Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 65 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu tvaṃ śivarājñīśri māhātmyaṃ parameśituḥ |
anādiśrīkṛṣṇanārāyaṇasya gururūpiṇaḥ || 1 ||
[Analyze grammar]

mamaiva khalu māhātmyaṃ yathāvat pravadāmi te |
na ca tṛpyāmyahaṃ vaktuṃ nārīdayāvaśaṃvadaḥ || 2 ||
[Analyze grammar]

nityaṃ sampūjayet sādhvī mokṣasaubhāgyakāṃkṣiṇī |
snāpayeta jalairbhaktyā madhukṣīraghṛtena mām || 3 ||
[Analyze grammar]

pañcagavyena salilairgandhacandanavāribhiḥ |
candanena sugandhena kuṃkumena gulālakaiḥ || 4 ||
[Analyze grammar]

abīreṇa tathā kāśmīreṇa kesaravāribhiḥ |
karpūrośīramiśreṇa lopayenmāṃ draveṇa ca || 5 ||
[Analyze grammar]

arcayed ruciraiḥ puṣpairgandhadhūpasamanvitaiḥ |
guggulaṃ goghṛtāktaṃ vai dadenme sannidhau satī || 6 ||
[Analyze grammar]

dīpakaṃ ca divārātrau dadyād ghṛtena sundarī |
naivedyaṃ dugdhapānādi kṣīrānnaṃ paramarpayet || 7 ||
[Analyze grammar]

evamabhyarcayenmāṃ ca praṇamyā'bhipraṇamya ca |
oṃ namaḥ kṛṣṇakāntāya japedaṣṭottaraṃ śatam || 8 ||
[Analyze grammar]

juhuyācca ghṛtābhyaktaistilavrīhiyavādibhiḥ |
tathaiva nāmnā mahyaṃ vai sarvamuktābhitṛptaye || 9 ||
[Analyze grammar]

kamalairmama caraṇau pūjayed bhaktivardhinī |
bilvapatrairjānudeśaṃ pūjayenme vilāsinī || 10 ||
[Analyze grammar]

jaghanaṃ me pūjayecca rājacampakapuṣpakaiḥ |
vakṣo me pūjayetsādhvī sthalapadmasupadmakaiḥ || 11 ||
[Analyze grammar]

mastakaṃ pūjayed rāmā mālatyā vṛndayā tathā |
candanena samagraṃ ca śarīraṃ pūjayenmama || 12 ||
[Analyze grammar]

dehabuddhiṃ parityajya haribuddhyā prapūjayet |
sarvavidhāṃ mama sevāṃ brahmacaryayutā''caret || 13 ||
[Analyze grammar]

patnībhirbhartṛvākyena kartavyaṃ pūjanaṃ mama |
vidhavābhirmama vākyānmokṣasaukhyavivṛddhaye || 14 ||
[Analyze grammar]

sarvakāmasamṛddhyarthaṃ kanyābhiḥ pūjanaṃ mama |
sarvasmṛddhipralābhārthaṃ naraiḥ kāryaṃ prapūjanam || 15 ||
[Analyze grammar]

etādṛśaṃ pūjanaṃ me mokṣadaṃ smṛddhidaṃ priye |
nārīvikrayapāpasya nāśakaṃ pūjanaṃ tvidam || 16 ||
[Analyze grammar]

pūjā bhaktiḥ kathitā te lakṣmi śreṣṭhāṃ ca tāṃ śṛṇu |
mallīnacittā yā bhaktiḥ sā bhaktiḥ paramā matā || 17 ||
[Analyze grammar]

premapravāhamagnāyā madvirahā'sahiṣṇutā |
matsvarūpākāracittā bhaktiḥ sā paramottamā || 18 ||
[Analyze grammar]

uttamā cātmanā bhaktirmadhyamā manasā tu sā |
kaniṣṭhā varṣmaṇā bhaktistredhā bhavati mokṣadā || 19 ||
[Analyze grammar]

muktānāmātmanā bhaktiryogināṃ mānasī tathā |
ajñānāṃ dehajā bhaktistredhā'pi mokṣadā matā || 20 ||
[Analyze grammar]

ātmabhaktyā sukhaṃ śreṣṭhaṃ manasā madhyamaṃ sukham |
dehena vai sukhaṃ svalpaṃ tredhā vibhidyate sukham || 21 ||
[Analyze grammar]

ātmanā brahmarūpeṇa hyānandaḥ śāśvato mama |
manasā divyabhāvena hyānando yogasāvadhiḥ || 22 ||
[Analyze grammar]

dehena kriyayā''nando dehakṣaṇādyapekṣakaḥ |
svārthānandaparā bhaktistāmasī mama sā matā || 23 ||
[Analyze grammar]

ubhayānandagarbhā sā rājasī bhaktirācyutī |
haryānandaparā bhaktiḥ sāttvikī svārthavarjitā || 24 ||
[Analyze grammar]

gurorbhaktirharerbhaktistādātmyena kṛtā yadi |
śīghraṃ sā phaladā lakṣmi sākṣādgururhi vai hariḥ || 25 ||
[Analyze grammar]

bhaktimatyāḥ striyā nityaṃ śāntiṃ kurvanti devatāḥ |
kṣemaṃ kurvanti śaṃbhvādyāḥ svasti yacchanti sādhavaḥ || 26 ||
[Analyze grammar]

puṇyaṃ yacchanti ṛṣayaścāśīrvādaparāyaṇāḥ |
śubhaṃ yānti grahāścāpi śubhaṃ yānti piśācakāḥ || 27 ||
[Analyze grammar]

rākṣasāśca śubhaṃ yānti prasannā munayo'pi ca |
lakṣmīḥ sthirā gṛhe tasyātiṣṭhatyeva sadā śubhā || 28 ||
[Analyze grammar]

rasāstiṣṭhanti tasyā vai madhūni mandire yathā |
miṣṭāmṛtāni tiṣṭhanti sudhā bhaktiyutāgṛhe || 29 ||
[Analyze grammar]

pīyūṣāṇi samastāni tiṣṭhanti ca mahotsavāḥ |
sarvavidhāni svargāṇi tiṣṭhanti bhaktiyuggṛhe || 30 ||
[Analyze grammar]

bhaktimatī sadā nārī rādhā lakṣmīrmatā mama |
śāradā kamalā kāntā śrīḥ padmā sā matā mama || 31 ||
[Analyze grammar]

yā kāpi jātisampannā bhajate māmananyagā |
sā mamaiva priyā bhaktā mokṣe muktānikā bhavet || 32 ||
[Analyze grammar]

yasyā darśanamātreṇa brahmahā api śuddhyati |
tadgṛhaṃ sarvatīrthānāṃ vāsarūpaṃ varaṃ matam || 33 ||
[Analyze grammar]

yatra bhaktaitādṛśī syānnārī nārāyaṇī śubhā |
iyaṃ sā kamalāmūrtirbhaktā vai pāpahāriṇī || 34 ||
[Analyze grammar]

kaivalyaphaladā sā vai yathā gaṃgā ramā yamī |
tiṣṭhatyetādṛśī bhaktā yatsthāne yatra mandire || 35 ||
[Analyze grammar]

yatkule bhūtale vāpi sarvaṃ mokṣapradaṃ hi tat |
kimatra bahunoktena bhaktā ramā ramā hi sā || 36 ||
[Analyze grammar]

ramāṃ matvā mama bhaktāṃ yā namiṣyanti satstriyaḥ |
tāsāṃ darśanamātreṇa brahmaghnī śuddhyati hyapi || 37 ||
[Analyze grammar]

dāsī bhāvena yā tasyāḥ sevanaṃ kurute'balā |
tasyāḥ puṇyaṃ na jānāti brahmā'pi khalu padmaje || 38 ||
[Analyze grammar]

śaṃkhacakrānvitāṃ bhaktāṃ pūjayed yā tu vaiṣṇavī |
pūjitaṃ tena vai sarvaṃ jagatsthāvarajaṃgamam || 39 ||
[Analyze grammar]

sa eva divaso dhanyo dhanyā mātā'pi tatkulam |
pitā dhanyastathā sādhvyā yayā bhaktā prapūjitā || 40 ||
[Analyze grammar]

sarvā dhanyatamā sādhvyo mama bhaktiparāyaṇāḥ |
tāsāṃ darśanamātreṇa mahāpāpaṃ vilīyate || 41 ||
[Analyze grammar]

upapāpāni sarvāṇi prakīrṇakāni tāni vai |
sarvāṇyeva vinaśyanti vaiṣṇavīnāṃ hi darśanāt || 42 ||
[Analyze grammar]

pāvakā iva pāvanyo viṣṇubhaktāḥ striyaḥ sadā |
ārdraṃ śuṣkaṃ laghu sthūlaṃ nāśayanti hi kalmaṣam || 43 ||
[Analyze grammar]

prāmādikaṃ hi yatpāpaṃ jñānā'jñānakṛtaṃ tathā |
saṃsargajaṃ ca pāpaṃ ca naśyati drutameva ha || 44 ||
[Analyze grammar]

satīnāṃ darśanāllakṣmi sādhūnāṃ sevanāttathā |
svargaṃ prayānti niṣpāpāḥ pāpiṣṭhā yānti śuddhatām || 45 ||
[Analyze grammar]

saṃsārakarmapāśānāṃ mokṣaṇe vai viśāradī |
pāvanī pāvanānāṃ ca mama bhaktā sadā śubhā || 46 ||
[Analyze grammar]

pratyaha mama bhaktā yā māṃ prasmaratyaharniśam |
sā tu madrūpiṇī bodhyā hariṇī sā na saṃśayaḥ || 47 ||
[Analyze grammar]

bhrājatkarpūraśubhraṃ māṃ padmapatrāyatekṣaṇam |
śaṃkhacakragadāpadmamīnadhvajadhanurdharam || 48 ||
[Analyze grammar]

pītāmbaraṃ virājantaṃ kaustubhena samujjvalam |
śrīvatsavakṣasaṃ puṣṭaṃ vanamālādibhūṣitam || 49 ||
[Analyze grammar]

svarṇakuṇḍalabhāvyāptakapolavadanaṃ harim |
valayāṃ'gadanūpurakirīṭaraśanānvitam || 50 ||
[Analyze grammar]

prasannavadanaṃ kṛṣṇanārāyaṇaṃ prabhuṃ vibhum |
vāmasakthisthapāṇḍuraśrīcihnapravirājitam || 51 ||
[Analyze grammar]

sapādapañcaṣaṣṭyaṃgulordhvamāna pumuttamam |
caturbāhuṃ candraśubhrānanaṃ bhrūśararājitam || 52 ||
[Analyze grammar]

māmanādikṛṣṇanārāyaṇaṃ dhyāyati yā satī |
sā bhaktā vaiṣṇavīrūpā śrīrūpā matsvarūpiṇī || 53 ||
[Analyze grammar]

tasyāstu darśanenāpi bhaktyā vā bhojanena ca |
pūjanena kamale vai muktigā jāyate sakhī || 54 ||
[Analyze grammar]

tṛṣāturā yathā vāri tadvanmāṃ sā smaratyapi |
himākulā yathāgniṃ ca tadvanmāṃ sā smaratyapi || 55 ||
[Analyze grammar]

yathā patiṃ patidharmā tadvanmāṃ sā smaratyapi |
bhītā yathā svagoptāraṃ tadvanmāṃ sā smaratyapi || 56 ||
[Analyze grammar]

lobhavatī yathā dravyaṃ tadvanmāṃ sā smaratyapi |
putrakāmā yathā putraṃ tadvanmāṃ sā smaratyapi || 57 ||
[Analyze grammar]

vivāsitā yathā gehaṃ tadvanmāṃ sā smaratyapi |
cātakī ca yathā meghaṃ tadvanmāṃ sā smaratyapi || 58 ||
[Analyze grammar]

brahmavettrī yathā brahma tadvanmāṃ sā smaratyapi |
pitaraśca yathā piṇḍaṃ devā havyaṃ yathā'dhvare || 59 ||
[Analyze grammar]

ṛṣayaśca yathā mantrān mānavāḥ sampado yathā |
haṃsāśca mānasaṃ yadvat tadvanmāṃ sā smaratyapi || 60 ||
[Analyze grammar]

kāmukī kāminaṃ yadvad bhaktā bhajantameva yam |
mātā'patyaṃ yathā tadvanmāṃ sā smarati sādhvikā || 61 ||
[Analyze grammar]

bhaktimanto yathā kṛṣṇaṃ bhaktiṃ ca vaiṣṇavā yathā |
paśavaśca tṛṇaṃ yadvat tadvanmāṃ sā smaratyapi || 62 ||
[Analyze grammar]

santo dharmaṃ sādhavaśca kṣamāṃ śreṣṭhī samarhaṇām |
prāṇī prāṇān vadhuścātmā tadvanmāṃ sā smaratyapi || 63 ||
[Analyze grammar]

jīvāścāyurbhramarāśca puṣpaṃ sūryaṃ tu cāṭikā |
vallabhā vallabhaṃ yadvat tadvanmāṃ sā smaratyapi || 64 ||
[Analyze grammar]

rātristhāśca yathā jyotiḥ śramārtāḥ śrāntimeva ca |
nidrāṃ jāgariṇo yadvat tadvanmāṃ sā smaratyapi || 65 ||
[Analyze grammar]

anālasā yathā siddhiṃ kariṇo'raṇyabhūmikām |
siṃhā gāḍhavanaṃ yadvat tadvanmāṃ sā smaratyapi || 66 ||
[Analyze grammar]

sūryakiraṇamāsādya sūryakānte'nalo yathā |
evaṃ sādhvīsusatsaṃgāddharau premavatī bhavet || 67 ||
[Analyze grammar]

candrakiraṇayogena candrakāntaḥ sravetsudhām |
evaṃ vai vaiṣṇavīyogāddharau bhaktistavo bhavet || 68 ||
[Analyze grammar]

kaumudīṃ prāpya ca yathā kumudaṃ saṃvikāsate |
gurvīṃ bhaktāṃ tathā prāpya hṛtpadmaṃ saṃvikāśate || 69 ||
[Analyze grammar]

yathā kīṭī bhramarīṃ ca smṛtvā bhramarī jāyate |
yogasmṛtyā tathā sādhvī smṛtvā māṃ matsamāyate || 70 ||
[Analyze grammar]

vadhvaśca kāmabuddhyaiva kṛṣṇarūpaṃ paraṃ gatāḥ |
tathā gopī ca māṃ smṛtvā kṛṣṇanārāyaṇāyate || 71 ||
[Analyze grammar]

kāciddhāsyāyate māṃ ca kācit snehāyate ca mām |
kācit spṛhāyate māṃ ca kācit svāmyāyate satī || 72 ||
[Analyze grammar]

premāyate ca kācicca kṛṣṇāyate ca bhāminī |
evaṃ māṃ bhaktiyogena samīpe vindate kṣaṇāt || 73 ||
[Analyze grammar]

sānnidhye'pi sthitaścā'haṃ dūre bhaktiṃ vinā sadā |
bhaktiyogena dṛśyeya bhaktābhiḥ parameśvaraḥ || 74 ||
[Analyze grammar]

devādyairamṛtaṃ prāptaṃ tathāpi duḥkhino hi te |
bhaktimevā'mṛtaṃ prāpya duḥkhaṃ sarvaṃ vinaśyati || 75 ||
[Analyze grammar]

bhaktyā vaikuṇṭhamāsādya modate viṣṇusannidhau |
anyatsarvaṃ parityajya mama bhaktiṃ samāśrayet || 76 ||
[Analyze grammar]

prāpya dehaṃ vinā bhaktiṃ kriyate yad vṛthā hi tat |
viṣṇubhaktiṃ vinā naiva saṃsārābdhitarirbhavet || 77 ||
[Analyze grammar]

duḥkhadāvānaladagdhaṃ mama bhaktiḥ praśāmyati |
janmāntare'pi bhaktirme māmakīṃ vidadhāti vai || 78 ||
[Analyze grammar]

bhūtvā ca māmakī dāsī lakṣmīḥ prajāyate tataḥ |
reṇumātramapi bhaktermama dhāma dadāti vai || 79 ||
[Analyze grammar]

śataiśca śrūyate bhaktiḥ sahasrairapi budhyate |
lakṣaiśca bhajyate tatra bhaktā kācid ramā bhavet || 80 ||
[Analyze grammar]

buddhidā bahavo loke bhajamānastu kaścana |
tatrāpi ca tadātmatvaṃ prāptaḥ koṭigaṇe'dvayaḥ || 81 ||
[Analyze grammar]

pūjayā hasyate bhaktirjapairhāsayate tathā |
bhaktyā bhaktiḥ śaṃsyate ca mayā bhaktiḥ pragṛhyate || 82 ||
[Analyze grammar]

mūle siktasya vṛkṣasya śākhādalaphalodbhavaḥ |
tathā sikto harirbhaktyā bhaktānandaphalodbhavaḥ || 83 ||
[Analyze grammar]

yasyā vṛttiryādṛśī sā tathā bhaktiṃ karoti vai |
bhajanādeva me lakṣmi phalamagre hyavāpyate || 84 ||
[Analyze grammar]

pānīyahāriṇī yadvad ghaṭe tīre prakarṣaṇe |
cittaṃ dadāti tadvaccenmayi dadāti mucyate || 85 ||
[Analyze grammar]

yathā loke sthitaṃ vyoma bhūtairnaiva hi lipyate |
tathā loke sthitā bhaktā karmabhirnahi lipyate || 86 ||
[Analyze grammar]

divārātrau hi me bhaktā mamānandopajīvinaḥ |
te'trasthā api dhāmasthā divyā muktā hi te matāḥ || 87 ||
[Analyze grammar]

sarvamedhādiyajñānāṃ phalaṃ svargaṃ prapātavat |
mama bhaktyadhvaraphalaṃ punarāgamavarjitam || 88 ||
[Analyze grammar]

dṛṣṭamānantyamevā'syā bhakterme matprasādataḥ |
pāṣāṇo jalamadhyastho jalena lipyate na saḥ || 89 ||
[Analyze grammar]

bhakto māyāntarastho'pi māyayā lipyate na saḥ |
me bhaktasyāntare śaityaṃ vinā jalena madvaśāt || 90 ||
[Analyze grammar]

darduro vasati nīre gandhaṃ vetti na padmajam |
bhramaro'raṇyavāso'bjagandhaṃ pravetti vai sa tu || 91 ||
[Analyze grammar]

ahaṃ vasāmi hṛdaye bahirvṛttirna vetti mām |
premabhaktiyuto dūrastho'pi vetti hṛdi sthitam || 92 ||
[Analyze grammar]

gaṃgātaṭe vasantyeke vasantyanye'rbudācale |
māhātmyavit phalaṃ tvatti tathā bhaktiyuto janaḥ || 93 ||
[Analyze grammar]

gardabhaścandanabhāraṃ vahate gandhameti na |
bahiḥsthaścāntarasthaṃ māṃ na vetti naiti matsukham || 94 ||
[Analyze grammar]

mṛgā jighranti rasyāni kastūrīgandhavedinaḥ |
svanābhisthaṃ na jānanti tathā māṃ vai bahirmukhāḥ || 95 ||
[Analyze grammar]

mūrkhāṇāṃ jñānaśūnyānāmupadeśo nirarthakaḥ |
tathā madbhaktiśūnyānāmānando'pi nirarthakaḥ || 96 ||
[Analyze grammar]

sarpapītaṃ payaḥ kṣveḍaṃ śaṭhabhaktistathāvidhā |
andho dīpaṃ vīkṣate na tathā māṃ vai bahirmukhaḥ || 97 ||
[Analyze grammar]

veṣeṇa ca yathā carmaṃ carmaṇā varṣma saṃvṛtam |
varṣmaṇendriyakaṃ yadvattathendriyairhi vāsanā || 98 ||
[Analyze grammar]

tayā''vṛtaśca jīvātmā tenā'haṃ vai samāvṛtaḥ |
aṇoraṇīyān cāntaḥstho vasāmyātmā na caiti mām || 99 ||
[Analyze grammar]

dugdhe ghṛtaṃ tile tailaṃ vidyate'haṃ tathā vidhaḥ |
vidye sarvatra māṃ naiva jānanti bahiricchavaḥ || 100 ||
[Analyze grammar]

ekasūtre yadā protā maṇayo mayi tattathā |
sṛṣṭayaḥ sarvathā protāścātmāno na vidanti mām || 101 ||
[Analyze grammar]

yathā kāṣṭhādigo vahnirmathanād dṛśyate bahiḥ |
tathā tvātmasthitaścā'haṃ dṛśye bhaktipramanthanāt || 102 ||
[Analyze grammar]

yathā dīpāt prabhavanti dīpāścānye hyapekṣitāḥ |
tathā guroḥ prajāyante sarvajñā bhaktimuktigāḥ || 103 ||
[Analyze grammar]

yathā'rkasyodaye jyotiḥ sarvatraiva prakāśate |
tathā bhāgyodaye svāmī guruḥ svayaṃ prakāśate || 104 ||
[Analyze grammar]

yathā vāyuḥ sarvagaśca sarvagandhavahastathā |
gururhariḥ sarvagaśca karmabhaktiphalāvahaḥ || 105 ||
[Analyze grammar]

nīraṃ yādṛgrasāḍhyaṃ vai tādṛgraso mukhe bhavet |
ātmā yādṛkpremapūrṇastathā'nandaraso nije || 106 ||
[Analyze grammar]

pṛthvī naikarasairyuktā nānāsasyasvarūpiṇī |
ātmā naikasukhāḍhyaśca nānābrahmasukhānvitaḥ || 107 ||
[Analyze grammar]

saccidānandarūpo'yaṃ hyātmā bhakto'timodavān |
mamā''nandena saṃyukto mahānandī prajāyate || 108 ||
[Analyze grammar]

mamā''nandaṃ mama bhaktiṃ lakṣmi yā vetti vai hṛdi |
sā bhaktā kamalātulyā mama dhāmā'bhiyāyinī || 109 ||
[Analyze grammar]

ahaṃ vasāmi sarvatra lokā jānanti naiva mām |
avidyayā na jānanti cā'bhaktyā na vidanti mām || 110 ||
[Analyze grammar]

sarvakarmāṇi cet kuryurviṣṇudaivatakāni vai |
taireva nirguṇairyogaiścāpnuvanti puraḥsthitam || 111 ||
[Analyze grammar]

evamuktaṃ mayā lakṣmi mama sānnidhyamadbhutam |
vicārya prāpya vijñāya bhajitvā māmavāpnuyāt || 112 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vadhūgītāyāṃ bhagavaduktabhaktimāhātmyotkarṣanirūpaṇanāmā pañcaṣaṣṭitamo'dhyāyaḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 65

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: