Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 66 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu tvaṃ śivarājñīśri caiko'haṃ bahudhā'pi ca |
nāmarūpavibhedena yugabhedena vai tathā || 1 ||
[Analyze grammar]

bhaktabhedena ca kāryabhedena saṃbhavāmi vai |
pratyātmaniyataścā'smi sarvajantuṣu sarvadā || 2 ||
[Analyze grammar]

madicchā hi mahāmāyā mūlaprakṛtireva sā |
rādhā lakṣmīrmama śaktidvayaṃ madātmakaṃ hi tat || 3 ||
[Analyze grammar]

pradhānaṃ triguṇaṃ cāpi mayā tādṛgvidhaṃ kṛtam |
tatra jīvā anantā vai cetanā nivasanti hi || 4 ||
[Analyze grammar]

pradhānāt prabhavantyeva bhūtāni dehahetavaḥ |
dehāstasmātprajāyante jīvādīnāṃ gṛhāṇi vai || 5 ||
[Analyze grammar]

sattvamāyāmayo viṣṇuścāhaṃ bhavāmi padmaje |
rajomāyāmayo brahmā cāhaṃ bhavāmi padmajaḥ || 6 ||
[Analyze grammar]

tamomāyāmayaḥ śaṃbhuścāhaṃ bhavāmi bhālajaḥ |
tatra sarvatra vai cāhaṃ parameśo vasāmi ca || 7 ||
[Analyze grammar]

ataḥ sarvagataścāhaṃ tridevasṛṣṭimaṇḍale |
avidyayā na jānanti gūḍhaṃ lokā guhāśayam || 8 ||
[Analyze grammar]

vidyayā vai prajānanti sādhavo yatisattamāḥ |
brahmajñānaṃ hi sā vidyāparā yatra mamāśrayaḥ || 9 ||
[Analyze grammar]

vedāvasānamevaitad yatrā'haṃ varṇitaḥ priye |
ātmanā cāpyate brahma paraṃ vibhu sanātanam || 10 ||
[Analyze grammar]

manasā cintyate brahma cakṣuṣā dṛśyate tathā |
dehenā''śliṣyate brahma kṛpayā prāpyate hariḥ || 11 ||
[Analyze grammar]

śuddhena manasā yuktātmanā saṃsevyate hariḥ |
manasā bandhunā grāhyaṃ parabrahma sanātanam || 12 ||
[Analyze grammar]

manasā bandhunā tyājyaṃ māyāyāḥ paṭalaṃ khalu |
manasā bandhunā jīvāstīryante brahmayoginā || 13 ||
[Analyze grammar]

manasā śatruṇā jīvāḥ pātyante viṣayārthinā |
divyena manasā dhyātvā śrīpatiṃ māṃ pareśvaram || 14 ||
[Analyze grammar]

divyāṃ kriyāṃ prakurvan vai kurvannapi na lipyate |
padmapatraṃ yathā nīragataṃ vārbhirna lipyate || 15 ||
[Analyze grammar]

mano māyāgataṃ cāpi madyogi lipyate na vai |
yadā brahmarasaṃ vetti tadā'nyallavaṇāyate || 16 ||
[Analyze grammar]

yadā bhaktirasaṃ vetti tadānyad garalāyate |
yadā sevārasaṃ vetti rājyaṃ tasya malāyate || 17 ||
[Analyze grammar]

yadā premarasaṃ vetti sarvamanyad ghṛṇāyate |
yadā mūlyaṃ mama vetti sarvaṃ vai kaccarāyate || 18 ||
[Analyze grammar]

yadā''nandāśanaṃ vetti muktyādyasya na rocate |
mamā''nandapravāhasthaṃ cānyadvetti na vai yadā || 19 ||
[Analyze grammar]

tadā pravāhabhāvena dravatāmeti mānasam |
dravabhaktyā prāpya māṃ tādātmyayogamṛcchati || 20 ||
[Analyze grammar]

guroryogācchāstrayogājjñānaṃ divyamavāpyate |
vijñānaṃ cāpyate'bhyāsaistato jñeyamavāpyate || 21 ||
[Analyze grammar]

jñeyo'haṃ paramātmā ca śrīpatiḥ puruṣottamaḥ |
yadā prāptastadā śūnyaṃ māyāmayaṃ prajāyate || 22 ||
[Analyze grammar]

bhāvaśuddhiścāgrapadā manaḥśuddhistataḥ parā |
ātmaśuddhiścordhvapadā tābhiścāvāpyate hariḥ || 23 ||
[Analyze grammar]

nāryo bahuvidhāḥ santi hyāśliṣyanti ca naikadhā |
yathā bhāvaśca sambandhastathā phalaṃ kriyādikam || 24 ||
[Analyze grammar]

āliṅgyate nijā kāntā yathā bhāvastathā phalam |
āliṅgyate harirjīvairyathā bhāvastathā phalam || 25 ||
[Analyze grammar]

samprāpyate yayā buddhyā tathā cāvāpyate phalam |
yathā buddhyā hi māmeti tathā dadāmi vai phalam || 26 ||
[Analyze grammar]

śreṣṭhaṃ cātmānandaphalaṃ prāptavyaṃ sevayā sadā |
prasannatāprayojyo vai mahānandā mayā'rpyate || 27 ||
[Analyze grammar]

prasannatā'nukūlyena prātikūlyavivarjanāt |
aśaṃkasevayā bhaktyā prasannatā prajāyate || 28 ||
[Analyze grammar]

na sā krayeṇa labhyā vā na vā kṣaṇādibuddhibhiḥ |
na vā tātkālikī prāpyā svārthavṛttyā na labhyate || 29 ||
[Analyze grammar]

na mānena na vai cāturyeṇa naipuṇyakena na |
na sā sveṣṭamanovṛttyā kintu sarvārpaṇe na sā || 30 ||
[Analyze grammar]

sarvājñāpālanenaiva dainyabhāvena labhyate |
kaiṃkaryeṇa ca dāsyena tadīyatvena labhyate || 31 ||
[Analyze grammar]

so'haṃ matvā madīya taṃ tāṃ ca vai tādṛśīṃ satīm |
matvā prasannatāṃ kurve prāpto bhavāmi vai tataḥ || 32 ||
[Analyze grammar]

yenā'hamasmi prāptavyastena bhāvyaṃ nivedinā |
svopānaddhāraṇe yadvat pṛthvī niṣkaṇṭakā tathā || 33 ||
[Analyze grammar]

svasmin dāsye'rjite māyā nirbandhā divyatāpradā |
svasmin bhṛtye'rjite māyā svāmitāvirahā'sya vai || 34 ||
[Analyze grammar]

svasmin dainye'rjite māyā sattāśūnyā'sya sarvathā |
svasmin sarvārpite prāpte māyā nirāśatāṃ vrajet || 35 ||
[Analyze grammar]

buddhirbrahmavidhā syāccenmāyākāryaṃ vilīyate |
māyāmayī tu yā buddhiḥ sā jagajjanmadāyinī || 36 ||
[Analyze grammar]

viṣavallī dugdhasiktā viṣabhāvaṃ na muñcati |
buddhirāsurabhāvā cedāsuratāṃ na muñcati || 37 ||
[Analyze grammar]

śarkarārasapāno'pi nimbaḥ kaṭutaro bhavet |
tathā''surasvabhāvo vai māṃ na kadāpi rocate || 38 ||
[Analyze grammar]

tādṛśānāṃ jagajjānāṃ śāstravrāto nirarthakaḥ |
naiva svabhāvaṃ tyajati satsaṃgaṃ na karotyapi || 39 ||
[Analyze grammar]

bhaktirna rocate yasya sneho naisargiko na ca |
mumukṣutā na yasyā'sti nāstikatvaṃ pramodate || 40 ||
[Analyze grammar]

tasya śāśvatamodāśā vyomapuṣpāyate sadā |
chitvā cāmradrumaṃ kasmāt phalaṃ puṣpaṃ samīyate || 41 ||
[Analyze grammar]

bhittvā bhaktiṃ ca sevāṃ ca kathaṃ sukhamavāpyate |
indriyāṇāṃ sukhārthitve vṛthā janma hi dehinaḥ || 42 ||
[Analyze grammar]

chitvā karpūrakhaṇḍāni kutṛṇāni prarakṣati |
rasapuṣpādihīnāni vṛthā yatno'sya tatra vai || 43 ||
[Analyze grammar]

satāṃ sevāṃ vinindyaiva duṣṭasevāṃ karoti ca |
puṇyakarmavihīnāṃ vai vṛthā yatno'sya sarvathā || 44 ||
[Analyze grammar]

svarṇasthālyāṃ vṛṣalena pacyate saramāmiṣam |
naradehe tu pāpena pacyate yamayātanā || 45 ||
[Analyze grammar]

janmarogī vṛthājanmā māyārogī vṛthāmanuḥ |
vṛthāśramo'gṛhakośī vṛthāmṛtyurhariṃ vinā || 46 ||
[Analyze grammar]

vṛthā vāco mahāmūrkhe cā'saṃyame vṛthauṣadham |
hariṃ vinā vṛthā yātrā viḍvāhi janma vai vṛthā || 47 ||
[Analyze grammar]

sarvanāthaṃ hariṃ tyaktvā vānaraṃ sevate tu yaḥ |
tattulyo dehamātrasya poṣako mokṣavarjitaḥ || 48 ||
[Analyze grammar]

vinā bhaktiṃ bahuvidyāgamasyāpi phalaṃ nu kim |
yenā''tmaśāntirnaivāsti tasmācchāntipradaṃ bhajet || 49 ||
[Analyze grammar]

kiṃ tena lakṣmi dehena candanādiprasevinā |
yena sevāharernaiva naiva satāṃ na mokṣaṇam || 50 ||
[Analyze grammar]

śvapaco'pi yadi bhaktiyuto janmā'sya sārthakam |
vipradeho'pi nirbhakto janmā'sya nirayapradam || 51 ||
[Analyze grammar]

maṇikaṃkaṇamābaddhvā darpaṇaṃ niṣphalaṃ yathā |
satāṃ satsaṃgamāsādya vṛthā tadanyasādhanam || 52 ||
[Analyze grammar]

dṛḍhāśritā na gṛhṇanti dattaiśvaryaṃ surādibhiḥ |
dṛḍhabhaktā na gṛhṇanti dattaiśvaryaṃ harerapi || 53 ||
[Analyze grammar]

anicchukasya bhaktasya jayaścāste pade pade |
na taṃ pralobhituṃ śaktaḥ svayaṃ nārāyaṇo'pi vai || 54 ||
[Analyze grammar]

icchayā badhyate dehī tṛṣṇayā tu vinaśyati |
dvābhyāmūrdhvasthitāyā'tra dātuṃ nā'laṃ hyapi prabhuḥ || 55 ||
[Analyze grammar]

nityatṛptasya śāntasya dhairyaṃ tyājayituṃ hyalam |
nirbhayasyāpi bhaktasya kaścinnāsti jagattraye || 56 ||
[Analyze grammar]

bhaktaṃ caitādṛśaṃ naijaṃ rañjayituṃ narāyaṇaḥ |
bhavāmyahaṃ dṛśyavacca yena dhyāto bhavāmi ca || 57 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ dhyātvā ca māṃ janāḥ |
sākāraṃ divyarūpaṃ vai śāśvataṃ dhāmagaṃ hi mām || 58 ||
[Analyze grammar]

asaṃkhyadehino bhaktā gatā me paramā'kṣaram |
pūjāṃ bhaktiṃ divyasevāṃ vidhāya bhṛtyatāṃ tathā || 59 ||
[Analyze grammar]

dāsatāṃ savidhāyā'pi pātivratyaṃ vidhāya ca |
vidhāya mama dāsītāṃ gatā nāryo mamā'kṣaram || 60 ||
[Analyze grammar]

śūnye bhaktirna bhavati bhaktirbhavati sākṛtau |
ādhārarūpe nāthe śrīpatau mayi pareśvare || 61 ||
[Analyze grammar]

vidhāya premabhaktiṃ vai śrīvanmāṃ svāminaṃ patim |
prāpuḥ pūrvatarā nāryo jārabhāvamupāśritāḥ || 62 ||
[Analyze grammar]

kiṃ punarnijayoṣāśca sarvasvārpaṇasaṃśritāḥ |
tasmāllakṣmi svayaṃ svāmī sākāro'haṃ prabhuḥ patiḥ || 63 ||
[Analyze grammar]

sukhadaḥ śāśvatānandaprado bhūtvā nayāmyapi |
kāsāñciddarśane snehaḥ kāsāñcitsparśane'dhikaḥ || 64 ||
[Analyze grammar]

kāsāñcidramaṇe snehaḥ kāsāñcit svapane'pi ca |
kāsāñcitkāmasaṃbhoge kāsāñcidrāsakarmaṇi || 65 ||
[Analyze grammar]

kāsāñcid bhojane snehaḥ kāsāñcit snānakeliṣu |
kāsāñciccūmbanādau ca kāsāñcittu mahotsave || 66 ||
[Analyze grammar]

kāsāñcitsahavāse ca kāsāñcit tvaviyojane |
kāsāñcinnijaśayyāyāṃ kāsāñcinnarmakarmasu || 67 ||
[Analyze grammar]

kāsāñcittu rahasye vai sneho mayi vibhāvyate |
tāsāṃ sampūrya kāmāṃśca namāmi dhāma me'kṣaram || 68 ||
[Analyze grammar]

guṇī tāṃ guṇavadbhāryāṃ muktānikāṃ vidhāya vai |
nayāmi kāntarūpo'haṃ śāśvatānandadhāma me || 69 ||
[Analyze grammar]

sevāraso hi sākāre labhyate sundarīgaṇaiḥ |
bhaktaiḥ sevārasaḥ pūrṇaḥ prāpyate mayi dhāmani || 70 ||
[Analyze grammar]

mamaiva hi prasādena romāñcitaśarīriṇī |
nayanānandasalilā muktidāsī vadhūrbhavet || 71 ||
[Analyze grammar]

vāṇyā gāyati māṃ dāsī manasā māṃ smaratyapi |
karmaṇā māṃ harṣayati kaṭidānārpaṇādibhiḥ || 72 ||
[Analyze grammar]

pūjājapārcanasevāpādasammardanādibhiḥ |
rahasyā'rpaṇabhāvaiśca labhate śāśvataṃ sukham || 73 ||
[Analyze grammar]

sākāre mayi bhaktā me dehabhāvaiḥ prasevayā |
sarvendriyairmahāsaukhyaṃ labhate lokavat sakhī || 74 ||
[Analyze grammar]

vadhūrbhūtvā varaṃ kāntaṃ sevate māṃ patiṃ prabhum |
sarvān kāmān pūrayāmi kāmadvārā hi yoṣitaḥ || 75 ||
[Analyze grammar]

na me kāmo ratirnaiva na me kāmasukhaṃ priye |
pūrṇakāmasya me ratyā kiṃ kāmena prayojanam || 76 ||
[Analyze grammar]

sarvānandaparipūrṇamūrterme nāstyapūrṇatā |
nendriyā'dhīnatā cāpi kiṃ kāmena prayojanam || 77 ||
[Analyze grammar]

kāmo mayā kṛtaḥ pūrvaḥ karmiṇāṃ sukhalabdhaye |
māyāmayo hi kāmo vai ratirmāyāmayī tathā || 78 ||
[Analyze grammar]

tayā tena na me kāryaṃ prayojanaṃ hi māyikam |
kintu dehavaśā lokā narā nāryo nijāniva || 79 ||
[Analyze grammar]

kāmān bhāvān kalpayanti mayi pūrṇe sanātane |
taistairbhāvaistathā tāṃstāḥ saṃgṛhya kāmabhāvitāḥ || 80 ||
[Analyze grammar]

kāmadvārā'pi me yogaṃ datvā nayāmi dhāma me |
mokṣapadaṃ prāpayāmi kāmināmapi sundarīḥ || 81 ||
[Analyze grammar]

kṛpā me tādṛśī bodhyā saṃsāro hi tathāvidhaḥ |
aindriyikā hi me bhaktāḥ saṃmatāḥ santi bhūtale || 82 ||
[Analyze grammar]

vaiṣayikāstathā bhaktāḥ sthale sthale vasanti vai |
ātmikā brahmabhāvāstu kvacitsanti hi paṇḍitāḥ || 83 ||
[Analyze grammar]

ato ye māṃ yathā yānti tathā tān prāpya tadvidhaḥ |
mokṣayogaṃ pradatvaivaṃ nayāmi dhāma me'kṣaram || 84 ||
[Analyze grammar]

prāyaśo yoṣitāṃ siddhiṃ kartuṃ bhavāmi kāmavān |
tāsāṃ kāmaprasaktānāṃ kathamuddharaṇaṃ bhavet || 85 ||
[Analyze grammar]

tasmād dayāvaśo bhūtvā seve kāmīva tāḥ sadā |
divyarūpā vidhāyaiva nayāmi mokṣamuttamam || 86 ||
[Analyze grammar]

vadhūḥ kanyā yuvatīśca vṛddhā vāpi pativratāḥ |
napuṃsakī ca vidhavā sadhavā brahmacāriṇī || 87 ||
[Analyze grammar]

yatinī yoginī sādhvī satī cāryā virāgiṇī |
sanyāsinī vicittā ca tāpasī vānaprasthinī || 88 ||
[Analyze grammar]

tyāginī sāṃkhyayogasthā śaktirvā gaṇikā'pi vā |
puṃścalī svairiṇī cāpi kāminī kāmavarjitā || 89 ||
[Analyze grammar]

raṇḍā ṣaṇḍhā ratiśūnyā rajaḥsthā cā'rajo'nvitā |
gaurī vā rohiṇī cāpi kumārikā śavātmikā || 90 ||
[Analyze grammar]

saṃskṛtā cā'saṃskṛtā vā śuddhā'śuddhā ca varjitā |
tyaktā mantravatī cāpi dīkṣitā vā ca nyakkṛtā || 91 ||
[Analyze grammar]

vivāsitā vanahāristrī yadvā śvapacī khasī |
pramadā vā nirmadā vā vyabhicāraparāyaṇā || 92 ||
[Analyze grammar]

muṇḍā vā keśinī vāpi durbhāgyā subhagā'thavā |
kubjā hrasvā sendriyā vā nirindriyā hyudāsinī || 93 ||
[Analyze grammar]

yādṛśī tādṛśī vāpi sūtikā pāśavī ca vā |
godharmā vā mṛgīdharmā yā vā kā vā bhavatyapi || 94 ||
[Analyze grammar]

kāṣāmbarā vā raktā vā viraktā haridambarā |
dhvajāmbarā vā devī vā daityānī rākṣasī ca vā || 95 ||
[Analyze grammar]

dānavī nāginī nagnā pakṣiṇī jāntavī ca vā |
vārkṣī vā vallikābhāvā śarabhī siṃhikā'pi vā || 96 ||
[Analyze grammar]

śvāpadī vā bahupadī pṛṣṭhapadī piśācikā |
ārṣī brāhmī paitṛkī vā mātā vā kṣetrarakṣikā || 97 ||
[Analyze grammar]

pakṣiṇī kinnarī vāpi gāndharvī nartakī ca vā |
veśyā vāpi vyavāyasthā sahasraliṃginī ca vā || 98 ||
[Analyze grammar]

īśvarī vā mānavī vā bhūtī pretī ca ḍākinī |
nikṛṣṭā pāpakartrī vā yā kācinmāmupāgatā || 99 ||
[Analyze grammar]

yathā bhāvena tāṃ labdhvā pāvayitvā nṛpīmapi |
aśuddhāṃ saṃskṛtāṃ kṛtvā nayāmi dhāma me'kṣaram || 100 ||
[Analyze grammar]

tadarthaṃ puṃsvarūpo'haṃ bhavāmi mānavo hariḥ |
samuddhartuṃ yoṣitāṃ vai gaṇām koṭisahasraśaḥ || 101 ||
[Analyze grammar]

rahasyaṃ kathitaṃ te'tra lakṣmi kāmaguṇo vṛṣaḥ |
māmāsādya hi dharmātmā kāmo bhavati mokṣakṛt || 102 ||
[Analyze grammar]

nārīṇāṃ yonisambandhaścotkṛṣṭasnehakārakaḥ |
tathā kṛtvā nayāmyeva nārīḥ sarvā pare'kṣare || 103 ||
[Analyze grammar]

śrutvā cāpi paṭhitvedaṃ rahasyaṃ divyatāpradam |
nārāyaṇīyaṃ mokṣāḍhyaṃ dhāma yāsyanti matpadam || 104 ||
[Analyze grammar]

saṃśayaṃ tvatra yā nāryo narā vā yānti tāstu te |
puṇyaṃ pūrvaṃ kṛtaṃ hitvā hyadho yāsyanti doṣiṇaḥ || 105 ||
[Analyze grammar]

apātrāṇāṃ saṃśayā vai bhavanti lokavādinām |
matpātrāṇāṃ saṃśayā no bhavanti divyavedinām || 106 ||
[Analyze grammar]

vadhūgītārahasyaṃ vai yaccāste hṛdaye mama |
vadhūmokṣapradaṃ te'tra niḥsaṃkocena bodhitam || 107 ||
[Analyze grammar]

vadhūmūlyaṃ mamā''vāsādākṛṣṭiḥ priyatā'pi ca |
boddhavyaṃ śiṣyate naivā'dhikaṃ loke hi yoṣitām || 108 ||
[Analyze grammar]

kāmabhāvena yuktānāṃ mokṣado'haṃ na saṃśayaḥ |
nijadharmaṃ prathamaṃ vai puraskṛtya bhajeddharim || 109 ||
[Analyze grammar]

nārīdharmo hi ratyā'sti kāmadharmaḥ puraskṛtaḥ |
madyoge brahmacaryaṃ tat kāmo nāryāṃ vrataṃ param || 110 ||
[Analyze grammar]

svadharme maraṇaṃ śreyaḥ harerdharmo hi mokṣadaḥ |
svadharme mokṣaṇaṃ syādvai hareyogānna saṃśayaḥ || 111 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vadhūgītāyāṃ vadhūbhaktirahasyanirūpaṇanāmā ṣaṭṣaṣṭitamo'dhyāyaḥ || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 66

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: