Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 60 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
vaiṣṇavā iti ye proktā nārāyaṇaparāyaṇāḥ |
bhāgavatāḥ sāttvatā ye sarvasvātmanivedinaḥ || 1 ||
[Analyze grammar]

kāni cihnāni teṣāṃ vai tāsāṃ ca brūhi me prabho |
teṣāṃ tāsāṃ ca bhagavān kiṃ karoṣi hare vibho || 2 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ mama bhaktasvarūpiṇīm |
premakathāṃ pāvanīṃ me tādātmyabhāvadhāriṇīm || 3 ||
[Analyze grammar]

yatrāste prama bhaktastu tatrā'ha sarvadā sthitaḥ |
ahameva sadā teṣāṃ tāsāṃ paramadevatā || 4 ||
[Analyze grammar]

kīrtyamāne harau nityaṃ romāñco jāyate muhuḥ |
kampaḥ svedastathā'kṣeṣu dṛśyante jalabindavaḥ || 5 ||
[Analyze grammar]

mama bhaktiparānpuṃso nārīrvā vīkṣya vai drutam |
prītirbhavati cāntargā yeṣāṃ yāsāṃ sa vaiṣṇavaḥ || 6 ||
[Analyze grammar]

nānyadācchādayed vastraṃ nānyādhīnā bhavet satī |
vaiṣṇavaṃ sāttvataṃ dṛṣṭvā premṇā sammukhasaṃsthitā || 7 ||
[Analyze grammar]

praṇāmādi karotyeva śrīkṛṣṇe ve yathā mayi |
bhaktaṃ bhaktāṃ ca vā vīkṣya bhakto bhaktā named drutam || 8 ||
[Analyze grammar]

madātmā mama bhaktaḥ sa bhaktā ca bhāminī mama |
jayaṃ labhate trailokye sarvadhāmasu sṛṣṭiṣu || 9 ||
[Analyze grammar]

vinā lajjāṃ bhajate māṃ nirākṛtya durītakān |
datte sarvaṃ madarthaṃ vai vaiṣṇavaḥ saḥ sā vaiṣṇavī || 10 ||
[Analyze grammar]

rūkṣā'kṣarāṇi vai śṛṇvan bhakteritāni vai kvacit |
pramodaṃ labhate tatra na roṣaṃ prakaroti hi || 11 ||
[Analyze grammar]

praṇāmapūrvakaṃ kṣāntyā gṛhṇīyād guṇameva tu |
vaiṣṇavo vaiṣṇavī saiva divyadṛṣṭiyutā satī || 12 ||
[Analyze grammar]

gandhapuṣpādikaṃ sarvaṃ śirasā yā hi dhārayet |
hareḥ sarvamitītyevaṃ matveyaṃ vaiṣṇavī hi sā || 13 ||
[Analyze grammar]

mama kṣetre śubhāneva karoti tu divāniśam |
māṃ sato mama bhaktāṃśca sevate snehasaṃyutaḥ || 14 ||
[Analyze grammar]

pratimāṃ pūjayennityaṃ mama sarvopacārakaiḥ |
karmaṇā manasā vācā sa sā bhaktottamā matā || 15 ||
[Analyze grammar]

roge kaṣṭe'thavā''pattau vighne codvejane tathā |
mānatāṃ mama sevāyāḥ satsaṃgasya tathā satām || 16 ||
[Analyze grammar]

mandirasya ca sādhūnāṃ bhaktānāṃ bhaktayoṣitām |
gurūṇāṃ cāpi sevāyāḥ kuryāt daharniśaṃ ca yaḥ || 17 ||
[Analyze grammar]

brahmapriyāṇāṃ sevāyāstathā kṣetrasya vai śubhām |
annavastrajalādānavastrakṣālanakātmikām || 18 ||
[Analyze grammar]

lepanakṣālanasaṃskāraṇamārjanakātmikām |
pātramajjanarūpāṃ ca gomahiṣīprasevanām || 19 ||
[Analyze grammar]

āgantvatithisevāṃ ca sevāṃ bhojanapānadām |
pādasaṃvāhanasevāṃ cāṃgamardanarūpiṇīm || 20 ||
[Analyze grammar]

oṣadhādipradānāṃ ca kāṣṭhāharaṇarūpiṇīm |
yathāśakti yathāyogyāṃ jātyavasthānurūpiṇīm || 21 ||
[Analyze grammar]

sevāṃ bhṛtyakriyāṃ dāsīdāsakriyāṃ suśobhanām |
mānatāṃ yaśca yā kuryāt kuryāttathaiva bhṛtyatām || 22 ||
[Analyze grammar]

nārāyaṇaparaṃ yasya yasyāḥ sarvasvameva tu |
satāṃ parāyaṇaṃ yasya yasyāḥ sarvasvameva ca || 23 ||
[Analyze grammar]

dharmārthaṃ cāpi mokṣārthaṃ yayoḥ sarvasvameva ca |
nārāyaṇaparāvetau mahābhāgavatau hi tau || 24 ||
[Analyze grammar]

bhojanā''rādhanaṃ sarvaṃ yathāśakti karoti yaḥ |
viṣṇubhaktasya vai nityaṃ sa vai bhāgavatottamaḥ || 25 ||
[Analyze grammar]

nārāyaṇaparo bhakto'śnāti yadannameva tat |
harerāsyaṃ samaśnāti tṛpyatyeva hariḥ svayam || 26 ||
[Analyze grammar]

viṣṇubhaktān pūjayed yo bhaktyā vai viṣṇuvannaraḥ |
nārī vā viṣṇusāmīpyaṃ yāti muktiṃ hi śāśvatīm || 27 ||
[Analyze grammar]

anyabhaktasahasrebhyo viṣṇubhakto viśiṣyate |
viṣṇubhaktasahasrebhyo harerbhakto viśiṣyate || 28 ||
[Analyze grammar]

harerbhakto brahmarūpaḥ pareśadhāmago bhavet |
avatārisvarūpasya mamaiva bhaktarāṭ hi saḥ || 29 ||
[Analyze grammar]

atraiva jīvamānāyā muktāyāḥ khalu rakṣaṇam |
karomyahaṃ sadā lakṣmi śṛṇu bhaktākathāṃ parām || 30 ||
[Analyze grammar]

cidambarā'bhavad rājñī samrājñī jiṣṇubhūbhṛtaḥ |
saurāṣṭre godale deśe mama bhaktiparāyaṇā || 31 ||
[Analyze grammar]

jiṣṇuśaktirhi nidhanaṃ prāpto bhaktyā mamālayam |
yayāvakṣarasaṃjñaṃ ca rājñī rājyamakārayat || 32 ||
[Analyze grammar]

bhaktā brahmaparā devītulyā śaucasamanvitā |
prātarutthāya māṃ kṛṣṇanārāyaṇaṃ pumuttamam || 33 ||
[Analyze grammar]

parameśaṃ cā'kṣareśaṃ śrīpatiṃ puruṣottamam |
arcayāmāsa satataṃ vāṅmanaḥkāyakarmabhiḥ || 34 ||
[Analyze grammar]

bhojanaṃ pūjanaṃ vāridānaṃ puṣpasrajarpaṇam |
gandhādipeṣaṇaṃ cāpi dhūpadravyaprasādhanam || 35 ||
[Analyze grammar]

bhūmerālepanaṃ cāpi haviṣāṃ pācanaṃ tathā |
bhaktikautukasarvasvā svayameva cakāra sā || 36 ||
[Analyze grammar]

śubhā cidambarā nityaṃ vācā nārāyaṇeti ca |
anādiśrīkṛṣṇanārāyaṇeti bhāṣate muhuḥ || 37 ||
[Analyze grammar]

daśavarṣasahasrāṇi tatparā cāntarātmanā |
arcayāmāsa māṃ kṛṣṇaṃ gandhapuṣpādibhiḥ sadā || 38 ||
[Analyze grammar]

viṣṇubhaktānaparāṃśca mahābhāgavatān śubhān |
dānamānārcanairnityaṃ dhanaiḥ ratnairatoṣayat || 39 ||
[Analyze grammar]

tataḥ kadācit sā rājñī suṣvāpa pūjanottaram |
dvādaśyāṃ ca niśānte tāṃ pratyakṣaḥ puruṣottamaḥ || 40 ||
[Analyze grammar]

ahameva svayaṃ lakṣmi sarvaśobhānvito'bhavam |
tayā svapnakṛtāṃ pūjāmaṅgīcakāra sarvaśaḥ || 41 ||
[Analyze grammar]

mayā dattāni cihnāni mālāṃ kaṇṭhe hi taulasīm |
bhāle satilakaścandraḥ kauṃkumaḥ śobhanastathā || 42 ||
[Analyze grammar]

netrayoḥ kajjalaṃ cāpi karṇayoḥ kuṇḍale tathā |
kaṇṭhe kamalamālāṃ ca bāhvorāyudhalekhikāḥ || 43 ||
[Analyze grammar]

śaṃkhacakragadāpadmarekhāḥ satilakāstathā |
ahaṃ tato'bhavaṃ lakṣmi cā'dṛśyastatkṣaṇāddhi sā || 44 ||
[Analyze grammar]

unnidrā hyabhavattūrṇa dadarśā'ṅkitavigrahām |
āścaryaṃ mahadāpannā'bhavat pramodasaṃbhṛtā || 45 ||
[Analyze grammar]

mahābhāgavatī jātā mahāsāttvatikā tathā |
madarthakṛtasarvasvā madartharājyavaibhavā || 46 ||
[Analyze grammar]

madarthā'rpaṇasarvasvā bheje tato hi māṃ satī |
mahāvairāgyamūrtiḥ sā parameśaparāyaṇā || 47 ||
[Analyze grammar]

brahmacaryaparā nityaṃ satsaṃgatiparāyaṇā |
tyaktaviṣayarāgā ca sādhvīvad vartate sadā || 48 ||
[Analyze grammar]

ātmanivedinī dāsī kiṃkarīva hi vartate |
atha kālāntare cā'haṃ parīkṣitumupāyayau || 49 ||
[Analyze grammar]

airāvatamivā'cintyaṃ kṛtvā vai garuḍaṃ nijam |
svayaṃ śakro'bhavaṃ cāpi rājñīsaudhamupāgataḥ || 50 ||
[Analyze grammar]

indro'hamasmi bhadraṃ te kiṃ dadāmi varaṃ ca te |
sarvasvargeśvaraścā'haṃ dātuṃ tvāṃ svargamāgataḥ || 51 ||
[Analyze grammar]

gṛhāṇa nākaṃ śreṣṭhaṃ vā māhendraṃ padamuttamam |
te dāsī bhavatu dyauśca bhūśca dāsī sadā tava || 52 ||
[Analyze grammar]

gṛhāṇa rājyaṃ subhage vaidhavyaṃ vipravāsaya |
gṛhāṇa śreṣṭhaṃ saubhāgyaṃ manvantarasamaṃ śubham || 53 ||
[Analyze grammar]

mā dehaṃ kṣapayerdivyaṃ bhogayogyaṃ sukomalam |
yadṛcchayā''gataṃ prāpya sukhinī bhava bhāminī || 54 ||
[Analyze grammar]

vinā kāntaṃ sadā rūkṣaṃ jagad dagdhaṃ hi yoṣitām |
tasmāt kāntaṃ sukāntaṃ māṃ gṛhāṇa puṇyaśālinī || 55 ||
[Analyze grammar]

śrutvā cidambarovāca namasyāmīndrayogine |
devatāyai namo me'stu mā doṣaṃ paśya devate || 56 ||
[Analyze grammar]

deho'yaṃ mānavaścāste devatā taijasī sadā |
aindrapadasya hantrī ca mānavīyonirulbaṇā || 57 ||
[Analyze grammar]

mā manuṣye puṇyahāre manaḥ kṛthāḥ surottama |
mā tathā macchāpadagdho bhava kṣamāṃ vidhehi mām || 58 ||
[Analyze grammar]

pūjāṃ prāpya namo labdhvā prayāhi tvaṃ sureśvara |
rājasyo devatā pūyaṃ strīvanto vai svabhāvajāḥ || 59 ||
[Analyze grammar]

strīkāmāstatra nāścaryaṃ kintu me tanna rocate |
nā'haṃ tvāmabhisandhāya rājyaṃ karomi bhūtale || 60 ||
[Analyze grammar]

tvayā dattaṃ ca neṣyami yāhi cendra nijālayam |
mama nārāyaṇo nāthastaṃ kāntaṃ prabhajāmi hi || 61 ||
[Analyze grammar]

gacchendra mā kṛthāstvatra mama buddhivilopanam |
anādiśrīkṛṣṇanārāyaṇadāsī bhavāmyaham || 62 ||
[Analyze grammar]

śrutvaivaṃ bhagavānindro vivṛtya cendrarūpatām |
śārṅgacakragadāpadmapāṇirūpo'bhavat svayam || 63 ||
[Analyze grammar]

garuḍopari lakṣmīśrīsahito'haṃ hariḥ prabhuḥ |
pratyakṣatāṃ gatastasyāḥ sā tuṣṭāva nanāma mām || 64 ||
[Analyze grammar]

prasīda devadeveśeśvareśvareśvareśvara |
anādiśrīkṛṣṇanārāyaṇa śrīpuruṣottama || 65 ||
[Analyze grammar]

tvamanādiḥ patirnāthaḥ svāmī kāntaḥ śriyaḥ patiḥ |
aprameyo vibhurviṣṇurgovindaḥ kamalekṣaṇaḥ || 66 ||
[Analyze grammar]

brahmapriyāpatirharipriyāpatiḥ parameśvaraḥ |
tvāṃ prapannā'smi govinda godaleśa priya prabho || 67 ||
[Analyze grammar]

tvāṃ vinā kāṃkṣaye naiva rājyaṃ svargaṃ sukhaṃ param |
nānyā gatistvadanyā me tvameva śaraṇaṃ mama || 68 ||
[Analyze grammar]

satyendrastvaṃ mahendratvaṃ cātmendrastvaṃ pareśvara |
mama sarvendriyāṇāṃ tvāṃ yayārthendraṃ bhajāmi hi || 69 ||
[Analyze grammar]

namāmi prāṇanāthaṃ tvāṃ namāmi cāntarasthitam |
namāmi sukhaśayyāsthaṃ turyapadasuyoginam || 70 ||
[Analyze grammar]

śrutvā stutimavocaṃ tāṃ kiṃ te hṛdi cikīrṣitam |
tatsarvaṃ te pradāsyāmi vada bhaktā'si me parā || 71 ||
[Analyze grammar]

bhaktipriyo'haṃ satataṃ yadicchasi dadāmi tat |
śrutvā cidambarā prāha nityaṃ me mānasaṃ ca hṛt || 72 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇakāntaparāyaṇam |
vartatāṃ mayi nāthastvaṃ kāntākānto hṛdi sthitaḥ || 73 ||
[Analyze grammar]

yathā hare bhavānāste sarvāntarātmavit prabhuḥ |
tathā bhavāmyahaṃ kṛṣṇa tvadāntarātmabhūyasī || 74 ||
[Analyze grammar]

kṛpayā te yāvadasti pālayiṣyāmi medinīm |
vaiṣṇavaṃ ca kratuṃ kṛtvā tarpayiṣyāmi devatāḥ || 75 ||
[Analyze grammar]

vaiṣṇavān pālayiṣyāmi bhavān vasatu me gṛhe |
mama kānto bhavānāste sadā rakṣākaro bhava || 76 ||
[Analyze grammar]

yadvā dhāma nijaṃ nītvā māṃ lakṣmīmaparāṃ kuru |
yatheṣṭaṃ cara gopāla ramāpāla cidaṃ prati || 77 ||
[Analyze grammar]

cidambaroktaṃ śrutvaiva mayā lakṣmi gadā mama |
sarvasaṃhāratejobhiryuktā tasyai samarpitā || 78 ||
[Analyze grammar]

rājyarakṣākarī śatrunāśinī pārśvayāyinī |
sahasrāṇāṃ sahasrāṇi gadānāṃ yatsvarūpataḥ || 79 ||
[Analyze grammar]

jāyante raṇakāle vai śāparogārināśikāḥ |
tāṃ datvā'haṃ mama sthānaṃ samāyayau kṛpāmayaḥ || 80 ||
[Analyze grammar]

sā'pi pramuditā rāṣṭraṃ godalaṃ pālayatyapi |
sarvavarṇān dharmamārge svasvakarmasvayojayat || 81 ||
[Analyze grammar]

gṛhe gṛhe'kārayacca bhaktiṃ śrīpauruṣottamīm |
gṛhe gṛhe haristasthau vedaghoṣo gṛhe gṛhe || 82 ||
[Analyze grammar]

nāmaghoṣo hareścaiva yajñaghoṣaḥ pure pure |
kārayāmāsa yajñāṃśca vaiṣṇavān nṛpanandinī || 83 ||
[Analyze grammar]

cidambarāyāṃ śāstryāṃ ca bhūmirāsīd rasapradā |
satṛṇā rogahīnāśca prajāśca nirupadravāḥ || 84 ||
[Analyze grammar]

durbhikṣādirahitāśca mahotsavotsavāḥ śubhāḥ |
akālamṛtyurnāstyeva vyādhirādhirna vidyate || 886 ||
[Analyze grammar]

evaṃ lakṣmi tayā rājñyā kṛtaṃ rājyaṃ hi vaiṣṇavam |
sādhavo rakṣitāścāpi mandireṣu sthale sthale || 86 ||
[Analyze grammar]

santaḥ sampūjitāścāpi vāryambarā'nnabhojanaiḥ |
satyaḥ sādhvyo rakṣitāśca sevitāḥ satataṃ tayā || 87 ||
[Analyze grammar]

gāvaśca rakṣitāḥ sādhvyāḥ anāthāḥ pālitāstathā |
nityaṃ prātastathā sāyaṃ kāritaṃ bhajanaṃ mama || 88 ||
[Analyze grammar]

maṇḍalyaḥ sthāpitāścāpi bhaktanārījanānvitāḥ |
hare kṛṣṇa hare nārāyaṇa śrīpuruṣottama || 89 ||
[Analyze grammar]

hare lakṣmīpate rādhāpate brahmapriyāpate |
evaṃ tayā kāritaṃ ca kīrtanaṃ mama sarvataḥ || 90 ||
[Analyze grammar]

annasatrāṇi ramyāṇi kāritāni tayā tathā |
jalaprapāḥ kāritāśca vṛkṣacchāyāḥ prakāritāḥ || 91 ||
[Analyze grammar]

dharmaśālāḥ kāritāśca gośālā kāritāstathā |
vidyālayāḥ kāritāśca brahmavidyālayāstathā || 92 ||
[Analyze grammar]

kṛṣikāryodayāścāpi nadāśca kāritāstayā |
kuṃkumavāpikākṣetre cidambarāsatīkṛtam || 93 ||
[Analyze grammar]

mandiraṃ me śobhate'tra paśya gaganaśṛṃgavat |
nityaṃ prātarhi sā rājñī snātvā sampūjya māṃ tataḥ || 94 ||
[Analyze grammar]

sabhāyāṃ brahmavijñānāṃ samāyāti hi nityaśaḥ |
brahmakathāṃ sadā tatra karoti godalāyanaḥ || 95 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ karoti vācanam |
kīrtanaṃ jāyate paścāt tataścāpi visarjanam || 96 ||
[Analyze grammar]

sādhūnāṃ ca satīnāṃ ca satsaṃgo jāyate śubhaḥ |
brahmaśīlaparāṇāṃ vai sevā hṛdyā prajāyate || 97 ||
[Analyze grammar]

nityaṃ bhavanti pañcāpi yajñāstasyā hi rāṣṭrake |
ityevaṃ dhyāyamānā māṃ karoti rājyanirvaham || 98 ||
[Analyze grammar]

divyā divyaramātulyā cidambarā haripriyā |
hariṃ patiṃ prabhuṃ prāpya vairāgyavṛttimāśritā || 99 ||
[Analyze grammar]

bhajantāṃ bhagavantaṃ taṃ prāṇeśaṃ parameśvaram |
prayāntu śāśvataṃ dhāma labhantāṃ mudamuttamam || 100 ||
[Analyze grammar]

ityevaṃ sā prajāḥ sarvāḥ śikṣāṃ śrāvayati dhruvām |
dhruvapuṇyaphalāṃ sādhvī divyadehavatī hyabhūt || 101 ||
[Analyze grammar]

etādṛśīnāṃ bhaktānāṃ rakṣāṃ karomi sarvadā |
dadāmi pārśvavāsaṃ ca sevāṃ caraṇayostathā || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vadhūgītāyāṃ mahābhāgavatabhaktacihnāni cidambarārājñyāḥ parīkṣaṇaṃ bhaktiścetyādinirūpaṇanāmā ṣaṣṭitamo'dhyāyaḥ || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 60

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: