Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 56 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
bhagavan devadeveśa gurutīrthaṃ parātparam |
kathaṃ vai śreṣṭhatamatāṃ prāptaṃ me vada kāraṇām || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
bhūmiśuddhirvāyunaiva dehaśuddhistu vāriṇā |
manaḥśuddhirvirāgeṇa cātmaśuddhirvivekataḥ || 2 ||
[Analyze grammar]

vivekastattvavijñānaṃ tacca gurorvinā na vai |
tūrṇaṃ prakāśadātṛtvād gurustvaṃ paramo mataḥ || 3 ||
[Analyze grammar]

andhakāre manuṣyāṇāṃ lakṣeṣvapi pradīpakaḥ |
prakāśakṛd bhavatyeva tathā guruḥ pradīpakaḥ || 4 ||
[Analyze grammar]

bahūnāṃ yādasāṃ cābdhau sattve'pi naurhi tārikā |
jagadabdhau dehināṃ sattve'pi gururhi tārakaḥ || 5 ||
[Analyze grammar]

tārāṇāṃ gagane nāntaḥ prakāśakastu candramāḥ |
mānavānāṃ tathā nāntaḥ prakāśadastu sadguruḥ || 6 ||
[Analyze grammar]

anyairgrahairna vai nāśo niśāyā vigamaḥ kvacit |
anyairjanairna cā'jñānavigamaḥ sadguruṃ vinā || 7 ||
[Analyze grammar]

jalaṃ tīrthaṃ bhūmirijyā yajño vrataṃ ca caityakam |
sadguruṇaiva tīrthāni sañjātāni purā kila || 8 ||
[Analyze grammar]

mūrtitīrthaṃ pratimākhyaṃ jñānatīrthaṃ tu pustikā |
tu hyubhe sadguroreva samudbhūte na cānyathā || 9 ||
[Analyze grammar]

devā gurubalāḥ sarve mantrā gurubalāstathā |
yogo gurubalaścāpi gurutīrthaṃ tato'dhikam || 10 ||
[Analyze grammar]

gurutvaṃ mama yogena vardhate ca prakāśate |
camatkāramayaṃ cāpi jāyate mama saṃgataḥ || 11 ||
[Analyze grammar]

mama saṃgo mama sneho mama bhaktiḥ prasevanam |
mamaiva ca kṛtaṃ yena gurutā tasya śāśvatī || 12 ||
[Analyze grammar]

śāśvato'haṃ gururyasmādanādijñānavān prabhuḥ |
mama yogena bhaktasya śāśvatī gurutā tataḥ || 13 ||
[Analyze grammar]

mūlyavadvastuyogena nirmūlyaṃ mūlyavadbhavet |
dugdhavatsāyutā gauśca bahumūlyā sadā bhavet || 14 ||
[Analyze grammar]

vidyākhanirmānavaśca bahumūlyaḥ prajāyate |
nairmalyabhāhīrako'pi bahumūlyaḥ pragaṇyate || 15 ||
[Analyze grammar]

pittalaṃ svarṇasaṃgena bahumūlyaṃ hi jāyate |
kanyā varayutā loke bahumūlyā supūjyate || 16 ||
[Analyze grammar]

bhṛtyā rājayutāḥ sarve rājamūlyā bhavanti vai |
pātraṃ vastubhṛtaṃ cāpi mūlyavajjāyate priye || 17 ||
[Analyze grammar]

evaṃ bhakto bhaktiyukto mayā yukto viśeṣataḥ |
nairmalyabhāvayuktaśca bahumūlyaḥ prajāyate || 18 ||
[Analyze grammar]

bhṛtyaḥ prasannaḥ sahasā prajākāryaṃ karoti vai |
kārayatyeva sahasā nṛpadvārā tvarāyutaḥ || 19 ||
[Analyze grammar]

na tu rājñaḥ puttalikā prajākāryaṃ karoti hi |
na ca puttalikā kāryaṃ tvaritaṃ kārayatyapi || 20 ||
[Analyze grammar]

tathā bhṛtyā mama bhaktāḥ śaraṇāgatarakṣakāḥ |
śaraṇāgatakāryāṇāṃ kartāraḥ sahasā hyapi || 21 ||
[Analyze grammar]

caitanyamūrtayo me vai sādhavo guravo bhuvi |
rājño vai kāryakartāro bhṛtyāścaitanyamūrtayaḥ || 22 ||
[Analyze grammar]

abhidhāya hasitvā ca gṛhitvā sevanādikam |
datvā dānaṃ manuṃ bhānaṃ kurvantīṣṭaṃ hi dehinām || 23 ||
[Analyze grammar]

śaraṇāgatajīvānāmādhārā guravo yataḥ |
mayā dattaṃ gurubhyo vai padaṃ me'dhikṛtistathrā || 24 ||
[Analyze grammar]

madvad bhavanti pūjyāste loke nārāyaṇā hi te |
yathā'haṃ ca tathā te'pi mama bhaktipravartakāḥ || 25 ||
[Analyze grammar]

tasmātte guravaḥ śreṣṭhāstīrthaṃ gurvātmakaṃ param |
pāpānāṃ kṣālanaṃ śīghraṃ kurvanti vāridānataḥ || 26 ||
[Analyze grammar]

ajñānanāśanaṃ śīghraṃ kurvanti mantradānataḥ |
svargādikāṃ mahāsmṛddhimāśīrvādairdahatyapi || 27 ||
[Analyze grammar]

prasādena drutaṃ mokṣapadaṃ sampreṣayantyapi |
līlayā me kvacittūrṇaṃ kārayantīha darśanam || 28 ||
[Analyze grammar]

mama divyasvarūpasya kṛpayā darśanaṃ hṛdi |
tasmānme sādhavaḥ śreṣṭhā guravo lakṣmi sarvadā || 29 ||
[Analyze grammar]

bhaktyā me te bhavantyeva śreṣṭhatamāḥ pareśvarāḥ |
bhaktiṃ te kathayāmyatra yayā śreṣṭhatamā hi te || 30 ||
[Analyze grammar]

gurudevarṣisiddharṣisevanaṃ sādhusaṃgamaḥ |
satkriyāvyasanaṃ cā'trāparā bhaktirmatā mama || 31 ||
[Analyze grammar]

mamāṃśānāṃ guruṇāṃ yā sevā sā cā'parā mama |
bhaktireva mayā nityaṃ manyate mokṣadāyinī || 32 ||
[Analyze grammar]

prāpya brahmarasaṃ divyaṃ pītvā cānandasaṃbhṛtam |
bhaktā brahmaparābhogāstṛptā bhavanti śāśvatāḥ || 33 ||
[Analyze grammar]

brahmarasābhiplutāśca bhavantyakṣararūpiṇaḥ |
yathā'gniragnau samprāptastathā''tmā paramātmani || 34 ||
[Analyze grammar]

brahmarūpakaraṃ nāma hare hare sadā japet |
ahaṃ brahmaparaṃjyotirmāyātattvavivarjitaḥ || 35 ||
[Analyze grammar]

ahaṃ brahma paraṃjyotirjñānavānasmi muktaye |
bhaktyā jñānāḍhyayā labhyo bhagavān puruṣottamaḥ || 36 ||
[Analyze grammar]

dhyānena pūjayā japyaiḥ samyak stotrairyatavrataiḥ |
sevayā premabhaktyā vai prāpyo'haṃ parameśvaraḥ || 37 ||
[Analyze grammar]

mahataḥ śreyaso mūlaṃ prasavaḥ puṇyasantateḥ |
jīvitasya phalaṃ svādu niyatismaraṇaṃ hareḥ || 38 ||
[Analyze grammar]

sevā snehayutā bodhyā bhaktiḥ sādhanabhūyasī |
bhaktāste mama sevāyāṃ lagnā cābhinnabhāvanaiḥ || 39 ||
[Analyze grammar]

muñcantyaśrūṇi saṃharṣāt saṃprahṛṣṭatanūruhāḥ |
kṛṣṇakriyāparā nityaṃ snigdhā me vaiṣṇavāḥ sadā || 40 ||
[Analyze grammar]

brahmā'kṣaraṃ parabrahma śṛṇvan bhāgavatān gṛṇan |
praṇāmapūrvakaṃ bhaktyā kīrtayed vaiṣṇavottamaḥ || 41 ||
[Analyze grammar]

me bhaktajanavātsalyaṃ bhaktapūjā'numodanam |
bhaktagāthāśrave prītaḥ sa vai bhaktottamo mataḥ || 42 ||
[Analyze grammar]

yena sarvātmanā kṛṣṇe bhaktyā bhāvaḥ samarpitaḥ |
sadguroḥ śaraṇaṃ prāpya mahābhāgavato hi saḥ || 43 ||
[Analyze grammar]

svayaṃ tvabhyarcayenmāṃ vai viṣṇuṃ tathopajīvati |
bahudhā bhaktisampanno mleccho'pi vaiṣṇavo hi saḥ || 44 ||
[Analyze grammar]

sa vai śreṣṭho munirbhaktaḥ sa yāti paramāṃ gatim |
tasmai deyaṃ tato grāhyaṃ sa ca pūjyo yathā hariḥ || 45 ||
[Analyze grammar]

punāti bhagavadbhaktaścāṇḍālo'pi yadṛcchayā |
mama bhakto na cāṇḍālo divyo me pārṣado'sti saḥ || 46 ||
[Analyze grammar]

dayāṃ kuru prapannāya tavā'smīti ca yācate |
abhayaṃ sarvabhūtebhyo dadyādetadvrataṃ hareḥ || 47 ||
[Analyze grammar]

mantrayājisahasrebhyo vedavedāntavit paraḥ |
sarvavedāntavijñebhyo viṣṇubhakto viśiṣyate || 48 ||
[Analyze grammar]

ekāntino divyadehairgacchanti paramaṃ padam |
ekāntena samo viṣṇurviṣṇurbhaktaparāyaṇaḥ || 49 ||
[Analyze grammar]

bhaktā ekāntinaḥ santo viprakoṭyuttamā matāḥ |
priyāṇāmapi sarveṣāṃ mama cātipriyā hi te || 50 ||
[Analyze grammar]

mahābhāgavatāḥ santaḥ sādhavo viprakoṭitaḥ |
brāhmaṇānāmarbudebhyaḥ sadā śreṣṭhatamā matāḥ || 51 ||
[Analyze grammar]

lokānāṃ guravo viprā viprāṇāṃ vedayājinām |
brāhmaṇānāṃ ca sarveṣāṃ sādhavo guravo matāḥ || 52 ||
[Analyze grammar]

viprā gṛhanimagnāste śmaśānāni ha bhejire |
sādhavo brahmamagnāste paraṃdhāma prapedire || 53 ||
[Analyze grammar]

āpatsvapi sadā yeṣāṃ bhaktiravyabhicāriṇī |
yā prītiradhikā kṛṣṇe viṣṇau sadā'napāyinī || 54 ||
[Analyze grammar]

viṣṇuṃ smaran mama bhakto hṛdo na dūrameti saḥ |
dṛḍhabhakto rajjupāśairbaddho baghnāti māṃ mithaḥ || 55 ||
[Analyze grammar]

yo bhaktiṃ vahate viṣṇau tena sarvaṃ prasādhitam |
sa eva sādhurevā'sti yenā'haṃ sādhitaḥ priyaḥ || 56 ||
[Analyze grammar]

yajvānaḥ kratumukhyānāṃ vedānāṃ pāragā api |
na tāṃ yānti gatiṃ śreṣṭhāṃ yāṃ yānti munisattamāḥ || 57 ||
[Analyze grammar]

yaḥ kaścid vaiṣṇavo loke mithyācāro'pyanāśramī |
punāti sakalān lokān yathā'haṃ bhagavān svayam || 58 ||
[Analyze grammar]

ye nṛśaṃsā durātmānaḥ pāpācāraratāstathā |
yānti sthānaṃ paraṃ me te nārāyaṇaparāyaṇāḥ || 59 ||
[Analyze grammar]

dṛḍhā nārāyaṇe bhaktiḥ sadā yā'vyabhicāriṇī |
saiva śāśvatsukhadā'sti kiyat svargaṃ tadantike || 60 ||
[Analyze grammar]

bhramitvā'pi mahābdhau vai saṃsārākhye'bhito muhuḥ |
pralambya svakaraṃ kṛṣṇaṃ dharantu yadi cāpyate || 61 ||
[Analyze grammar]

na śṛṇoti guṇān divyān śrīhareḥ paramātmanaḥ |
sa loke badhiro bodhyaḥ sadā pāpaśravo'thavā || 62 ||
[Analyze grammar]

nāmni saṃkīrtite viṣṇoryasya no pulakodgamaḥ |
sa rājā'pi surūpo'pi bodhyo vai kuṇapaḥ śavaḥ || 63 ||
[Analyze grammar]

bhaktimatāṃ narāṇāṃ ca nārīṇāṃ ṣaṇḍhadehinām |
mayi niviṣṭamanasāṃ muktirniścayabhāvinī || 64 ||
[Analyze grammar]

pāśahastān yamānāha yamarājo hyahaṃ prabhuḥ |
avaiṣṇavānāṃ pāpānāṃ vaiṣṇavān mā nayantviha || 65 ||
[Analyze grammar]

api yāvaddurācāro bhajate māṃ mayi sthitaḥ |
sādhureva sa vai muktaḥ koṭiviprā'dhiko guruḥ || 66 ||
[Analyze grammar]

mahābhāgavatā dharmāstasmin sarve vasanti ha |
sarvavidhā tathā śāntistatra vasati padmaje || 67 ||
[Analyze grammar]

dharmārthakāmāścaitasya kiyatīṃ gaṇanāṃ gatāḥ |
muktiścāsya sadā dāsī muktiścāsya kare sthitā || 68 ||
[Analyze grammar]

māyā vā māyikā lokāścaiśvaryāṇi ca siddhayaḥ |
bhujyamānā api naiva bādhante mama yoginaḥ || 69 ||
[Analyze grammar]

kiṃ yajñaiḥ kiṃ vratairdānaiḥ kimanyaiḥ puṇyasādhanaiḥ |
yasya prītirharau jātā tayā cārādhyate prabhuḥ || 70 ||
[Analyze grammar]

anyairlepaiḥ pradīpādyaiścandanairgandhabhūṣaṇaiḥ |
nā'haṃ tuṣyāmi kamale yathā premṇā'rpaṇena vai || 71 ||
[Analyze grammar]

saṃsāraviṣavṛkṣasya dve phale hyamṛtopame |
mayi kṛṣṇe parā bhaktirmadbhaktaiśca samāgamaḥ || 72 ||
[Analyze grammar]

patraiḥ puṣpaiḥ phalaiścādbhirdhanairbhojyairvibhūṣaṇaiḥ |
bhaktyā labhye mayi nāthe vartayenmuktidāyinī || 73 ||
[Analyze grammar]

āsphoṭayanti pitaraḥ pranṛtyanti pitāmahāḥ |
pretāścāsmatkule bhaktaḥ kaścinnastārayiṣyati || 74 ||
[Analyze grammar]

śaraṇaṃ māṃ prapannā ye dhyānajñānavivarjitāḥ |
te'pi mṛtyumatikramya yānti matparamaṃ padam || 75 ||
[Analyze grammar]

muktihetumanādyantaṃ śrīpatiṃ puruṣottamam |
yo namet sarvalokasya namasyo jāyate janaḥ || 76 ||
[Analyze grammar]

viṣṇumānandakośaṃ taṃ cāntarasthaṃ prabhuṃ harim |
praṇamet sarvadā bhaktyā cetasā dehayoginā || 77 ||
[Analyze grammar]

yo'ntastiṣṭhan samagrāṇāṃ paśyatīśaḥ śubhāśubham |
taṃ sarvasākṣiṇaṃ kāntaṃ praṇamet parameśvaram || 78 ||
[Analyze grammar]

helayā'pi namaskāraḥ prayuktaścakrapāṇaye |
saṃsārapāśarajjūnāṃ nāśakaḥ samajāyate || 79 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇe śrīkṛṣṇarūpiṇi |
bhāvakṛtaḥ praṇāmo'pi śvapākaṃ ca punātyapi || 80 ||
[Analyze grammar]

praṇamya daṇḍavad bhūmau namaskāraṃ carenmudā |
ekapraṇāmamātreṇa yāti matparamaṃ padam || 81 ||
[Analyze grammar]

namaskāreṇa me lakṣmi śāśvatī muktireva ha |
ahaṃ kṛṣṇo namantaṃ vaiṃ tārayāmi bhavārṇavāt || 82 ||
[Analyze grammar]

āsīno vā śayāno vā tiṣṭhan vā yatra tatra vā |
namo nārāyaṇāyeti mantraṃ japet sadā sudhīḥ || 83 ||
[Analyze grammar]

nārāyaṇeti me nāma jihvāyogyaṃ pravidyate |
tathāpi yāmyaṃ paśyanti gṛhaṃ vaitaṇḍikā janāḥ || 84 ||
[Analyze grammar]

vyāsādayaḥ śaṃkarādyāḥ stuvantaḥ parameśvaram |
matiśramānnivartante madguṇānto na vidyate || 85 ||
[Analyze grammar]

avaśo'pi raṭennāma nārāyaṇeti cā'sakṛt |
baddhaḥ parikarastena mokṣāya gamanaṃ prati || 86 ||
[Analyze grammar]

svapne'pi śrīharernāma raṭitaṃ ca śrutaṃ ca vā |
mokṣārthaṃ jāyate tadvai kiṃ punarjāgratastviha || 87 ||
[Analyze grammar]

namaḥ kāntāya kṛṣṇāya namaḥ śrīharaye namaḥ |
svāmine ca namaśceti vadan mokṣagatiṃ labhet || 88 ||
[Analyze grammar]

kalmāṣāṇāṃ kṣayaḥ syādvai nāmasaṃkīrtanāddhareḥ |
gacchatāṃ dūramadhvānaṃ śrīharerdhāmayojitam || 89 ||
[Analyze grammar]

pātheyaṃ śrīharernāmakīrtanaṃ lakṣmi sarvathā |
vadhvaḥ striyo'tilajjāśca gṛhamadhye sthitā api || 90 ||
[Analyze grammar]

kṛṣṇakānta hare japtvā muktā bhavanti dhāmagāḥ |
jihvāgre vartate yasyā harirityakṣaradvayam || 91 ||
[Analyze grammar]

saṃsārasāgaraṃ tīrtvā sā prayāsyati matpadam |
sahasraduṣkṛtivyāptā dharmakarmavivarjitā || 92 ||
[Analyze grammar]

śuddhimabhīpsamānā ca muktiṃ ca matpadāśrayām |
guptā'pi mannāmaparā bhūtvā māṃ sā samarjayet || 93 ||
[Analyze grammar]

aśeṣalokakāntasyā''rādhanaṃ śrīharermama |
sāraścā'sārasaṃsāre yoṣitāṃ sarvathā priye || 94 ||
[Analyze grammar]

dadyād hṛdayabhāvena puṣpāṇyāpastathā phalam |
mahyaṃ tenā'rcitā devāścārcitaṃ muktamaṇḍalam || 95 ||
[Analyze grammar]

na tatkaroti mātā'pi na pitā nāpi bāndhavaḥ |
yat karomi prabhuścāhaṃ santuṣṭaḥ sevayā'rcitaḥ || 96 ||
[Analyze grammar]

varṇāśramācāravatyā yoṣitā paramaḥ pumān |
ahamārādhye vai lakṣmi sa panthāstoṣako mama || 97 ||
[Analyze grammar]

sampadaiśvaryamāhātmyaiḥ santatyā śraddhayā'pi ca |
premabhaktyā'nvitaiḥ sarvairārādhyo'haṃ bhavāmi vai || 98 ||
[Analyze grammar]

bhaktiṃ vinā vinā snehaṃ vinā prema ca bhāvanām |
nā'haṃ prasannatāṃ yāmi bhāvakṣudhāyuto'smyaham || 99 ||
[Analyze grammar]

pūrve pūrvatarāścāpi gatā me'kṣaramuttamam |
pūrvatamā gatā bhaktyā tathā yāntu striyo'pi ca || 100 ||
[Analyze grammar]

evaṃ māṃ sarvadā kṛṣṇarūpiṇaṃ śrīpatiṃ prabhum |
svāminaṃ cāntarātmānaṃ rakṣanti hṛdi sādhavaḥ || 101 ||
[Analyze grammar]

ta eva mama yogena santaḥ satyaśca sādhavaḥ |
sādhvyaśca guruvargīyāḥ sarvaśreṣṭhatamā matāḥ || 102 ||
[Analyze grammar]

madātmakā matsvarūpā madanyūnā narāyaṇāḥ |
avatārā hi me sarve sādhavaḥ satyayoṣitaḥ || 103 ||
[Analyze grammar]

sādhvyaḥ sarvā avatāriṇyaśca me tā bhavanti vai |
tasmād gurvyo mama yogānmantradā mokṣadā api || 104 ||
[Analyze grammar]

evaṃ nārāyaṇāśri vai guroḥ śraiṣṭhyaṃ sadā'sti hi |
ahaṃ gururguruścāhaṃ nātra bhedo manāgapi || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vadhūgītāyāṃ guroḥ śreṣṭhatamatve śrīharisvarūpatāhetunirūpaṇanāmā ṣaṭpañcāśattamo'dhyāyaḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 56

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: