇuḥ ṇakāraḥ kalkanāśakaḥ || 15 ||
[Analyze grammar]

evaṃ daśāvatārātmā mantro me sarvakāmadaḥ |
asyoccāraṇamātreṇa paratuṣṭo'smi sarvadā || 16 ||
[Analyze grammar]

śṛṇu lakṣmi tathā'nādiśrīstvaṃ mantre virājase |
kṛṣṇanārāyaṇaścā'haṃ virāje puruṣottamaḥ || 17 ||
[Analyze grammar]

yugalārtho'pi mantro'yaṃ yugalānāṃ sukhapradaḥ |
dampatīsukhasampattisaubhāgyarddhipramodadaḥ || 18 ||
[Analyze grammar]

vaṃśavṛddhikaro japto dhanadhānyādivardhakaḥ |
nirvighnabrahmalokādimahānandaprado manuḥ || 19 ||
[Analyze grammar]

ārogyakīrtisattāśrīrājyasvargādisampradaḥ |
mahāmantro yugalātmā sarveṣṭānandapūrakaḥ || 20 ||
[Analyze grammar]

śṛṇu lakṣmi tatra mantre rājate tu catuṣṭayam |
anādiśrīḥ svayaṃ rādhā kṛṣṇo golokabhāskaraḥ || 21 ||
[Analyze grammar]

anādiśrīśca lakṣmīrvai nārāyaṇo vikuṇṭhagaḥ |
tābhyāṃ tābhyāṃ sametābhyāṃ catuṣṭayayuto manuḥ || 22 ||
[Analyze grammar]

sarvakāmaphalāvāptiprado dhāmapradaḥ paraḥ |
sarvasaubhāgyadaścāpi manuḥ sarvārthasādhakaḥ || 23 ||
[Analyze grammar]

śṛṇu lakṣmi tathā tatra mantre paraṃ catuṣṭayam |
anādino hi ye muktāḥ śriyo muktānikāgaṇāḥ || 24 ||
[Analyze grammar]

gopā gopyaśca vai tābhiryuktaḥ kṛṣṇaḥ svayaṃ prabhuḥ |
nārāyaṇastathā cāhaṃ catuṣṭayamidaṃ hi tat || 25 ||
[Analyze grammar]

muktamuktānikāyuktanārāyaṇo'hameva ca |
gopagopīyuktakṛṣṇo golokavāsavāṃstathā || 26 ||
[Analyze grammar]

śṛṇu lakṣmi tathā tatra mantre ṣaṭkaṃ paraṃ sthitam |
aśabda oṃvācakaśca nādo brahmaparastathā || 27 ||
[Analyze grammar]

nādo'syā'stīti nādī vai vedaḥ svayaṃ tathā mataḥ |
nādino vai sarvavedā oṃviśiṣṭāḥ sadā śubhāḥ || 28 ||
[Analyze grammar]

śriyaḥ sarvāḥ śaktayaścāṃ'ganā brāhmyo matisthitāḥ |
yidyātmikā hi tā bodhyā brahmavidyātmikā hi tāḥ || 29 ||
[Analyze grammar]

kṛṣṇaśca mokṣadāḥ sarve'vatārāścātra kīrtitāḥ |
nārāścātra samagrāśca santaḥ sādhvyaśca mokṣadāḥ || 30 ||
[Analyze grammar]

tatra sarvatrā''yanaṃ vai yasya śrīparamātmanaḥ |
oṃkāre cāpi vedeṣu vidyāsvavatāreṣu ca || 31 ||
[Analyze grammar]

sādhusādhvīṣu vāsī yaḥ so'haṃ mantre nirūpitaḥ |
śṛṇu lakṣmi trayaṃ tatra mantre sthitaṃ vadāmi te || 32 ||
[Analyze grammar]

anādi cākṣaraṃ dhāma śrīkṛṣṇāśceśvarālayāḥ |
nārā brahmāṇḍavrātāśca tatrā'yanaṃ karomyaham || 33 ||
[Analyze grammar]

evaṃ sṛṣṭitrayā'ntaḥsthaścā'haṃ śrīpuruṣottamaḥ |
sarvakāmapradaścā'smi nibodhārthaṃ parārthakam || 34 ||
[Analyze grammar]

śṛṇu lakṣmi dvyarthamatra jaḍacetanasaṃjñitam |
anādiśrīrmahāmāyā prakṛtiḥ śaktirācyutī || 35 ||
[Analyze grammar]

kṛṣṇanārāyaṇaścā'haṃ tatrasthaḥ puruṣottamaḥ |
ityevaṃ tatra mantrārthe jñānadaṃ bodhayedapi || 36 ||
[Analyze grammar]

śṛṇu lakṣmi tathā tatra svatantramarthamityapi |
akāro vāsudevaśca naśca nārāyaṇastathā || 37 ||
[Analyze grammar]

daśca devāḥ samastāśca śrīśca sarvā hi śaktayaḥ |
kṛśca kṛṣṇādyavatārāḥ ṣṇaḥ ṣirā nālajohyajaḥ || 38 ||
[Analyze grammar]

no vā niyāmyamuktādyāḥ raśca ṛṣigaṇāstathā |
yaśca yogīśvaraḥ śaṃbhuḥ ṇaśca niyāmako'pyaham || 39 ||
[Analyze grammar]

viśiṣṭaṃ sarvamevaitanmantrārthe veśitaṃ priye |
śṛṇu lakṣmi tathā cā'nyaṃ mantrārthaṃ śobhanaṃ śubham || 40 ||
[Analyze grammar]

ādirjanma ca tadyeṣāṃ nāsti te śāśvatā matāḥ |
śrīśca tvaṃ śāśvatī lakṣmīḥ kṛṣṇo'haṃ śāśvatastathā || 41 ||
[Analyze grammar]

nṛṣyātmasu nivasāmi śrīkṛṣṇo'haṃ manusthitaḥ |
śāśvataścā'ntaryāmī ca mantrārthaḥ śobhanaḥ śubhaḥ || 42 ||
[Analyze grammar]

śreṣṭho'yaṃ mantramūrdhanyastubhyaṃ me kathito manuḥ |
nā'smātparo bhavenmantraḥ sarvamantrottamottamaḥ || 43 ||
[Analyze grammar]

athā'paro manurlakṣmīnārāyaṇo'pi me mataḥ |
lakṣmīstvaṃ śrīḥ hariścā'haṃ nārāyaṇaḥ paraḥ prabhuḥ || 44 ||
[Analyze grammar]

lakṣmaṃ matpātivratyaṃ vai yāsāmastīti tāḥ striyaḥ |
lakṣmyo brahmapriyāḥ sarvā mama patnyastu koṭiśaḥ || 45 ||
[Analyze grammar]

nārā nāryo mama sarvā muktānikā haripriyāḥ |
lakṣmīṣu cāpi nārāsu ayanaṃ mama sarvathā || 46 ||
[Analyze grammar]

lakṣmīnārāyaṇaḥ so'haṃ mantrārthaste niveditaḥ |
lakṣmaṃ mattilakaṃ cihnaṃ śaṃkhacakrāṃkanādi ca || 47 ||
[Analyze grammar]

tadvanto lakṣmiṇaḥ sarve bhaktā nārīnarādayaḥ |
tādṛśā ye cetanā vai nārāḥ sarve mamā''śritāḥ || 48 ||
[Analyze grammar]

teṣu prāptamayanaṃ me tenā'haṃ mantrahṛdgataḥ |
lāntikarmaphalaṃ yasmāt lāśca brahmāṇḍavāsinaḥ || 49 ||
[Analyze grammar]

kṣamante cāpi puṣyanti kṣāścaiśvaryapareśvarāḥ |
mīyante brahmaloke ye māśca muktādayastathā || 50 ||
[Analyze grammar]

nārā māyājatattvāni teṣu prāpto'yanaṃ tu yaḥ |
so'haṃ pareśvaro lakṣmi viśiṣṭo mantrahṛdgataḥ || 51 ||
[Analyze grammar]

athā'paro manuḥ śrīmannārāyaṇeti me mataḥ |
śrayante māṃ cetanāśca jaḍāścāśrayamāgatāḥ || 52 ||
[Analyze grammar]

tadvān śrīmānahaṃ nārāyaṇaḥ śrīpuruṣottamaḥ |
śrīstvaṃ tadvānahaṃ nārā nāryo me koṭiśastviha || 53 ||
[Analyze grammar]

tvayā sākaṃ pratiṣṭho'haṃ tāsu madhye sadā prabhuḥ |
śrīmānahaṃ jale cāsmi kṣīrode tena vā tathā || 54 ||
[Analyze grammar]

śrīmannāraṃ cā'kṣaraṃ me dhāma tatra sthitirmama |
tena tayā bhavāmyeva śrīmannārāyaṇaḥ prabhuḥ || 55 ||
[Analyze grammar]

śrīkṛṣṇovallabhaśceti mantro'yaṃ prāptibodhakaḥ |
śrīkṛṣṇavat labhyate yaḥ śrīpatiḥ puruṣottamaḥ || 56 ||
[Analyze grammar]

narāṇāṃ cāpi nārīṇāṃ kṛpayā sulabho'smi vai |
puruṣottamamāse'pi sulabhaḥ kṛpayā'smi ca || 57 ||
[Analyze grammar]

sṛṣṭau sṛṣṭau tathā kalpe kalpe kṛṣṇo bhavāmyaham |
gopīnāṃ sulabhaścā'smi gopānāṃ cānyadehinām || 58 ||
[Analyze grammar]

golokasthaḥ svayaṃ kṛṣṇo yathā'haṃ sulabhaḥ kṣitau |
tathā cā'kṣaradhāmasthaḥ sulabho'haṃ pareśvaraḥ || 59 ||
[Analyze grammar]

kalpe kalpe bhavāmyatra kṣitau kṛpālabhaḥ svayam |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣāttamaḥ || 60 ||
[Analyze grammar]

evaṃ vai sulabho lakṣmi mantraḥ śrīkṛṣṇavallabhaḥ |
śrīkṛṣṇo vallabho me'sti rūpaṃ dhṛtaṃ mayā hi tat || 61 ||
[Analyze grammar]

rādhāyā rañjanādyarthaṃ gopīnāṃ modakārakam |
sarveṣāṃ sulabhaṃ rūpaṃ śrīkṛṣṇo vallabho'pyaham || 62 ||
[Analyze grammar]

svāmī vai vallabhaḥ kāntaḥ patiḥ śrīpuruṣottamaḥ |
so'hamākṛṣya madbhaktān nayāmi dhāma me param || 63 ||
[Analyze grammar]

so'haṃ svāmī patiḥ śrīyuk kṛṣṇo brahmaparaḥ prabhuḥ |
śrīkṛṣṇovallabhaścāhaṃ mantrārthe'smi hariḥ svayam || 64 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
mantroccāraṇamātreṇa parituṣṭo'smi sarvadā || 65 ||
[Analyze grammar]

sarve varṇā āśramāśca narā nāryo napuṃsakāḥ |
mantrādhikāriṇaḥ sarve saṃkarāścāpyasaṃskṛtāḥ || 66 ||
[Analyze grammar]

nāgāḥ sarpā dānavāśca daityāśca rākṣasā api |
mantrādhikāriṇaḥ sarve kiṃ punarmānavāḥ kṣitau || 67 ||
[Analyze grammar]

paśavaḥ pakṣiṇaścāpi jantavaḥ pādapā api |
dehinaḥ sarva evaite mantrādhikārayoginaḥ || 68 ||
[Analyze grammar]

śrāvito'yaṃ tiraścāṃ hi mokṣado mama vai manuḥ |
yakṣagandharvasūtāśca piśācāḥ kinnarāḥ khagāḥ || 69 ||
[Analyze grammar]

kiṃpuruṣāḥ puṇyajanā bhūtāḥ pretāśca devatāḥ |
vināyakāśca vetālā gaṇāśca gaṇikāstathā || 70 ||
[Analyze grammar]

yoginyaśca yatinyaśca sādhvyaḥ pativratāstathā |
snuṣā vṛddhāśca bālāśca bālakāḥ stanyapā api || 71 ||
[Analyze grammar]

vasavaśca ṛṣayaśca rudrāḥ sūryāśca candramāḥ |
kāmaśca manavaścāpi mahendrādyāḥ surā api || 72 ||
[Analyze grammar]

lokapālāśca dikpālā nakṣatrāṇi grahāstathā |
tārakā mānavāścāpi siddhāśca cāraṇāstathā || 73 ||
[Analyze grammar]

nṛpāḥ prajā yamaścāpi yamadūtāstatheśvarāḥ |
īśvarāṇyo brahmaśīlāstāmasā rājasāstathā || 74 ||
[Analyze grammar]

sattvavanto dhāmavāsāḥ sarve mantrā'dhikāriṇaḥ |
guroḥ prāpya paraṃ mantraṃ cātmānaṃ mocayed bhavāt || 75 ||
[Analyze grammar]

mantrādhikāriṇaḥ sarve mama bhaktā mamā''śritāḥ |
śaraṇyaḥ śaraṇānāṃ ca tathaivā'nanyasevinām || 76 ||
[Analyze grammar]

ananyasādhanānāṃ ca sādhanaṃ mantra uttamaḥ |
ārttānāmāśu phalado japtaḥ sakṛtacca vā muhuḥ || 77 ||
[Analyze grammar]

dīptānāṃ dehināṃ cāpi janmāntaranivārakaḥ |
sarveṣāṃ mokṣadaścāpi mantro mama caturvidhaḥ || 78 ||
[Analyze grammar]

duḥkhī svārthī vivekī vā tadicchuko'dhikāravān |
śaraṇaṃ prāpyā''pya manuṃ muktiphalamavāpnuyāt || 79 ||
[Analyze grammar]

dīkṣitaścāpi bhaktaśca nirmānī cāstikaḥ kṛtī |
kṛtajñaḥ śraddhayā yuktaḥ śuśrūṣurdoṣavarjitaḥ || 80 ||
[Analyze grammar]

mattādātmyakriyāyogyo gṛhṇīyānmanumuttamam |
pāpināmapi vaktavyaḥ śodhako bhavanāśakaḥ || 81 ||
[Analyze grammar]

api māṃsādanaḥ śuddhyet kiṃ punardharmamārgagaḥ |
api vyavāyakṛcchuddhyet kiṃ punaḥ śīlamārgagaḥ || 82 ||
[Analyze grammar]

api cauryaparaḥ śuddhyet kiṃ punarnyāyamārgagaḥ |
surāpaścāpi śuddhyedvai kiṃ punarvipradharmavān || 83 ||
[Analyze grammar]

deśakālādiniyamo vidyate grahaṇe'sya na |
snānadānādiniyamo vidyate grahaṇe'sya na || 84 ||
[Analyze grammar]

vratotsavādiniyamo vidyate grahaṇe'sya na |
nārīnarādiniyamo vidyate grahaṇe'sya na || 85 ||
[Analyze grammar]

gurorgrāhyo vaiṣṇavādvai gurvyāśca niyamo'sya vai |
grahaṇe sati bhaktena bhāvyaṃ bhaktyā sadā mama || 86 ||
[Analyze grammar]

maccihnāṃ'kitadehena madīyārādhanena ca |
mayi karmārpaṇenaiva me śaraṇāgatena ca || 87 ||
[Analyze grammar]

mayi phalārpaṇenāpi mayi viśvastavartinā |
ananyasādhanenāpi sarvārpaṇena vai mayi || 88 ||
[Analyze grammar]

ananyadevatākena bhāvyaṃ bhāgavatena vai |
ityevaṃ niyamāḥ pālyā bhaktena mantragrāhiṇā || 89 ||
[Analyze grammar]

tasyā'nādikṛṣṇanārāyaṇaścāhamṛṣiḥ prabhuḥ |
devatāśca śriyā yuktā brahmapriyā mamāṃ'śajāḥ || 90 ||
[Analyze grammar]

brahmapriyāśrīsahitaḥ paro devo'smi vai manau |
chando gāyatrītibodhyo daśākṣaro manurhi me || 91 ||
[Analyze grammar]

ṣaḍakṣarastathā ṣaḍakṣaraḥ ṣaḍakṣarastathā |
manavo me trayaścā'nye tān cāṃ'geṣu niyojayet || 92 ||
[Analyze grammar]

daśākṣaraṃ daśāṃgeṣu mūrddhanetrā''naneṣu ca |
grīvābāhuhṛdayeṣūdarakaṭyūrupatsu ca || 93 ||
[Analyze grammar]

ṣaḍakṣaraṃ cottamāṃge grīvāyāṃ bhujayorhṛdi |
udare cāpi sakthnośca pādayośceti vai nyaset || 94 ||
[Analyze grammar]

dhyānaṃ lakṣmīsahitasya nārāyaṇasya me matam |
tathā yathārthadevānāṃ dhyānaṃ madanvitaṃ matam || 95 ||
[Analyze grammar]

kambharābālakaṃ śrīmadgopālakṛṣṇanandanam |
anādiśrīkṛṣṇanārāyaṇaṃ māṃ pūjayettataḥ || 96 ||
[Analyze grammar]

śaṃkhacakragadāpadmapāṇinaṃ kamalāpatim |
śūlamīnadhvajadhanuścakrasvastiyutaṃ harim || 97 ||
[Analyze grammar]

vāmāṃ'kasthaśriyā yuktaṃ lakṣmīśaṃ parameśvaram |
pūjayed gandhapuṣpādyairnaivedyaiścāmbarādibhiḥ || 98 ||
[Analyze grammar]

vibhūṣaṇaiśca śṛṃgārairnīrājanaiḥ stavādibhiḥ |
pradakṣiṇairdakṣiṇābhirnṛtyakīrtanagāyanaiḥ || 99 ||
[Analyze grammar]

visarjanādyaiścaivaṃ me kuryāt prapūjanaṃ priye |
dānaṃ dadyād yathāśakti sadbhyaḥ satībhya uttamam || 100 ||
[Analyze grammar]

bhojayed rāmayeccāpi rañjayet sevayet tathā |
vaiṣṇavatvena tiṣṭhecca varteta dāsyabhāvataḥ || 101 ||
[Analyze grammar]

kuryādvai bhajanaṃ nityaṃ mantrairiṣṭaiḥ sahasrakam |
śatamālā japedvāpi mālāmekāṃ japecca vā || 102 ||
[Analyze grammar]

daśavāraṃ japedvāpi nityaṃ prātarniśāmukhe |
madhyāhe'pi japedvā'pi mokṣado'haṃ bhavāmi vai || 103 ||
[Analyze grammar]

sakāmānāṃ sampadāṃ vai pradātā'haṃ bhavāmi ca |
niṣkāmānāṃ śreyasāṃ vai pradātā'haṃ bhavāmi ca || 104 ||
[Analyze grammar]

ityevaṃ kathitaṃ lakṣmi rahasyaṃ me manostava |
japennārī naro vāpi dadyācca dehine'rthine || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne mahāmantrarahasye mantratadarthanyāsādinirūpaṇanāmā'ṣṭaṣaṣṭitamo'dhyāyaḥ || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 68

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: