Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 54 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇunārāyaṇīśri tvaṃ gurorbalaṃ mahattamam |
mahāpāpātipāpānāṃ nāśakaṃ paramojjvalam || 1 ||
[Analyze grammar]

jālandhare mahāpīṭhe deśe dāsakriyāparam |
khaśajātikuṭumbaṃ vai nyavasanmāmake pure || 2 ||
[Analyze grammar]

viṣṇudāso hi nāmnā'bhūt khaśo dharmaparāyaṇaḥ |
anivedya viṣṇave ca gurave'pyanivedya saḥ || 3 ||
[Analyze grammar]

naiva bhuṃkte'nnavastrādi phalaṃ jalādyapi kvacit |
viṣṇudāsasya vai tatra gururmokṣaparāyaṇaḥ || 4 ||
[Analyze grammar]

sādhurnāmnā ṛṣidharmo mokṣado bhaktikārakaḥ |
nityaṃ triṣavaṇasnāyī trikāladevatārhaṇaḥ || 5 ||
[Analyze grammar]

vyavasthāparavṛttiśca triguṇakleśavarjitaḥ |
ayācitānnapatrādivṛttirdigambaraḥ sadā || 6 ||
[Analyze grammar]

nadītīre kṛtāvāso vṛkṣā'dho nirjane sthitaḥ |
nityaṃ vai bhajate nārāyaṇaṃ māṃ puruṣottamam || 7 ||
[Analyze grammar]

dvandvasahiṣṇurevā'yaṃ rāgadveṣavivarjitaḥ |
nirīho'pyatiniṣkāmo vṛddho doṣavivarjitaḥ || 8 ||
[Analyze grammar]

vāksiddhaścāpi maunī ca jayatyeva ca māṃ sadā |
ārtāścāyānti cārtīnāṃ nāśārthaṃ śaraṇaṃ yadā || 9 ||
[Analyze grammar]

āśīrvādairjaladānaiḥ rajodānairvyapohati |
duḥkhāni śaraṇārthināṃ paropakārabhūṣaṇaḥ || 10 ||
[Analyze grammar]

lokāḥ phalāni vastrāṇi miṣṭānnāni dhanāni ca |
agre samarpya tiṣṭhanti prayānti taṃ prapūjya ca || 11 ||
[Analyze grammar]

sādhurvastūni naivā'yaṃ spṛśati nāpi paśyati |
anye tu bhikṣukā yadvā paśavo vā haranti ca || 12 ||
[Analyze grammar]

nirmoho nirmamaścā'yaṃ vartate cāpyamāyayā |
evaṃvidhaṃ gurum ṛṣidharmaṃ khaśo niṣevate || 13 ||
[Analyze grammar]

khaśapatnī rāmaṇī ca sevate mārjanādibhiḥ |
patrapuṣpādyarpaṇaiśca pādasaṃvāhanādibhiḥ || 14 ||
[Analyze grammar]

khaśasyā''sīt kanyakā ca nāmnā līlāvatī śubhā |
dvādaśābdā hi sādhoḥ sā sevāyāṃ vartate sadā || 15 ||
[Analyze grammar]

devārthaṃ puṣpavallīnāṃ jalasekādikarmaṇi |
śraddhāvatī bhaktimatī bhaktānāṃ svāgatādiṣu || 16 ||
[Analyze grammar]

sā cā'jñānavaśā kanyā vṛkṣeṣu jalasecane |
bilavāsāṃ mūṣikāṃ sāpatyāṃ dadarśa nirgatām || 17 ||
[Analyze grammar]

bālabhāvena kanyā sā dhṛtvā'patyāni tāni ca |
dūraṃ gatvā nicikṣepa bālān mātṛviyojitān || 18 ||
[Analyze grammar]

mūṣikā bhayamāpannā tṛṇapuṃjāntare sthitā |
svalpān bālānādadānā kanyāṃ śaśāpa vai tadā || 19 ||
[Analyze grammar]

madviyuktāśca me bālā yathā duḥkhagatāstathā |
bhavatī pitṛmātrādiviyuktā duḥkhinī bhava || 20 ||
[Analyze grammar]

mūṣikāyāstu śāpo'yaṃ dāruṇo vai vyajāyata |
dināntare ca tatpākaphalaṃ prāptaṃ hi kanyayā || 21 ||
[Analyze grammar]

kanyā sāyaṃ guruṃ saṃsevya gṛhaṃ yāti yāvatā |
mārge mleccho yuvā kaścitprāpto jagrāha kanyakām || 22 ||
[Analyze grammar]

rorūyamāṇāṃ śīghraṃ tāṃ nināya balavān vanam |
vanād vanāntaraṃ rātrau dūradeśaṃ gato'bhavat || 23 ||
[Analyze grammar]

mlecchena svagṛhe dāsī kṛtā sā kanyakā khaśī |
madyaṃ vai pāyitaṃ cāpi māṃsaṃ ca bhojitaṃ tathā || 24 ||
[Analyze grammar]

vyavāyitaṃ tathā pāpaṃ hiṃsādi kāritaṃ muhuḥ |
mlecchakarma samastaṃ vai kāritaṃ tena kanyayā || 25 ||
[Analyze grammar]

mlecchī sā hyabalā cāpyajñātā'raṇyasya mārgakam |
naiva jānāti vai nityaṃ śocatyeva gṛhāgamam || 26 ||
[Analyze grammar]

athaikadā pure mlecchotsavo'bhavad vivāhajaḥ |
tatrā''yayurgāyikāśca gaṇikāścotsave tadā || 27 ||
[Analyze grammar]

saiṣā khaśī surūpā ca gaṇikāḥ samalokayat |
dāsībhāvena tāmbūlaṃ dadāti nartanādiṣu || 28 ||
[Analyze grammar]

niyojitā hi mlecchena gaṇikāsevanaṃ vyadhāt |
gaṇikā tāṃ samapṛcchat kva te mātā pitā sute || 29 ||
[Analyze grammar]

khaśī śrutvā jagādaiva sarvaṃ vṛttāntakaṃ nijam |
bhāvaṃ jñātvā gamanasya haraṇārthaṃ mano vyadhāt || 30 ||
[Analyze grammar]

viśvāsaṃ sampradāyaiva saṃketaṃ cā'karot tataḥ |
atha kālāntare saṃketānusāreṇa kanyakām || 31 ||
[Analyze grammar]

mlecchagṛhāddhi niṣkāsyā'prāpayad gaṇikā gṛham |
gaṇikāyāḥ śubhā dāsī tato'bhavaddhi kanyakā || 32 ||
[Analyze grammar]

vyavāyādau pravṛttā cā'bhavaddharmavivarjitā |
mahāpāpātipāpāni karoti gaṇikāvaśā || 33 ||
[Analyze grammar]

atha kālāntare rugṇā'bhavadvai gaṇikā hyati |
udarendriyarogārtā'bhakṣayaccauṣadhānyapi || 34 ||
[Analyze grammar]

naivā''rogyaṃ labhate vai gaṇikā sā śuśoca ha |
kathaṃ rogo bhaved dūraṃ bhagandarātmako mama || 35 ||
[Analyze grammar]

dāsī khaśī tadovāca gururme'sti mahān prabhuḥ |
samartho roganāśāya vāksiddhistatra yāhi vai || 36 ||
[Analyze grammar]

śrutvaivaṃ gaṇikā jñātvā vṛttāntaṃ tu guroḥ śubham |
sajjā babhūva sahasā dravyakhaśīsamanvitā || 37 ||
[Analyze grammar]

anyā dāsīśca gaṇikā bhāṇḍāṃśca puruṣānapi |
ādāya gaṇikā'raṇyamullaṃghya yatra rājate || 38 ||
[Analyze grammar]

sādhustatra nadītīre samāyātā'tibhāvataḥ |
khaśī līlāvatī cā'tiprasannā'bhūddhṛdantare || 39 ||
[Analyze grammar]

sādhuṃ nanāma bhāvena prāptā svaṃ pitaraṃ yathā |
guruṃ devaṃ praṇamyaiva vṛttāntaṃ svaṃ nyavedayat || 40 ||
[Analyze grammar]

gaṇikāyāśca vṛttāntaṃ roganāśārthakaṃ hyapi |
nyavedayattataḥ sādhuḥ prāha karmaphalaṃ tadā || 41 ||
[Analyze grammar]

yayā yādṛk kṛtaṃ pūrvaṃ tayā tādṛk prabhujyate |
līlāvati tvayā bālā mūṣikāyā viyojitāḥ || 42 ||
[Analyze grammar]

vṛkṣāṇāṃ vāridānārthakāle mūṣikayā tadā |
śaptā tvaṃ ca viyogena pitrorduḥkhaṃ gatā tataḥ || 43 ||
[Analyze grammar]

gaṇikeyaṃ vyavāyena rogaṃ bhuṃkte nikṛṣṭakam |
kintu tvayā mama sevā kṛtā pūrvaṃ phalaṃ hi tat || 44 ||
[Analyze grammar]

kārayāmāsa me prāptiṃ punaścā'syā miṣeṇa vai |
gaṇikeyaṃ cātithīnāṃ sevāparāyaṇā'bhavat || 45 ||
[Analyze grammar]

bhaktāyāstava yogena madyogaṃ samupāgatā |
sādhuṃ nayati satsaṃgaḥ kusaṃgastu hyasādhukam || 46 ||
[Analyze grammar]

duṣṭaṃ karma duḥkhayati satī sukhayati kriyā |
sādhusaṃgastu puṇyena jāyate nānyathā sute || 47 ||
[Analyze grammar]

tava pāpāni sarvāṇi mārjaye mlecchajāni vai |
gaṇikāyāśca pāpāni mārjaye cāpi putrike || 48 ||
[Analyze grammar]

mamā'tra sannidhau vāsaṃ parṇaśālāṃ vidhāya vai |
kurvantyatraiva ca vrataṃ kāyaśodhārthamityapi || 49 ||
[Analyze grammar]

ityuktāstāḥ samastāśca vṛkṣā'dhobhūtale śubhām |
parṇakuṭīṃ vidhāyaiva vāsaṃ cakrurhi sannidhau || 50 ||
[Analyze grammar]

ekabhuktaṃ vrataṃ tābhyo dadau ca ṛṣidharmakaḥ |
pañcagavyaṃ vrate cāpyaprāśayad vai dinatrayam || 51 ||
[Analyze grammar]

tato mantrān dadau lakṣmi tābhyaḥ ṛṣivaraḥ śubhān |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye namaḥ || 52 ||
[Analyze grammar]

kālamāyāpāpakarmaśatruyāmyakuhṛdbhayāt |
śūlamīnadhvajadhanuścakrasvastikavānava || 53 ||
[Analyze grammar]

śaraṇaṃ śrīkṛṣṇanārāyaṇo'stu mama sarvadā |
brāhmyahaṃ śrīkṛṣṇanārāyaṇabhaktā'smi śāśvatī || 54 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ svāmī patiśca me |
itimantrān dadau karṇe haste jalaṃ dadau tathā || 55 ||
[Analyze grammar]

o namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
ityuktvā ṛṣidharmaḥ sa jalaṃ vyāmocayad bhuvi || 56 ||
[Analyze grammar]

tāvattatrā'bhavallakṣmi mahāścaryaṃ ca tacchṛṇu |
līlāvatyāstathā tāsāṃ gaṇikānāṃ śarīrataḥ || 57 ||
[Analyze grammar]

samantato nīlavarṇā niryayuḥ kākapakṣiṇaḥ |
niryayuśca tato ghūkāstataśca maśakā api || 58 ||
[Analyze grammar]

piśācāśca tataścāpi kadrūpāḥ krūravigrahāḥ |
vṛkṇāḥ kṛśāḥ kṣudhitāśca durbalāḥ kāṇakhañjakāḥ || 59 ||
[Analyze grammar]

kuṣṭhinaśca jaḍāścāndhā durgandhā malasaṃbhṛtāḥ |
niryayuśca rudhirāḍhyāḥ sarvāṃgaviṣamāstadā || 60 ||
[Analyze grammar]

ruruduste ṛṣiṃ vīkṣya nagnāḥ sarve nirāśrayāḥ |
līlāvatī gaṇikādyā āpuścāścaryameva ca || 61 ||
[Analyze grammar]

tāstu ṛṣiṃ guruṃ natvā papracchuḥ ke ime guro |
guruḥ prāha sute sarvapāpāni santi vaḥ khalu || 62 ||
[Analyze grammar]

mayā mantrapradānena niṣkāsitāni dehataḥ |
kākā ime śvapacānāṃ saṃgajāni hyaghāni vai || 63 ||
[Analyze grammar]

ghūkāśceme gaṇikātve kṛtānyaghāni santi vai |
maśakā madyapānasya pāpāni santi tāni vai || 64 ||
[Analyze grammar]

piśācāśca bhavatīnāṃ māṃsā'śanānyaghāni vai |
tāni sarvāṇi dehebhyo yuṣmākaṃ nirgatāni vai || 65 ||
[Analyze grammar]

rudanti tāni sarvāṇi paśyantvimāni yoṣitaḥ |
pāpānyapi tadā lakṣmi cakrurvai prārthanāṃ mune || 66 ||
[Analyze grammar]

nirādhārāṇi sarvāṇi vayaṃ suduḥkhitāni ha |
ṛṣe mokṣaṃ vidhehyatra jaladānena sarvathā || 67 ||
[Analyze grammar]

śrutvā ṛṣirnijaṃ pādaṃ dakṣaṃ prakṣālya teṣu vai |
añjalinā nicikṣepa gṛhītā bindavaśca taiḥ || 68 ||
[Analyze grammar]

pītāḥ sarve bindavaśca tṛptānyaghāni vai tadā |
evamṛṣiḥ punaścāpi cikṣepāpi jalāñjalim || 69 ||
[Analyze grammar]

atha divyasvarūpāste yathā devāstathā'bhavan |
athā'ñjaliṃ tṛtīyaṃ ca cikṣepa devatopari || 70 ||
[Analyze grammar]

tūrṇaṃ tryakṣā gaṇāḥ sarve babhūvuḥ śūladhāriṇaḥ |
pāpānyapi puṇyajanā abhavaṃste sahasraśaḥ || 71 ||
[Analyze grammar]

sarve narākṛtayaśca divyarūpadharāḥ śubhāḥ |
ṛṣerājñāṃ samādāya natvā himālayaṃ yayuḥ || 72 ||
[Analyze grammar]

tato meruṃ yayuḥ sarve puṇyajanā hi te'bhavan |
khyātā devagaṇāḥ sarve sādhoreva pratāpataḥ || 73 ||
[Analyze grammar]

atha pāpādiśūnyāśca gaṇikā devatā yathā |
abhavan divyarūpāśca tābhyaḥ pādajalaṃ dadau || 74 ||
[Analyze grammar]

ṛṣeḥ pādajalaṃ pītvā nīrugṇā gaṇikā'bhavat |
anyāścāpi jalaṃ pītvā naṣṭasaṃsāravāsanāḥ || 75 ||
[Analyze grammar]

yoginyaśca yathā sādhvyastathā sarvāstadā'bhavan |
rogā nirgatya tūrṇaṃ vai natvā kailāsakaṃ yayuḥ || 76 ||
[Analyze grammar]

sarvā dīkṣāṃ jagṛhuśca sādhvīnāṃ gaṇikā hi tāḥ |
bhāṇḍāśca jagṛhurdīkṣāṃ sādhūnāṃ tatra vai tadā || 77 ||
[Analyze grammar]

hare kṛṣṇa hare viṣṇo hare nārāyaṇa prabho |
anādiśrīkṛṣṇanārāyaṇā'kṣarapate vibho || 78 ||
[Analyze grammar]

ityevaṃ bhajanaṃ cakrustatrāśrame ca saṃhitāḥ |
līlāvatyāḥ pitarau ca prāpya putrīṃ sukhānvitau || 79 ||
[Analyze grammar]

babhūvaturhi kamale bhaktau gurupratāpataḥ |
sādhudīkṣāṃ jagṛhatuḥ khaśau tau tatra sa sadguroḥ || 80 ||
[Analyze grammar]

pāpanāśātmikī vārtā prāsarat sarvatodiśi |
mānavāḥ pāpanāśārthaṃ cāyayuścakitāstadā || 81 ||
[Analyze grammar]

narānāryo jagṛhuśca dīkṣāṃ śrīvaiṣṇavīm ṛṣeḥ |
tāḥ saṃvidhāya muktāṃśca preṣayāmāsa cā'kṣaram || 82 ||
[Analyze grammar]

śiṣyāścāpi ca śiṣyāṃśca preṣayāmāsa cākṣaram |
ṛṣeḥ saṃkalpamātreṇa vimānāni cidambarāt || 83 ||
[Analyze grammar]

pārṣadaiḥ sahitānyeva viṣṇumūrtiyutāni vai |
āgatāni ca tānyāruhyaiva yayuḥ paraṃ padam || 84 ||
[Analyze grammar]

vaikuṇṭhavāsā abhavan gaṇikādyā gurorbalāt |
līlāvatī tathā tasyāḥ sakhyaḥ pañca tathā'parāḥ || 85 ||
[Analyze grammar]

sahasraśo'bhavan dhāmni vaikuṇṭhe śrīharermama |
seyaṃ līlāvatī te'sti kāśīrājasutā'dhunā || 86 ||
[Analyze grammar]

bhaginī tava cā'trā''ste brahmapriyā vivāhitā |
gaṇikā sā suśīlā''ste sakhī te'tra samudraje || 87 ||
[Analyze grammar]

ityevaṃ śivarājñīśri mama yogena nirguṇaḥ |
ṛṣidharmo nirguṇaśca tadyogena narāḥ striyaḥ || 88 ||
[Analyze grammar]

nirguṇā eva jāyante muktā eva na saṃśayaḥ |
kāmāt krodhād bhayāllobhānmā ye yāḥ paryupāsate || 89 ||
[Analyze grammar]

madbhaktāṃścāpi sādhūṃśca gurūn tānuddharāmyaham |
api pāpā durācārā guroryogena pāvanāḥ || 90 ||
[Analyze grammar]

jāyante dhāmavāsāśca kimuta vratināṃ tu me |
gurau vai kṛtasarvasvā gurutīrśenaṣeviṇaḥ || 91 ||
[Analyze grammar]

gurau viśvāsamāpannāḥ prayānti paramaṃ padam |
gururdevo guruḥ kṛṣṇo gururdīkṣā hi pāvanī || 92 ||
[Analyze grammar]

gururvrataṃ gururdānaṃ gururyasyā mato hariḥ |
gurutīrthapratāpena bhavā'bdhiṃ sā taratyapi || 93 ||
[Analyze grammar]

prayāti paramānandaṃ dhāmā'kṣaraṃ hi śāśvatam |
mama vāsamayaṃ divyaṃ sarvadhāmaparaṃ priyam || 94 ||
[Analyze grammar]

sarvatṛptipradaṃ sarvakāmanāpūrakaṃ padam |
na nyūnaṃ vartate tatrā'śnute bhogān mayā saha || 95 ||
[Analyze grammar]

vadhvo vāpi vidhavā vā hyadhavā vā nirāśritāḥ |
gurutīrthaṃ paraṃ prāpya mucyante bhavasāgarāt || 96 ||
[Analyze grammar]

paṭhanācchravaṇāccā'sya smaraṇāt kathanādapi |
bhuktirmuktirdivyagatirdhāmaprāptiḥ prajāyate || 97 ||
[Analyze grammar]

sakāmānāṃ svargalabdhirniṣkāmānāṃ pramokṣaṇam |
matkāmānāṃ mama prāptiḥ puruṣottamaśārṅgiṇaḥ || 98 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vadhūgītāyāṃ gurutīrthe ṛṣidharmamaharṣeryogena līlāvatyāḥ suśīlādīnāṃ ca pāpānāṃ vigame brahmapriyātvaprāptyādi |
nirūpaṇanāmā catuṣpañcāśattamo'dhyāyaḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 54

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: