Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 67 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ hṛdyaṃ nivedayāmi te |
ahaṃ vai sarvajīvānāṃ sādhāraṇo mahāprabhuḥ || 1 ||
[Analyze grammar]

māmārādhyaiva sarve'tra sṛṣṭāvaiśvaryaśālinaḥ |
bhavantyeva tatastebhyo dadāmyaiśvaryamarthitam || 2 ||
[Analyze grammar]

yathākarmaphalaṃ deyaṃ nyāyo'yaṃ mama sarvadā |
prasannatā phalaṃ riktaṃ viśeṣo'yaṃ mama gṛhe || 3 ||
[Analyze grammar]

paritoṣikarūpā me prasannatā hi sevake |
kāryakare yatnavati prasannatā nisargajā || 4 ||
[Analyze grammar]

nāryā nare ca vā sṛṣṭau karomi yatra tatra vā |
pārvatyāṃ cāpi sāmudryāṃ dvīpinyāṃ vā'nyayoṣiti || 5 ||
[Analyze grammar]

hārityāṃ vā'pyamaryāṃ vā gauryāṃ paryāṃ ca vā tathā |
rāśiyānyāṃ ca vā brāhmyāṃ raudryāṃ vaninyāṃ yoṣiti || 6 ||
[Analyze grammar]

mānasyāṃ vā tatheśānyāṃ daridrāyāṃ tathā ca vā |
antyajāyāṃ pūrvajāyāṃ madhyajāyāṃ tathāpi vā || 7 ||
[Analyze grammar]

dhīvaryāṃ vā śabaryāṃ vā yavanyāṃ vā tathā punaḥ |
piśaṃgyāṃ prācīnakāyāṃ cābriktāyāmathāpi vā || 8 ||
[Analyze grammar]

śvetāyāṃ vāpi kṛṣṇāyāṃ citrāyāṃ vāpi yoṣiti |
tathāvidhe nare vāpi bhakte deve tathārṣake || 9 ||
[Analyze grammar]

īśvare vāpi mukte vā yatra prasannatā mama |
tatra tatra hi sarveṣāṃ ratnānāṃ syādasaṃkhyatā || 10 ||
[Analyze grammar]

aiśvaryāṇāṃ samastānāṃ siddhīnāṃ syādasaṃkhyatā |
sampadāṃ ca samastānāmṛddhīnāṃ syādasaṃkhyatā || 11 ||
[Analyze grammar]

ānandānāṃ sukhānāṃ ca pramodānāmasaṃkhyatā |
utsavānāṃ tathotsāhavilāsānāmasaṃkhyatā || 12 ||
[Analyze grammar]

lakṣmīnāṃ śreyasāṃ cāpi bhogyānāṃ syādasaṃkhyatā |
sarveṣāmapi kāmānāṃ tṛptīnāṃ syādasaṃkhyatā || 13 ||
[Analyze grammar]

yatrā'haṃ ca prasannaḥ syāṃ pāritoṣikarūpavān |
tatrā'kṣaraṃ padaṃ me ca svargaॆ paraṃ vasatyapi || 14 ||
[Analyze grammar]

vada lakṣmi kathaṃkāraṃ nyūnatvaṃ saṃbhavettataḥ |
sarvaṃ divyaॆ bhavatyeva sarvaॆ sarvottamaṃ mama || 15 ||
[Analyze grammar]

bhaktagṛhaṃ mama gṛhaṃ bhakto'haṃ cā'hameva saḥ |
ityevaṃ vartate hṛdyaṃ tatkuṭumbaṃ mamaiva ha || 16 ||
[Analyze grammar]

mama sarvaṃ ca bhaktasya bhedo manāṅ na vidyate |
kā māyā kaśca kālo vā prabhurvai manniveśane || 17 ||
[Analyze grammar]

yatrā'haṃ saṃvasāmyeva dhāmā'kṣaraṃ paraṃ hi tat |
mṛttikāgṛharūpaṃ vai śāśvataṃ tatparaṃ padam || 18 ||
[Analyze grammar]

yatrā'haṃ nāsmi tatsaudhaṃ vimānamapi nārakam |
yatrā'haṃ na vasāmyeṣā bhūmiḥ śmaśānarūpiṇī |
yatrā'haṃ sevito naiva ramaṇī sā'pi rākṣasī || 19 ||
[Analyze grammar]

nā''śliṣṭo'haṃ yayā lakṣmi sā bhūtī ca piśācinī |
yenā'haṃ vandito naiva samāśliṣṭo na mādhavaḥ || 20 ||
[Analyze grammar]

sa cātra vidyate bhūto rākṣaso janmakhādakaḥ |
māmāśritya piśācāśca bhavanti devatottamāḥ || 21 ||
[Analyze grammar]

piśācinyo'pi māṃ prāpya jāyante brahmayoṣitaḥ |
doṣāḥ piśācāstadvatyaḥ piśācinyo bhavanti vai || 22 ||
[Analyze grammar]

guṇā muktā hi tadvatyo muktānyastā bhavanti vai |
ahaṃbrahmetijñāninyo brahmapatnyo bhavanti vai || 23 ||
[Analyze grammar]

parabrahmaśritāḥ sarvā haripatnyo bhavanti vai |
hariṃ māṃ vai parityajya tapo duḥkhaṃ kathaṃ caret || 24 ||
[Analyze grammar]

pareśena vinā kācinnaiva siddhimavāpnuyāt |
brahmaṇā nirmitā dehā dehadharmā hyanantakāḥ || 25 ||
[Analyze grammar]

brahmadharmā dehadharmā mano dharmāstathā''ntarāḥ |
lokadharmāstathā tena nirmitāḥ sarvasaukhyadāḥ || 26 ||
[Analyze grammar]

mama dharmāstu nityā vai brahmāpi nirmito mayā |
mama nityān parān dharmānāśritya māṃ prayāti saḥ || 27 ||
[Analyze grammar]

mama prasannatā hyeva dharmo me divyatāpradaḥ |
brahmadharmān susatkṛtya mama dharmān samācaret || 28 ||
[Analyze grammar]

kartavyaṃ vidyate nā'syā mama dharmārthayoṣitaḥ |
svadharmo'yaṃ mama dharmaḥ śuklaśca nirguṇaśca saḥ || 29 ||
[Analyze grammar]

śukladharmeṇa vai stheyaṃ śuklaṃ deyaṃ na me sadā |
svalpaṃ śuklaṃ ca me dattamānantyāya prajāyate || 30 ||
[Analyze grammar]

śuklaṃ madarthamevā'tra līlayā'pi kṛtaṃ ca vā |
indriyādyaiḥ kṛtaṃ vāpi śuklaṃ dhāmani cāpyate || 31 ||
[Analyze grammar]

puṇyaṃ śuklaṃ mama kāryaṃ tadvato'ghaṃ na jāyate |
duḥkhaṃ naiva tathā māyā naiva janma kuto mṛtiḥ || 32 ||
[Analyze grammar]

tasmāt stheyaṃ sadānandapūrṇatayā madāśritaiḥ |
māmanāśritya bandhena karmaṇā'tra vahanti ye || 33 ||
[Analyze grammar]

bhāraṃ vai vāsanājanyaṃ te bhavanti punaḥ punaḥ |
śākhāmṛgo yathā yāti prativṛkṣaṃ tathā hi saḥ || 34 ||
[Analyze grammar]

nīyate karmaṇā jīvaḥ saṃsāravanayoniṣu |
krīḍārthaṃ kanduko yadvat kṣipyate raṃgabālakaiḥ || 35 ||
[Analyze grammar]

tathā'yaṃ karmabhiḥ kṣetre kṣipyate māyike stare |
baddho'śvo na svatantro'sti vihartuṃ yātumeva vā || 36 ||
[Analyze grammar]

karmabaddho na svatantraḥ surarṣipitṛmānuṣe |
manuṣyā bhūtale śreṣṭhāḥ kintu te pakṣavarjitāḥ || 37 ||
[Analyze grammar]

pakṣiṇo vyomagāścāpi hastasādhanavarjitāḥ |
devā divyasvarūpāśca kṣitisthaulyādivarjitāḥ || 38 ||
[Analyze grammar]

nāryo rūpaguṇāḍhyāśca niyāmyāstāstathākṛtāḥ |
vṛddhāḥ pūjyā nirmitāśca kintvadhikāravarjitāḥ || 39 ||
[Analyze grammar]

sādhikārā yuvānaśca dīrghānubhavavarjitāḥ |
gajo hi balavānāste kintu sādhanavarjitaḥ || 40 ||
[Analyze grammar]

siṃho vai balavān rājā paśustāmasasattamaḥ |
hariṇaḥ pāvanaścāste kintu vanyaḥ paśuḥ kṛtaḥ || 41 ||
[Analyze grammar]

viprā vidyānidhayo'pi dāridryaroṣapīḍitāḥ |
kākāḥ śakunacaturāḥ kintu malinayonijāḥ || 42 ||
[Analyze grammar]

maṇayo mauktikāḥ śreṣṭhāḥ kintu te durlabhāḥ kṛtāḥ |
kaṭutṛṇāni bahūni miṣṭāni durlabhāni vai || 43 ||
[Analyze grammar]

sulabhā vai kāpuruṣā durlabhāḥ sādhavaḥ priye |
satyaḥ sādhvyo durlabhāśca sulabhā vārayoṣitaḥ || 44 ||
[Analyze grammar]

patrāṇi santi bahūni phalāni durlabhāni vai |
bhoginaḥ santi sulabhā durlabhāstu virāgiṇaḥ || 45 ||
[Analyze grammar]

kīṭakāḥ santi sarvatra phaṇādhrā durlabhāḥ priye |
maraṇaṃ sulabhaṃ lakṣmi cāmṛtaṃ durlabhaṃ bahu || 46 ||
[Analyze grammar]

kalahaḥ sulabho lakṣmi melanaṃ durlabhaṃ bahu |
svārthaḥ sarvatra sulabhaḥ parārtho durlabhaḥ sadā || 47 ||
[Analyze grammar]

bhogastu sulabho lakṣmi mokṣo'sti durlabhaḥ sadā |
pumāṃsaḥ sulabhā lakṣmi pumuttamastu durlabhaḥ || 48 ||
[Analyze grammar]

puruṣaḥ sulabhaścāste durlabhaḥ puruṣottamaḥ |
nāryaḥ sarvatra labhyante nārāyaṇī tu durlabhā || 49 ||
[Analyze grammar]

udyogaḥ sarvathā prāpyaḥ sevā tu durlabhā priye |
dehastu bahudhā labhyaścā''tmā vai durlabhaḥ priye || 50 ||
[Analyze grammar]

gṛhaṃ tu sulabhaṃ labhyaṃ dhāmā'kṣaraṃ tu durlabham |
garbhastu sulabho lakṣmi hiraṇyagarbho hi durlabhaḥ || 51 ||
[Analyze grammar]

khanayaḥ sulabhā lakṣmi brahmaśṛṃgaṃ hi durlabham |
vāsanāḥ sulabhā lakṣmi vāsudevo hi durlabhaḥ || 52 ||
[Analyze grammar]

patayaḥ sulabhā lakṣmi durlabhaḥ śāśvataḥ patiḥ |
svāminaḥ sulabhā loke parasvāmī hi durlabhaḥ || 13 ||
[Analyze grammar]

sarvaṃ vai sulabhaṃ lakṣmi kṛṣṇo'haṃ durlabhaḥ sadā |
māyā vai sulabhā loke māyeśo'haṃ tu durlabhaḥ || 54 ||
[Analyze grammar]

samarthasvāminā lakṣmi karmayonirnirasyate |
karmabaddhaṃ jagatsarvaṃ kṛṣṇo'haṃ tārayāmi vai || 55 ||
[Analyze grammar]

toyaṃ sarvatra sulabhaṃ viṣṇupadvāri durlabham |
durlabheṣu samasteṣu viṣṇupadaṃ hi durlabham || 56 ||
[Analyze grammar]

durlabhaṃ sulabhaṃ bhaktimatāṃ karomi sarvathā |
evaṃ kṛtvā sevināṃ me karma sarvaṃ hi muktidam || 57 ||
[Analyze grammar]

vada lakṣmi kṛpā me'tra kāraṇaṃ pāritoṣikam |
tallabdhvā puṇyamutkṛṣṭaṃ mamā''nandapadaṃ vrajet || 58 ||
[Analyze grammar]

mayi tyāgo durlabho vai tadanyaḥ sulabhaḥ khalu |
mayi nyāso durlabho vai tadanyaḥ sulabhaḥ sadā || 59 ||
[Analyze grammar]

anyārpaṇaṃ tu sulabhaṃ mayyarpaṇaṃ hi durlabham |
anyayatno'pi sulabho madarthaḥ sa tu durlabhaḥ || 60 ||
[Analyze grammar]

anyārthatā hi sulabhā madarthatā hi durlabhā |
anyavadhūtvaṃ sulabhaṃ vadhūtvaṃ mama durlabham || 61 ||
[Analyze grammar]

māyikaṃ sulabhaṃ sarvaṃ madīyaṃ durlabhaṃ priye |
kṛtaśrayā vijānāti hyaśramāyā na vedanam || 62 ||
[Analyze grammar]

kiyadyatnena labhyo'haṃ jānāti śrīrnarāyaṇī |
satī haimī vijānāti kathaṃ labhyo hi śaṃkaraḥ || 63 ||
[Analyze grammar]

māṇikyā'śvī vijānāti kathaṃ dhārmirhi labhyate |
rādhā kṛṣṇā ca kamalā vijānanti pariśramam || 64 ||
[Analyze grammar]

gāyatrī naiva jānāti naiva jānāti cābdhijā |
padmāvatī vijānāti kathaṃ labhyaḥ pareśvaraḥ || 65 ||
[Analyze grammar]

labdhakṛpāṃśavanitā na jānāti tapaḥśramam |
jānanti yogino yuktāḥ sādhvyo jānanti tacchramam || 66 ||
[Analyze grammar]

yoginyaśca vijānanti tāpasyo dehaśoṣikāḥ |
tvaṃ lakṣmi kiṃ vijānāsi hanūmatparvate tapaḥ || 67 ||
[Analyze grammar]

kṛtvā śrameṇa labdhavatyasi māṃ puruṣottamam |
mṛtyorvinimaye labhyo bhavāmi nā'nyathā priye || 68 ||
[Analyze grammar]

bāhyaṃ ca mānasaṃ sarvaṃ madarthaṃ yasya jīvitam |
madarthaṃ tyajanaṃ sarvaṃ sa māṃ prāpnoti vai śramāt || 69 ||
[Analyze grammar]

madarthaṃ yasya sarvasvaṃ yasyā madarthinī kṛtiḥ |
yasyāstyāgā madarthāśca sā māṃ prāpnoti vai śramāt || 70 ||
[Analyze grammar]

śuddhagehā''ptakāyā ca yoginī yogiputrikā |
madarthakṛtasarvasvā māṃ prāpnotīva bhārgavī || 71 ||
[Analyze grammar]

yoge māṃ yoginaṃ vetti dhyānaṃ māṃ ca smaratyapi |
madarthakṛtasarvasvā padmevā''pnoti sā hi mām || 72 ||
[Analyze grammar]

svalpayatnā'pi kalyāṇī madarthavirahāturā |
cidānandamayaṃ māṃ sā hyavāpnotīva mādhavī || 73 ||
[Analyze grammar]

sarvakāmakṛtā yajñā mayyeva sarvasaukhyadāḥ |
nityaṃ saukhyaṃ labhante tā bhaktimatyo mayi sthitāḥ || 74 ||
[Analyze grammar]

sarvākṣarapadaṃ rājyaṃ sarveśvaragataṃ sukham |
sarvāvatārānandādi labhate mama bhāminī || 75 ||
[Analyze grammar]

yasyā matirna bhidyeta madanyakāmanādibhiḥ |
sā māṃ tu durlabhaṃ kāntaṃ kṛtvā sulabhameti vai || 76 ||
[Analyze grammar]

kṛṣṇasevāparāṃ nārīṃ kālo yamaśca muñcataḥ |
aparādhasahasrāṃ vā karomi doṣavarjitām || 77 ||
[Analyze grammar]

rakṣako'haṃ hṛdayastho bahistiṣṭhāmi satvaram |
durlabho'pi bhavāmyeva sulabho gopaveśmavat || 78 ||
[Analyze grammar]

durlabho'pi bhavāmyeva sulabho vāmano yathā |
sudūro'pi bhavāmyeva nikaṭastho gajārthavat || 79 ||
[Analyze grammar]

adṛśyo'pi bhavāmīva dṛśyo prahlādakāṣṭhagaḥ |
agamyo'pi bhavāmyeva gamyaḥ svapatirīśavat || 80 ||
[Analyze grammar]

sarvaṃ snehārpaṇāllakṣmi dadāmi vitarāmi ca |
durlabhaṃ sulabhaṃ sarvaṃ sevikārthaṃ karomi ca || 81 ||
[Analyze grammar]

tvadarthaṃ kriyate sarvaṃ bhaktārthaṃ kriyate tathā |
brahmapriyārthaṃ kriyate sarvaṃ bhaktyā vaśena ha || 82 ||
[Analyze grammar]

ityevaṃ māṃ viditvaiva yā janmāntaṃ karoti sā |
divyaśrīriva sampannā madīyā jāyate'kṣare || 83 ||
[Analyze grammar]

svapanti mohanidrāyāṃ śarīrasukhamohitāḥ |
upadeśena me cedvai jāgṛtiṃ yānti bodhitāḥ || 84 ||
[Analyze grammar]

tadā labhyaṃ patiṃ kāntaṃ māṃ prayānti pumuttamam |
narā nāryaḥ sadā muktā bhavanti divyavigrahāḥ || 85 ||
[Analyze grammar]

divyānandabharā nityaṃ nyūnasaukhyaṃ na vidyate |
paripūrṇaṃ sukhaṃ sarvaṃ tatra loke pravidyate || 86 ||
[Analyze grammar]

manmūrtāviva sākṣācca mayyevānandaśevadhiḥ |
ānandānāṃ pravāhā vai sravante mama mūrtitaḥ || 87 ||
[Analyze grammar]

madbhaktānānandayitvā praviśanti ca te mayi |
manmūrtito hi niryānti prakṛṣṭānandavārdhayaḥ || 88 ||
[Analyze grammar]

madbhaktāsu ciraṃ sthitvā punaścāyānti vai mayi |
ete sarve mahānandā hrāsaṃ vrajanti naiva ha || 89 ||
[Analyze grammar]

nyūnā bhavanti naivāpi sāntā bhavanti naiva ca |
pravāhāṇāṃ pravāhāśca svecchājanyā bhavanti vai || 90 ||
[Analyze grammar]

akṣayā vardhamānāśca mama mūrtisuyogajāḥ |
brahmānandaḥ sa evāste muktānāṃ mama dhāmani || 91 ||
[Analyze grammar]

bhuṃkṣva taṃ paramānandaṃ sarvābhiḥ saha padmaje |
etāstvatkaragā ālyaḥ sakhyaste svasṛsaṃjñitāḥ || 92 ||
[Analyze grammar]

sapatnyaḥ koṭyabjalakṣārbudā manmayamūrtayaḥ |
tvadabhinnā hi tāḥ sarvā madabhinnā bhavantyapi || 93 ||
[Analyze grammar]

tato bhinnā hi me mūrtermadātmikā guṇātmikāḥ |
macchaktayaśca tāḥ sarvā mayā''jñaptāḥ striyo'bhavan || 94 ||
[Analyze grammar]

māṃ ca prāpya mayā naijasvarūpātmatvamāpitāḥ |
mayā sarvapṛthivyāṃ vai gatvā svayaṃ hi mārgitāḥ || 95 ||
[Analyze grammar]

anviṣya nijakāntātvaṃ prāpitā mama śaktayaḥ |
vadhūdharmān puraskṛtya bhuñjantāṃ nanditaṃ hi mām || 96 ||
[Analyze grammar]

akṣaraṃ cā'kṣayaṃ cā'pyavyayaṃ śāśvatamuttamam |
sarvānandanidhānaṃ māṃ bhuñjantāṃ parameśvaram || 97 ||
[Analyze grammar]

yā kācinmāṃ puraskṛtya kṛtvā māṃ hṛdi sarvathā |
vadhūgītāṃ maduktāṃ ca śrutvā kāntaṃ sanātanam || 98 ||
[Analyze grammar]

icchiṣyanti nijānandaṃ śrīpatiṃ puruṣottamam |
tāsāṃ prāpto bhaviṣyāmi grahīṣyāmi ca tatkaram || 99 ||
[Analyze grammar]

neṣyāmi paramaṃ dhāma kariṣye svāminīṃ hi tām |
muktānikāṃ brahmapriyāṃ kariṣye tāṃ haripriyām || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vadhūgītāyāṃ hareḥ kṛpāsarvasvaphalanirūpaṇanāmā saptaṣaṣṭitamo'dhyāyaḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 67

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: