Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 49 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
kṛpānātha ramānātha sarvānātha satāṃ pate |
yā puṇyapuñjarahitā bubhukṣukoṭikā bhavet || 1 ||
[Analyze grammar]

tasyā bījabalārthaṃ vai kiṃ vidheyaṃ bhavediha |
ādyārambhe mumukṣutābhāvasya vada me hare || 2 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ pāpāyā api śuddhaye |
kramabhāvaṃ kathayāmi yena cāntapadaṃ labhet || 3 ||
[Analyze grammar]

ārtikāle vipatkāle tasyai vācyaṃ balaṃ mama |
smṛto'pi manasā kṛṣṇo vipannāśaṃ karoti vai || 4 ||
[Analyze grammar]

sā smarenmāṃ tataścā'syai sakāmāyai vrataṃ śubham |
lakṣmīnārāyaṇākhyaṃ vai vācyaṃ kuryāt tato hi sā || 5 ||
[Analyze grammar]

dehaśuddhiṃ pañcagavyairvidadhyācca tataḥ param |
mama prāsādikaṃ vāri pibedācamanīyakam || 6 ||
[Analyze grammar]

upavāsaṃ prakuryācca mama pūjanamācaret |
śṛṇuyādvai vadhūgītāṃ mantrān me śṛṇuyāttataḥ || 7 ||
[Analyze grammar]

śaraṇaṃ śrīkṛṣṇanārāyaṇo'stu mama sarvadā |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 8 ||
[Analyze grammar]

kālamāyāpāpakarmaśatruyāmyakuhṛdbhayāt |
śūlamīnadhvajadhanuścakrasvastikavānava || 9 ||
[Analyze grammar]

brāhamyahaṃ śrīkṛṣṇanārāyaṇabhaktā'smi śāśvatī |
anādiśrīkṛṣṇanārāyaṇaḥ svāmī patiśca me || 10 ||
[Analyze grammar]

bālakṛṣṇaḥ parabrahma mama vai śāśvataḥ patiḥ |
pitā bandhuḥ suhṛnmitraṃ rakṣakaḥ poṣako'stu saḥ || 11 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrībhaktavallabhaḥ |
parabrahmā'kṣarātīto'vatārāṇāṃ svarūpadhṛk || 12 ||
[Analyze grammar]

antaryāmī sadā'smatsu bhagavān sarvakāraṇam |
sarvāntarātmā sarveśo nirlepo mokṣadaḥ sa hi || 13 ||
[Analyze grammar]

pāvanaḥ sevito bhuktimuktidaśca sadā'vatu |
brahmapriyāḥ samastāśca rādhālakṣmyādiyoṣitaḥ || 14 ||
[Analyze grammar]

parabrahmasvarūpiṇyaḥ parabrahmā'rdhamūrtayaḥ |
parabrahmārthasarvasvā divyā bhuktipramuktidā || 15 ||
[Analyze grammar]

tatsambandhikriyāścāpi nirguṇā mokṣadāḥ sadā |
yo yo yā yā bālakṛṣṇaṃ tatpriyāśca bhajatyapi || 16 ||
[Analyze grammar]

sa sa sā sā tatsvarūpā divyā mokṣapradā sadā |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 17 ||
[Analyze grammar]

śrīkṛṣṇasvāmibhaktā'haṃ śrīhariḥ śaraṇaṃ mama |
śrīkṛṣṇaḥśrīvallabhaśca śrīsvāmī śaraṇaṃ mama || 18 ||
[Analyze grammar]

śrīkṛṣṇovallabhaḥsvāmīśrīhariḥ śaraṇaṃ mama |
ityetān sarvamantrāṃśca sārthān saṃśrāvayet guruḥ |
pūjanaṃ sarvatobhadramaṇḍale kārayenmama || 19 ||
[Analyze grammar]

pūjāvidhiṃ pravakṣyāmi vratāṃgaṃ śṛṇu sarvathā |
upavāsadinaṃ grāhyaṃ mārgaśīrṣasya pūrṇimā |
prātaḥsnānaṃ vidhāyā'pi tīrthādau jalamarpayet || 20 ||
[Analyze grammar]

pitṛbhyaśca gṛhaṃ gatvā nārī nārāyaṇaṃ smaret |
prakṣālya pādāvācamya śuddhāmbaradharā satī |
nityaṃ devārcanaṃ kṛtvā paścāt saṃkalpapūrvakam || 21 ||
[Analyze grammar]

lakṣmīnārāyaṇaṃ devamarcayed bhaktibhāvataḥ |
jalasya kalaśaṃ dhṛtvā sugandhajalasaṃbhṛtam || 22 ||
[Analyze grammar]

pañcāmṛtāni cādāya sauvarṇaṃ śrīnarāyaṇam |
śuddhapātre nidhāyaiva pañcāmṛtādibhirjalaiḥ || 23 ||
[Analyze grammar]

snāpayeddhārayeccāpi vastrāṇi bhūṣaṇāni ca |
arcayed gandhapuṣpādyaiścandanaistailakuṃkumaiḥ || 24 ||
[Analyze grammar]

dhūpadīpasunaivedyamūlaphalajalādibhiḥ |
tāmbūlā''rārtrikastotravandanā'bhyarthanādibhiḥ || 25 ||
[Analyze grammar]

gītairvādyaiśca nṛtyaiśca saṃhitāpāṭhanādibhiḥ |
saṃkīrtanaṃ prakuryādvai vratakartrī samāhitā || 26 ||
[Analyze grammar]

devasya purataḥ kṛtvā sthaṇḍilaṃ caturasrakam |
aratnimātraṃ tatrā'gniṃ sthāpayitvā ghṛtādibhiḥ || 27 ||
[Analyze grammar]

caruṇā ca tilādyaiśca juhuyād bhāvataḥ svayam |
lakṣmīnārāyaṇābhyāṃ svāheti sā juhuyāttadā || 28 ||
[Analyze grammar]

aṣṭottaraśatahomān sarvapāpanivṛttaye |
prāyaścittādikaṃ gurvī kārayet tāṃ tataḥ param || 29 ||
[Analyze grammar]

punaḥ pūjāṃ vidhāyaiva parīhāraṃ vidhāpayet |
upacārādi devāya hyarpayed bhaktisaṃyutā || 30 ||
[Analyze grammar]

paurṇamāsyāṃ kṛtaṃ vrataṃ samarpayāmi te prabho |
arghyaṃ dadyādindave'pi namaskuryāt supuṣpakaiḥ || 31 ||
[Analyze grammar]

akṣatādyaistataḥ kuryājjāgaraṇaṃ niśāntakam |
saṃhitāśravaṇaṃ kuryānnṛtyaṃ ca kīrtanādikam || 32 ||
[Analyze grammar]

prātaḥ snātvā satīḥ sādhūn bhojayecca tataḥ svayam |
pūjayitvā patiṃ lakṣmīnārāyaṇaṃ ca bhojanam || 33 ||
[Analyze grammar]

pāraṇāṃ ca prakurvīta viprāṃśca bhojayedapi |
evaṃ pauṣādimāseṣu saṃvatsaraṃ vrataṃ caret || 34 ||
[Analyze grammar]

kārtikyāṃ ca prakurvītodyāpanaṃ pūrṇimātithau |
maṇḍapaṃ kārayed ramyaṃ caturasraṃ sumaṃgalam || 35 ||
[Analyze grammar]

kadalīstambhaśobhāḍhyaṃ navapallavatoraṇam |
kalaśādyaiḥ śobhitaṃ ca dīpāvalivirājitam || 36 ||
[Analyze grammar]

puṣpamālādisaṃyuktaṃ vitānadhvajamaṇḍitam |
tanmadhye sarvatobhadraṃ maṇḍalaṃ pañcavarṇakam || 37 ||
[Analyze grammar]

tanmadhye ratnavāryāḍhyaṃ nūtnaṃ kumbhaṃ nyaset satī |
pañcapallavavastrādyaiḥ śobhitaṃ ca tadūrdhvake || 38 ||
[Analyze grammar]

tilasthālyāṃ sthāpayenmāṃ lakṣmīnārāyaṇaṃ harim |
pañcāmṛtena saṃsnāpyā'bhyarcya gandhādibhiḥ kramāt || 39 ||
[Analyze grammar]

vastrabhūṣādibhiścāpi bhakṣyabhojyādibhistathā |
siṃhāsane sthāpayenmāmārārtrikottaraṃ tataḥ || 40 ||
[Analyze grammar]

kathākīrtanabhajanairdivasaṃ ca prayāpayet |
madhyāhne niśi pūjāṃ ca kārayejjāgaraṃ kriyāt || 41 ||
[Analyze grammar]

pare'hni prātareveyaṃ śrīpatiṃ māṃ samarcayet |
sādhvībhyo bhojayeccāpi tato bhojanamācaret || 42 ||
[Analyze grammar]

gurvībhyaḥ sampradadyācca mūrtiṃ tilān tathetarat |
tilahomaṃ prakuryāccā'rthayellakṣmīnarāyaṇam || 43 ||
[Analyze grammar]

kṛpayā tava deveśa kṛtaṃ sāmvatsaraṃ vratam |
lakṣmīḥ prasannā bhavatu nārāyaṇaḥ prasādavān || 44 ||
[Analyze grammar]

bhaktāṃ māṃ sarvathā naijīṃ kṛtvā gṛhāṇa mādhava |
bhuktiṃ muktiṃ dehi me tvaṃ kānta śrīpuruṣottama || 45 ||
[Analyze grammar]

phalaṃ samastamevā'haṃ cārpayāmi tvayi prabho |
iti vyāhṛtya dadyācca puṣpāñjaliṃ namettataḥ || 46 ||
[Analyze grammar]

evaṃ kṛtvā parīhāraṃ visarjanaṃ samācaret |
nityaṃ kathāṃ śṛṇuyācca satsaṃgaṃ ca samācaret || 47 ||
[Analyze grammar]

puṇyapuñjāśrayā bhūtvā sā yāyānme'kṣaraṃ padam |
iha bhuktvā mahābhogān putrapautrasamanvitā || 48 ||
[Analyze grammar]

sarvapāpavinirmuktā kulā'yutasamanvitā |
prayāti mama bhavanaṃ yogināmapi durlabham || 49 ||
[Analyze grammar]

muktā divyā bhavedatra mama yogena bhāminī |
brāhmī bhavettato brahmapriyā haripriyā tataḥ || 50 ||
[Analyze grammar]

sarvasiddhisamāyuktā sarvaiśvaryādiśālinī |
yathā lakṣmīryathā rādhā tathā syānme priyā tataḥ || 51 ||
[Analyze grammar]

śrīnārāyaṇīśrīruvāca |
vrataṃ kartumaśaktāyāḥ pāpāyāḥ pāpanāśakam |
vinā prathatnaṃ saralaṃ sulabha sādhanaṃ vad || 52 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
abalāyāstu pāpāyā vratā'samarthayoṣitaḥ |
gurvarpaṇaṃ guruṃ nāvaṃ samāśrityā'ghanāśanam || 53 ||
[Analyze grammar]

gurutīrthe tu yā snātā śuddhyet sā drutameva ha |
svargiṇī jāyate sadyo mokṣaṃ sveṣṭaṃ ca vindati || 54 ||
[Analyze grammar]

gurutīrthe parā siddhistīrthānāṃ paramaṃ hi tat |
dhyānaṃ tīrthaṃ haristīrthaṃ brahmatīrthaṃ sanātanam || 55 ||
[Analyze grammar]

indriyāṇāṃ vṛttayo vai nivartante tu yatsthale |
manobuddhyośca nirvṛttiryatra saṃjāyate parā || 56 ||
[Analyze grammar]

ātmaśāntirbhaveccāpi sadgurostu pratāpataḥ |
evaṃvidhe gurau tīrthe snāyāt sarvārpaṇena vai || 57 ||
[Analyze grammar]

gakārastvandhakāraḥ syād rakārastannirodhakaḥ | |
gurvī sā'sti samarthā vai cāndhakāranirodhikā || 58 ||
[Analyze grammar]

jñānaṃ dadyādātmanastu dhyānaṃ dadyāddharestathā |
vivekaṃ pāpapuṇyānāṃ dadyājjaḍacidorapi || 59 ||
[Analyze grammar]

śubhāśubhānāṃ bhānaṃ ca dadyād doṣanivāraṇam |
mumukṣutāṃ bhāvayecca yā sā gurvī hi tāriṇī || 60 ||
[Analyze grammar]

śāntiṃ dadyād vicāreṇa prasādena pavitratām |
āśīrvādaṃ susnehena bhāgyaṃ dadyād balena ca || 61 ||
[Analyze grammar]

smṛddhiṃ dadyāttapobhiśca bhaktyā dadyāddhariṃ tu yā |
mokṣaṃ dadyāt sahagatyā gurvī sā saṃśrayāt sadā || 62 ||
[Analyze grammar]

mantraṃ dadyāddhareryā ca kaṇṭhīṃ dadyācca taulasīm |
nāmasaṃkīrtanaṃ dadyāt kṛṣṇanārāyaṇeti ca || 63 ||
[Analyze grammar]

snehaṃ dadyāddharau tasya māhātmyajñānamuttamam |
divyatābhānamādadyāt tāṃ gurvīṃ saṃśrayet satī || 64 ||
[Analyze grammar]

yasyāḥ pādajalaṃ pāpaprakṣālakaṃ bhaved dhruvam |
yasyāḥ prasādajaṃ cā'nnaṃ vāsanākṣālakaṃ bhavet || 65 ||
[Analyze grammar]

yasyāḥ puṣpaṃ phalaṃ vastraṃ dehayogagataṃ jaḍam |
divyaṃ pavitraṃ puṇyaṃ ca mokṣadaṃ vartate śubham || 66 ||
[Analyze grammar]

yasyā deho'sti bhagavaddeha eva na saṃśayaḥ |
yā'sti vai nirguṇā nityaṃ nirguṇasya hareḥ priyā || 67 ||
[Analyze grammar]

mahābhāgavatī divyā sarvadā''tmanivedinī |
tasyāḥ pādarajaścāpi pāpinīnāṃ tu pāvanam || 68 ||
[Analyze grammar]

kṣālakaṃ mūlataścāste mokṣadaṃ jāyate tathā |
rādhālakṣmīsamā gurvī ramāpadmāsamā hi sā || 69 ||
[Analyze grammar]

preṣṭhāpadmāvatītulyā padminīmāṇikīsamā |
kamalāśrīsamā pārśvavartinārāyaṇīsamā || 70 ||
[Analyze grammar]

tasyāḥ keśeṣu bhagavatkeśāḥ santi nivāsitāḥ |
brahmarandhre hareḥ randhraṃ mastake mastakaṃ hareḥ || 71 ||
[Analyze grammar]

bhāle bhālaṃ hareścāsti bhrukuṭau bhrūkuṭirhareḥ |
netrayorharinetre ca karṇau hareśca karṇayoḥ || 72 ||
[Analyze grammar]

medhāyāṃ śrīharermedhā harergaṇḍau ca gaṇḍayoḥ |
kapolayoḥ kapolau ca harernāsā nasi prabhoḥ || 73 ||
[Analyze grammar]

tasyā mukhe ca jihvāyāṃ danteṣu coṣṭhayorhareḥ |
mukhaṃ jihvā ca dantāśca hyoṣṭhau hanau hanūrhareḥ || 74 ||
[Analyze grammar]

tasyāḥ kaṇṭhe hareḥ kaṇṭho harervakṣastu vakṣasi |
bhujayorhastayorbāhvoścāṃguliṣu nakheṣu ca || 75 ||
[Analyze grammar]

harerbhujau karau bāhū cāṃ'gulyaśca nakhāstathā |
kukṣau kukṣirharestasyā udare hyudaraṃ hareḥ || 76 ||
[Analyze grammar]

nābhau nābhirharestasyā jaghane jaghanaṃ hareḥ |
kaṭyāṃ kaṭirharestasyāḥ pṛṣṭhe pṛṣṭhaṃ harestathā || 77 ||
[Analyze grammar]

gupte guptaṃ hareścāpi sakthnorharestu sakthinī |
jānvostasyā harerjānū jaṃghe ca jaṃghayorhareḥ || 78 ||
[Analyze grammar]

pādayoḥ phaṇayoścāpi hareḥ pādau phaṇāvapi |
asthiṣu śrīhareḥ santi cāsthīni tvak tvacītyapi || 79 ||
[Analyze grammar]

romasu śrīhareḥ santi romāṇi mānase manaḥ |
indriyāṇīndriyeṣvasyā guṇeṣu ca harerguṇāḥ || 80 ||
[Analyze grammar]

bhūteṣvasyā harestattvaṃ cāntare cāntaraṃ tathā |
jñānecchāyatnadharmeṣu harerjñānādayastathā || 81 ||
[Analyze grammar]

kriyāyāṃ śrīhareścāsyāḥ kriyāśceṣṭā harestathā |
hasanaṃ gamanaṃ yānaṃ kīrtanaṃ svapanaṃ tathā || 82 ||
[Analyze grammar]

gurvyāḥ sarvaṃ hareścāste tasmād gurvī hi tāriṇī |
mokṣadā bhavapārasthā divyā divyagatipradā || 83 ||
[Analyze grammar]

gurvyā padośca tīrthāni pṛthivī vartate sadā |
jaṃghayorvaruṇo devo jānvoḥ kuberako'sti ca || 84 ||
[Analyze grammar]

sakthnorindraśca śeṣaśca kaṭyāṃ dharmo virājate |
hiraṇyagarbhaṃ udare jaghane vahnidevatā || 85 ||
[Analyze grammar]

nitambayostu nāsatyau vakṣasi śrīhariḥ svayam |
stanayoḥ parvatāścaiva kukṣiṣu sāgarāstathā || 86 ||
[Analyze grammar]

romasvoṣadhayaḥ sarvāḥ pārśvayordevatāgaṇāḥ |
kaṇṭhe sarasvatī cāste mukhe lakṣmīrvirājate || 87 ||
[Analyze grammar]

netrayoḥ sūryacandrau ca mastake brahma rājate |
hastayoścāpyannapūrṇā durgā cāpi virājate || 88 ||
[Analyze grammar]

hṛdaye dharmavaṃśaśca mānase'syā haripriyāḥ |
puṇyaṃ sādhvyā vacaneṣu śṛṃgāre smṛddhayastathā || 89 ||
[Analyze grammar]

gurvyā prasannatāyāṃ vai bhuktimuktirvirājate |
āśīrvāde ceṣṭasukhaṃ bhāgyamāste ca darśane || 90 ||
[Analyze grammar]

bhojane yajñabhuk cāste pāne'mṛtaṃ virājate |
rūpe ca śāradā devī lāvaṇye ca sudhā'sti vai || 91 ||
[Analyze grammar]

pitaro'syāḥ samaudārye maharṣayo vrate tathā |
sādhavo'syā bhāvanāyāṃ bhaktiścātmani rājate || 92 ||
[Analyze grammar]

gāvo'syā hastatalayorvasavo'syāḥ praharṣaṇe |
rudrāścāsyā bhrukuṭau ca bhāskarā gaṇḍayostathā || 93 ||
[Analyze grammar]

oṣṭhayorbhagavanmāyā gurvyā divyā virājate |
gurvyāsane'kṣaraṃ brahma gaṃgā pādukayostathā || 14 ||
[Analyze grammar]

gurvyāḥ śāṭyāṃ mahālakṣmīḥ kañcukyāṃ rādhikā'sti ca |
kaṭyambare surāṇyaśca bhūṣāsu śrīramādayaḥ || 95 ||
[Analyze grammar]

yajñopavīte trailokyaṃ yogapaṭṭe'ṣṭasiddhayaḥ |
saubhāgyadravyapuñjeṣu sampado'syā vasanti ca || 96 ||
[Analyze grammar]

gurvyāstvaci ca sarvatra santi sthāvarajaṃgamāḥ |
śarīramadhye sarvatra santi brahmavibhūtayaḥ || 97 ||
[Analyze grammar]

aiśvarye ceśvarāścāsyāścamatkāreṣu mātaraḥ |
brahmavrataṃ ca śīle'syāstādātmye'haṃ pareśvara || 98 ||
[Analyze grammar]

gupte'syāḥ saguṇaṃ brahma sakthnormūle susṛṣṭayaḥ |
rāje'haṃ gururūpāyāṃ gurvī cā'hamahaṃ ca sā || 99 ||
[Analyze grammar]

asyā vai sevayoddhāraḥ pāpāyā api jāyate |
api yā gaṇikā vāpi puṃścalī madyapāyinī || 100 ||
[Analyze grammar]

māṃsādā sarvabhakṣyā vā hatyāḍhyā śvapacī ca vā |
gurvyāḥ satsaṃgaśaraṇāśrayasevādibhirhi sā |
pūyate niṣkalmaṣā syād dīvyati prottaratyapi || 101 ||
[Analyze grammar]

māyākālakriyāpāśānmuktā muktiṃ prayāti me |
paṭhanācchavaṇāccāsya mama muktiṃ prayāti vai || 102 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vadhūgītāyāṃ pāpoddhārakalakṣmīnārāyaṇavrataśrīharigurugurvītīrthamahimavarṇananāmā navacatvāriṃśo'dhyāyaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 49

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: