Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 64 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
hare nārāyaṇa kṛṣṇa parameśa sanātana |
kasyāṃ tithau kiṃsvarūpo bhavān pūjyaḥ pravedaya || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
pratipaddhanadasyoktā tatra pūjyo'hameva ha |
kuberamūrtirūpo vai dhanado'haṃ bhavāmi hi || 2 ||
[Analyze grammar]

lakṣmyāste vai dvitīyā'sti tvaṃ pūjyā puruṣottamī |
sarvalakṣmīpradā tvaṃ syā madātmikā narāyaṇī || 3 ||
[Analyze grammar]

tṛtīyā pārvatīdevyāstithiḥ proktā śubhā priye |
tatra pūjyā pārvatī tu saubhāgyadā hi sā matā || 4 ||
[Analyze grammar]

gaṇeśasya caturthī vai pūjyo vighnaharo hi saḥ |
kṛṣṇanārāyaṇarūpo lābhādisamprado'pi saḥ || 5 ||
[Analyze grammar]

candrasya pañcamī proktā pūjanīyaḥ śaśī hyaham |
govṛṣavāṭikādātā bhavāmi cāmṛtānnadaḥ || 6 ||
[Analyze grammar]

kārtikasya tithiḥ ṣaṣṭhī kārtikaṃ pūjayettadā |
jayaprado grahahartā bhavāmi kārtikā''tmakaḥ || 7 ||
[Analyze grammar]

saptamī tu raverbodhyā sūryaḥ pūjyastadā priye |
sūryanārāyaṇaścā'haṃ tejo dadāmi naikadhā || 8 ||
[Analyze grammar]

durgāyāstvaṣṭamī bodhyā durgā pūjyā śubhapradā |
sarvakaṣṭaharā sā ca mama śaktiḥ sanātanī || 9 ||
[Analyze grammar]

navamī caiva mātṝṇāṃ pūjyā vai mātaraḥ śubhāḥ |
rakṣākaryo bhavantyeva kṣemaṃkaryo hi vaṃśinām || 10 ||
[Analyze grammar]

yamasya daśamī bodhyā yamaḥ pūjyastadā śubhaḥ |
pāpanirayaduḥkhaghno yamo'haṃ saṃbhavāmi vai || 11 ||
[Analyze grammar]

ekādaśī kamalāyāḥ śrīḥ pūjyā tatra sarvathā |
śreyasāṃ padamāpnoti dadāmi śrīṃ samarcine || 12 ||
[Analyze grammar]

dvādaśī me mādhavasya pūjito'haṃ tadā priye |
madhu sarvavidhaṃ śreṣṭhaṃ dadāmi rasasaṃbhṛtam || 13 ||
[Analyze grammar]

trayodaśī ca kāmasya pūjyo'haṃ tatra sarvadā |
kāmān dadāmi sampūrṇān sarvakāmaprapūrakaḥ || 14 ||
[Analyze grammar]

caturdaśī harasyā'sti mahādevamayo hyaham |
pūjanīyaḥ smṛddhidaścaiśvaryaprado hi śaṃkaraḥ || 15 ||
[Analyze grammar]

paṃcadaśī vedhaso'sti vedhāḥ pūjyaḥ śubhapradaḥ |
vaṃśavṛddhipradaścāpi pitṛvacchreyasāṃpradaḥ || 16 ||
[Analyze grammar]

adhikā tithirācyutī puruṣottamasaṃjñikā |
anādiśrīkṛṣṇanārāyaṇaḥ pūjyo'hameva ca || 17 ||
[Analyze grammar]

sarveṣṭasampradaścāsmi parameśaḥ purātanaḥ |
amāvāsyā tu devānāṃ tithiḥ pūjyā hi devatāḥ || 18 ||
[Analyze grammar]

āvāhanaṃ samārabhya visarjanāvadhi dhruvam |
sarvopacāraśobhāḍhyaṃ pūjanaṃ sarvadā matam || 19 ||
[Analyze grammar]

snānamambaramābhūṣā mantramālā''rdracandanam |
dhūpadīpasunaivedyavāritāmbūlatoṣaṇam || 20 ||
[Analyze grammar]

namaḥ kṣamā dakṣiṇā cetyāvaśyakaṃ hi pūjane |
aṣṭottaraśatavastukṛtaṃ prapūjanaṃ bhavet || 21 ||
[Analyze grammar]

sarvasampatpradaṃ lakṣmi sarvasiddhipradaṃ tathā |
sarvakāmapradaṃ cāpi bhuktimuktipradaṃ bhavet || 22 ||
[Analyze grammar]

evaṃ me mahatīṃ pūjāṃ kuryād bhaktā prasādinīm |
yayā kṛtayā śrīkṛṣṇaḥ prasīdāmi priyaṃkaraḥ || 23 ||
[Analyze grammar]

dīpamālā pradātavyā mama saudhe ca mandire |
caturvidhaṃ ca naivedyamannaṃ dadyāt sumiṣṭakam || 24 ||
[Analyze grammar]

vastrā'laṃkāravidhinā'bhyarcya māṃ pūjayed gurum |
mantrabhaktividhihīnaṃ pūjitaṃ pūrṇamastu te || 25 ||
[Analyze grammar]

dhanyā'haṃ kṛtakṛtyā'haṃ saubhāgyā dharaṇisthitā |
yāṃ māmaṅgīkṛtya nāthaḥ śrīkṛṣṇo muktido'sti me || 26 ||
[Analyze grammar]

sarvavāsanānirmuktā divyā rāghāsamā'dya vai |
jātā'smi gauravaṃ prāptā guroḥ pratāpato bhuvi || 27 ||
[Analyze grammar]

namaste gurave kṛṣṇātmakāya paramātmane |
pratiṣṭhādivyamūrtistvaṃ guruḥ kṛṣṇo hi tārakaḥ || 28 ||
[Analyze grammar]

sarvānandaprado muktipradastvaṃ me gururhariḥ |
sarvabandhaprahartā ca pāpatāpavināśakaḥ || 29 ||
[Analyze grammar]

brahmakaivalyadātā me paramākṣaradhāmadaḥ |
paramātmasvarūpastvaṃ namaste paramātmane || 30 ||
[Analyze grammar]

dhanyā'smi kṛtakṛtyā'smi saphalaṃ jīvitaṃ ca me |
majjanmani nidāne ca dhanyau tau pitarau mama || 31 ||
[Analyze grammar]

yanmayā'nādibhagavān vallabhaḥ samupārjitaḥ |
tvayā kṛṣṇa viyuktā'haṃ yathā na syāṃ tathā kuru || 32 ||
[Analyze grammar]

dānaṃ tapo vrataṃ bhaktiḥ sevā pūrvaṃ kṛtā mayā |
yayā'haṃ kṛṣṇakāntaṃ vai labdhavatyadya bhūtale || 33 ||
[Analyze grammar]

bahupuṇyapratāpena labdhavatī hariṃ gurum |
gurau sannihito viṣṇuḥ svabhakteṣveva sarvathā || 34 ||
[Analyze grammar]

gurāvāste hariśceti mahimānaṃ vibhāvayet |
gururdṛṣṭaḥ praṇamitaḥ snāpitaḥ pūjitastathā || 35 ||
[Analyze grammar]

yajñakoṭisamaṃ puṇyaṃ dadāti gurusevine |
doṣayuktā'pi yā nityaṃ bhaktibhāvānvitā satī || 36 ||
[Analyze grammar]

gurvīmūrtiṃ pūjayet sā'cyutā bhavati dhāmani |
gurvīmūrtirmahāhatyāpāpātipātanāśinī || 37 ||
[Analyze grammar]

smṛtā saṃkīrtitā dhyātā pūjitā ca namaskṛtā |
gurvīdevīpratimā sā dhāmā'kṣarapradāyinī || 38 ||
[Analyze grammar]

ācāryāṇīṃ satīṃ gurvīṃ sādhvīṃ brāhmīṃ pativratām |
harivratāṃ yoginīṃ ca prāpyā''sevya pramucyate || 39 ||
[Analyze grammar]

siṃhīṃ vīkṣya yathā yānti mṛgyo bhayāttathā tviha |
māyāḥ sarvāḥ pāpamayyo gurvīprāptyā viyanti hi || 40 ||
[Analyze grammar]

namaskaroti yā śiṣyā gurustrīṃ pāvanīṃ satīm |
bhaktyā vā yadi vā'bhaktyā sā puṇyā muktigāminī || 41 ||
[Analyze grammar]

vaivasvatabhayaṃ nāsti tasyā maraṇajanmanoḥ |
yā karoti satī sevāṃ pūjanaṃ guruyoṣitaḥ || 42 ||
[Analyze grammar]

gandhapādyā'rghanaivedyairdīpairdhūpairvilepanaiḥ |
gītairvādyaistathā stotrairguvīṃṃ devīṃ prarañjayet || 43 ||
[Analyze grammar]

arcayate mānavī māṃ satībhaktiparāyaṇā |
kalpakoṭyayutānyeṣā ramate mama sadmani || 44 ||
[Analyze grammar]

gurudevanamaskāro bhāvenā'pi yayā kṛtaḥ |
sā devī mānuṣe loke mamā'nugrahapātrikā || 45 ||
[Analyze grammar]

madbhaktibaladarpasthā mama sādhuparāyaṇā |
gurvīsevāparā sādhvī modate mama dhāmani || 46 ||
[Analyze grammar]

gurudevapratimāyāṃ lakṣmi sadā vasāmyaham |
padmakoṭisahasraistu viṣṇupūjāphalaṃ tu yat || 47 ||
[Analyze grammar]

gurudevasya pūjāyāṃ phalaṃ tallabhate satī |
na kṛtaṃ martyaloke yairgurudevārcanaṃ janaiḥ || 48 ||
[Analyze grammar]

te mṛtā eva ca muhurjāyante karmabhāginaḥ |
gurudevasya nikaṭe sarvaṃ yāti pavitratām || 49 ||
[Analyze grammar]

bhuktvā guroḥ prasādaṃ ca yajñakoṭiphalaṃ bhavet |
guroḥ pādodakaiḥ pītairhatyākoṭirvinaśyati || 50 ||
[Analyze grammar]

kāśīvāso yugānyaṣṭau dinaikagurusevanāt |
tasmād guroḥ pūjanaṃ vai kartavyaṃ mokṣakāmyayā || 51 ||
[Analyze grammar]

gurudevasvarūpaḥ śrīpatiryatra hi tiṣṭhati |
tatra devāḥ surāḥ sādhvyaśceśvarāśca vasanti vai || 52 ||
[Analyze grammar]

surāṇāṃ kīrtanaiḥ sarvaiḥ koṭibhiryat phalaṃ bhavet |
tatphalaṃ śrīhareścāpi gurośca kīrtanād bhavet || 53 ||
[Analyze grammar]

gurudevamukhe hutvā sakṛt piṇḍena tarpitāḥ |
pitarastṛptimāyānti śāśvatīṃ cā'mṛtānvitām || 54 ||
[Analyze grammar]

ye pibanti janā vāri guroścaraṇapāvitam |
pañcagavyasahasraistu prāśitaiḥ kiṃ prayojanam || 55 ||
[Analyze grammar]

prāyaścitte samutpanne kiṃ dānaiḥ kimupoṣaṇaiḥ |
cāndrāyaṇaiśca vā kiṃ vai pītvā pādodakaṃ guroḥ || 56 ||
[Analyze grammar]

yo dadāti gurave'tra ghṛtaṃ dugdhaṃ ca śarkarām |
teneṣṭaṃ sarvamiṣṭānnaisteneṣṭaṃ kratubhiḥ śataiḥ || 17 ||
[Analyze grammar]

gṛhe'pi vasatastasya tīrthasnānaṃ dine dine |
dīkṣā'sya sarvayajñeṣu yena santoṣito guruḥ || 58 ||
[Analyze grammar]

svarge martye ca pātāle guravaḥ santi tārakāḥ |
gurudevasamaṃ nāsti trailokye pāvanaṃ param || 59 ||
[Analyze grammar]

mānuṣe subhage loke saphalaṃ jīvitaṃ yataḥ |
guroḥ prāptiḥ kṛtā yena yayā vā sevanaṃ guroḥ || 60 ||
[Analyze grammar]

patraṃ puṣpaṃ phalaṃ toyaṃ vastraṃ dravyaṃ ca bhojanam |
jāyate meruṇā tulyaṃ gurudevasamarpaṇāt || 61 ||
[Analyze grammar]

vidhihīnā'pi yā nārī kriyāmantrādivarjitā |
gurubhaktā'rcayed bhaktyā tasyāḥ śāstroditaṃ phalam || 62 ||
[Analyze grammar]

nivasāmi sadā tatra dehe gurorgurau sadā |
skandhe yāne guruṃ kṛtvā yo'dhvānaṃ vahate janaḥ || 63 ||
[Analyze grammar]

tasya mārgo hyaniruddho mama dhāmno'sti sarvadā |
gurudevasthitiryatra tatra sannihito hariḥ || 64 ||
[Analyze grammar]

tatra tīrthaṃ mahādānaṃ kurukṣetraṃ ca naimiṣam |
puṣkaraṃ ca prayāgaṃ cāpyaśvapaṭṭasarastathā || 65 ||
[Analyze grammar]

bālakṛṣṇasaraścāpi viṣaturyasarastathā |
tatra nārāyaṇī cāpi tatrerāvatikā nadī || 66 ||
[Analyze grammar]

menakāṃgā ca tatraiva brahmaputrā'pi tatra ca |
yatra gurornivāso'sti sarvatīrthāni tatra vai || 67 ||
[Analyze grammar]

brahmahatyādikaṃ pāpaṃ yatkiṃcijjāyate jane |
tatsarvaṃ nirdahatyāśu gurudevaprasevanam || 68 ||
[Analyze grammar]

gurormūrtirharermūtiryatrobhayorhi saṃgamaḥ |
tatra dvāravatī bodhyā muktidā bhaktirācyutī || 69 ||
[Analyze grammar]

gurvarcane na mantrāśca na japo na ca bhāvanā |
na dravyaṃ na hīrakādi nopadā netarattvapi || 70 ||
[Analyze grammar]

na stutirnāpi dainyaṃ ca premamātramapekṣate |
akṛtyasyā'pyabhakṣyasyā'peyasya grahaṇe kṛte || 71 ||
[Analyze grammar]

yatpāpaṃ tad vinaśyedvai santuṣṭe śrīgurau harau |
pūjanaṃ kurute gurvyā nityaṃ śiṣyā tu yā satī || 72 ||
[Analyze grammar]

sevanaṃ kurute gurvyāḥ pādasaṃvāhanādikam |
anantottarakālaṃ sā vaidhavyaṃ vindate na vai || 73 ||
[Analyze grammar]

kṛṣṇasaubhāgyamāpannā padminī jāyate ramā |
guroḥ chāyāṃ samāśritya dadyād dānāni vai sadā || 74 ||
[Analyze grammar]

na jahyācca guroḥ pārśvaṃ yāmyabhīto janastviha |
guroragre yamadūtā na cā''yānti kadācana || 75 ||
[Analyze grammar]

guroḥ sevā hareḥ sevā patyuḥ sevā yayā kṛtā |
saphalaṃ jīvitaṃ tasyā yasyā gehe trayaṃ sadā || 76 ||
[Analyze grammar]

sanniyamyā'nyato vṛttīrgurudevasya toṣaṇam |
yā kuryānmānavī sādhvī bhaktyā sevāṃ ca pūjanam || 77 ||
[Analyze grammar]

yathāyogyaṃ vastūnāmarpaṇaṃ nivedanaṃ jalam |
śraddhayā gurave datte puṣpe puṣpe'śvamedhajam || 78 ||
[Analyze grammar]

phalaṃ sā vindate śiṣyā sākṣād guruhariśritā |
janmaduḥkhajarārogairmuktā sā mokṣagā matā || 79 ||
[Analyze grammar]

gavāmayutadānena yatphalaṃ prāpyate tviha |
gurave padmamālāṃ vai samarpyeyāddhi tatphalam || 80 ||
[Analyze grammar]

durlabhaṃ cāpi duṣprāpaṃ trailokye sacarācare |
tadapi prārthitaṃ lakṣmi gurusevā dadāti vai || 81 ||
[Analyze grammar]

aiśvaryaṃ santatiṃ jñānaṃ rājyaṃ ca sukhasampadaḥ |
gurukṛpā dadātyeva sevālabhyā hi sā matā || 82 ||
[Analyze grammar]

merumandaratulyāni pāpāni sarvathā layam |
yānti guroḥ sevanāddhi sākṣāddharirgururhi saḥ || 83 ||
[Analyze grammar]

namo nārāyaṇāyeti namaḥ śrīgurave tathā |
uktvā nityaṃ nameddevaṃ guruṃ hariṃ patiṃ prabhum || 84 ||
[Analyze grammar]

vrajet sā paramātmānaṃ dhāmā'kṣaranivāsinam |
śāśvatā''nandadātāraṃ hyanāmayapadasthitam || 85 ||
[Analyze grammar]

gurornāma harernāma paṭhate yā muhurmuhuḥ |
yāti sā paramaṃ dhāma punarjanma na vindati || 86 ||
[Analyze grammar]

kule tasyāśca ye jātāḥ śataśo'tha sahasraśaḥ |
te'pi yānti paraṃ dhāma yayā santoṣito guruḥ || 87 ||
[Analyze grammar]

mahotsaveṣu sarveṣu guruṃ sampūjayet satī |
pūjayitryā gṛhe nityaṃ bhaveyurvai mahotsavāḥ || 88 ||
[Analyze grammar]

āṣāḍhe bhāvanā'bhijñā pūrṇāyāṃ pūjayed gurum |
tatphalaṃ labhate nārī saubhāgyaṃ śāśvataṃ satī || 89 ||
[Analyze grammar]

snāpayeduṣṇasalilairgandhadravyairvilepayet |
mardayed gandhatailaiśca svacchadravyaiḥ pramārjayet || 90 ||
[Analyze grammar]

abhiṣekaṃ kārayecca dhārayedambarāṇi ca |
śṛṃgārayecca śṛṃgārairarcayedakṣatādibhiḥ || 91 ||
[Analyze grammar]

puṣpacandanamālyaiśca samarcayed guruṃ satī |
vibhūṣā dhārayeccāpi dhūpadīpādi kārayet || 92 ||
[Analyze grammar]

phalāmiṣṭānnapānādi dadyācchrīgurave tataḥ |
dakṣiṇāṃ prā'rpayeccāpi yathāvaibhavamuttamam || 93 ||
[Analyze grammar]

pādāmṛtaṃ pibeccāpi pādasaṃvāhanaṃ caret |
gurvyāḥ sadā'ṅgamardādi kuryācchiṣyā satī śubham || 94 ||
[Analyze grammar]

yāne kṛtvā vāṭikāyāṃ mahodyāne gṛhe tathā |
guruṃ gurvīṃ nayedvāpi toṣayed bhaktisaṃbhṛtā || 95 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ māṃ paramaṃ gurum |
evaṃ prasādayet sādhvī vadhūryā śrīnarāyaṇi || 96 ||
[Analyze grammar]

anyā vā svapatiṃ kṛṣṇaṃ prasādayeddhi bhāvataḥ |
tathā yā svaguruṃ prasādayedvai sevayā satī || 97 ||
[Analyze grammar]

sarvāstā brahmarūpā vai mokṣagāḥ santi padmaje |
divyā divyasvarūpāśca parāyā divyatāpradāḥ || 98 ||
[Analyze grammar]

svasyāḥ samāgamaṃ prāptā yā yā bhavanti yoṣitaḥ |
tāstā divyāstathā bhūtvā prayāsyanti paraṃ padam || 99 ||
[Analyze grammar]

hariścāhaṃ sadā divyaḥ śaktirdivyā ca me sadā |
sā ca tvaṃ śrīstathā rādhā ramā prajñā ca māṇikī || 100 ||
[Analyze grammar]

lakṣmīrgaṃgā ca virajā padmāvatī ca mādhavī |
evamādyāḥ śaktayo me divyā brahmapriyā hi tāḥ || 101 ||
[Analyze grammar]

haripriyā na me bhinnā abhinnāstāḥ sadā mama |
vasanti śaktayaḥ sarvā gurvyāṃ gurau sadā priyāḥ || 102 ||
[Analyze grammar]

ahaṃ śaktisahito vai nivasāmi vadhūjane |
svāmijane nivasāmi sādhau patyau vasāmi ca || 103 ||
[Analyze grammar]

pūrayāmi manaḥkāmān tattadgurutvamāsthitaḥ |
evaṃ śrīśivarājñīśri māṃ prasevaya mādhavam || 104 ||
[Analyze grammar]

paṭhanāchravaṇādasya smaraṇād vandanādapi |
bhāvagrāhādapi muktirbhavedeva na saṃśayaḥ || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vadhūgītāyāṃ sarvatithiṣu harerbhinnarūpasya pūjā gururūpasya sadā pūjā cetyādinirūpaṇanāmā catuṣṣaṣṭitamo'dhyāyaḥ || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 64

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: