Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 48 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇīśrīruvāca |
yathā tuṣyati bhagavān parameśaḥ parātparaḥ |
tanmamā''khyāhi sarvajña kānta kāruṇyavāridhe || 1 ||
[Analyze grammar]

śrīpuruṣottama uvāca |
nārāyaṇaṃ paraṃ kāntaṃ saccidānandavigraham |
bhaja sarvātmanā kānte māṃ yadyānandamicchasi || 2 ||
[Analyze grammar]

ripavastāṃ na hiṃsanti na bādhante grahādayaḥ |
rākṣasāścāpi nekṣante nārīṃ viṣṇuparāyaṇām || 3 ||
[Analyze grammar]

bhaktirdṛḍhā bhaved yasyāḥ pareśe paramātmani |
tasyāḥ śreyāṃsi siddhyanti bhaktiyuktā'dhikā tataḥ || 4 ||
[Analyze grammar]

pādau tau saphalau tasyā yau viṣṇugṛhagāminau |
tau karau saphalau tasyā mama pūjāparau tu yau || 5 ||
[Analyze grammar]

te netre saphale tasyāḥ paśyato ye śriyaḥ patim |
sā jihvā maṃgalā tasyā harernāmaparā tu yā || 6 ||
[Analyze grammar]

te śrautre saphale tasyāḥ śrīkathāsāragrāhake |
sā tvag vai pāvanī tasyā yā harisparśavedinī || 7 ||
[Analyze grammar]

rasanā sā rasavatī yayā prāpto hareḥ rasaḥ |
ghrāṇaṃ puṇyaṃ hi tasyāstad yacchrīmadgandhavedi vai || 8 ||
[Analyze grammar]

sā kaṭiryā tu haryarthaṃ guptaṃ haryarthameva ca |
vakṣaścāpyapi haryarthaṃ gaṇḍau haryarthameva yau || 9 ||
[Analyze grammar]

kapolaṃ cāpi haryarthaṃ haryarthaṃ jaghanaṃ tathā |
sakthinī cāpi haryarthaṃ jaṅghe haryarthameva ca || 10 ||
[Analyze grammar]

auṣṭhau cāpi tu haryarthaṃ keśā haryarthameva ca |
śayanaṃ cāpi haryarthaṃ jāgaraṇaṃ hareḥ kṛte || 11 ||
[Analyze grammar]

yasyā ramaṇaṃ haryarthaṃ vilāso'pi hareḥ kṛte |
hāvā bhāvāśca haryarthaṃ nṛtyaṃ haryarthamityapi || 12 ||
[Analyze grammar]

gāyanaṃ hasanaṃ cāpi dṛṣṭirharyarthameva yā |
mānasaṃ cintanaṃ cāpi buddhirharyarthameva yā || 13 ||
[Analyze grammar]

ahaṃbhāvo'pi haryarthaṃ kriyā haryarthameva ca |
śṛṃgāro'syāśca haryarthaṃ rūpaṃ haryarthameva ca || 14 ||
[Analyze grammar]

alaṃkārāśca haryarthaṃ bhūṣā haryarthameva ca |
kajjalaṃ candanaṃ tailaṃ haryarthaṃ kabarī tathā || 15 ||
[Analyze grammar]

dhammilāścāpi haryarthaṃ puṣṭirharyarthameva ca |
vrataṃ śīlaṃ tathā śuddhiḥ snānaṃ haryarthameva ca || 16 ||
[Analyze grammar]

saṃskārāścāpi haryarthaṃ tānaṃ haryarthameva ca |
bhānaṃ lajjā pramodaśca prītirharyarthameva ca || 17 ||
[Analyze grammar]

saukumāryaṃ ca mādhuryaṃ dīptirharyarthameva yā |
prasādhanaṃ ca haryarthaṃ protsāho'pi hareḥ kṛte || 18 ||
[Analyze grammar]

utsavāścāpi haryarthaṃ śobhā haryarthameva ca |
upārjanaṃ vyayaścāpi yatno haryarthameva ca || 19 ||
[Analyze grammar]

sukhaṃ ratirmahānandaḥ sarvaṃ haryarthameva ca |
gṛhaṃ kṣetraṃ sampadaśca sarvaṃ haryarthameva ca || 20 ||
[Analyze grammar]

sutāḥ putryaśca gāvaśca haryarthaṃ vājinastathā |
gajā yānavimānāni yasyā haryarthameva ca || 21 ||
[Analyze grammar]

vāṭikā sasyasampaccopaskarāśca hareḥ kṛte |
nimeṣaṃ śvāsarakṣā ca cetano'pi hareḥ kṛte || 22 ||
[Analyze grammar]

guṇabhāvāśca haryarthaṃ bhāvanā'pi hareḥ kṛte |
utthānamudayaścāpi virāmo'pi hareḥ kṛte || 23 ||
[Analyze grammar]

anāvaraṇabhāvaśca hṛdayaṃ ca hareḥ kṛte |
gopyaṃ mantro rahasyaṃ ca sarvaṃ yasyā hareḥ kṛte || 24 ||
[Analyze grammar]

kalāḥ śikṣā'bhyasanaṃ ca rāgaḥ śāntirhareḥ kṛte |
ārambhāśca prapūrtiśca pācanaṃ ca hareḥ kṛte || 25 ||
[Analyze grammar]

bhramaṇaṃ vyavahāraśca sphurtiścāsyā hareḥ kṛte |
lobhaḥ kāmaśca saṃkalpaścotsavaśca hareḥ kṛte || 26 ||
[Analyze grammar]

yajñā dānaṃ bhajanaṃ ca dharmaścāsyā hareḥ kṛte |
puṣpaśayyā uraḥśayyā cordhvaśayyā hareḥ kṛte || 27 ||
[Analyze grammar]

maṇḍapo maṇḍapī rāso līlā laulyaṃ hareḥ kṛte |
bhramaṇaṃ haraṇaṃ cāpi vartanaṃ ca hareḥ kṛte || 28 ||
[Analyze grammar]

lekhanaṃ khelanaṃ cāpi kauśalyaṃ ca hareḥ kṛte |
cāturyaṃ cāpi cāpalyaṃ divyatā'pi hareḥ kṛte || 29 ||
[Analyze grammar]

apyaṃgānāṃ moḍanaṃ ca svedaścottejanaṃ tathā |
rājaso vega evāpi sarvaṃ haryarthameva ca || 30 ||
[Analyze grammar]

bhojanaṃ pānamudgāro dhātulābho hareḥ kṛte |
samayaścāpi saṃketo vāṭaścāpi hareḥ kṛte || 31 ||
[Analyze grammar]

mārgaṇaṃ cā'nveṣaṇaṃ ca pratīkṣaṇaṃ hareḥ kṛte |
ānandecchā harereva haryarthaṃ cāntaraṃ sthalam || 32 ||
[Analyze grammar]

antarbahirhariryasyāḥ snehamūrtirharerhi sā |
satyasāramidaṃ sarvaṃ na kāntaḥ keśavātparaḥ || 33 ||
[Analyze grammar]

asāre khalu saṃsāre sāraḥ kānto harirmahān |
saṃsārapāśāḥ sudṛḍhā abhaktāyā bhavanti te || 34 ||
[Analyze grammar]

bhaktāyāste guṇadā vai vipāśāśca bhavanti vai |
ānandamatulaṃ me ca vaśīkṛtvā samarjayet || 35 ||
[Analyze grammar]

sthānaṃ rūpaṃ tathā''nandaḥ sukhaṃ vaktuṃ na śakyate |
nirdeṣṭuṃ cāpi ca draṣṭuṃ śakyate nā'kṛtātmabhiḥ || 36 ||
[Analyze grammar]

sarvopādhivinirmuktaścānando'tiśayo hareḥ |
parabrahmamayaṃ bhuktvā''nandaṃ brāhmī bhavet satī || 37 ||
[Analyze grammar]

tatkathāyāṃ ca ramate satkathāṃ ca karoti yā |
satsaṃgo nityamevā'syāḥ prīto bhavāmi padmaje || 38 ||
[Analyze grammar]

nāmasaṃkīrtanaṃ me ca kṣuttṛṭpraskhalanādiṣu |
karoti satataṃ yā tu tasyāḥ prīto bhavāmi vai || 39 ||
[Analyze grammar]

yā tu vadhūḥ patiprāṇā patipūjāparāyaṇā |
tasyāstuṣṭaḥ sadā cāsmi dadāmi svapadaṃ priyam || 40 ||
[Analyze grammar]

asūyārahitā yā tu tathā'haṃkāravarjitā |
dāsībhāvaparā sādhvī tasyāstuṣyāmi sarvathā || 41 ||
[Analyze grammar]

tasmād brahmapriyāḥ sarvā haripriyā madātmikāḥ |
bhajatā'tra hariṃ kāntaṃ māṃ priyaṃ kṛṣṇavallabham || 42 ||
[Analyze grammar]

śarīraṃ mṛtyuvāsaṃ vai hāsavāsaṃ hi karmiṇām |
jīvitaṃ cañcalaṃ vidyullolāśca sampadastathā || 43 ||
[Analyze grammar]

rājādibhirdhanaṃ bādhyaṃ smṛddhayaḥ kṣaṇabhaṃgurāḥ |
nidrāḍhyaṃ cāyuṣārdhaṃ copārjanārthaṃ tathā'rdhakam || 44 ||
[Analyze grammar]

bhogārthaṃ ca tadardhaṃ tu bālyaṃ sauṣuptamityapi |
vicāryeti satī kuryād vayasyeva mamā'rcanam || 45 ||
[Analyze grammar]

vapurvināśanilayaṃ cāpadāṃ paramaṃ padam |
akasmād bhinnamārgaṃ ca tena bhaktiṃ prasādhayet || 46 ||
[Analyze grammar]

asārabhūte saṃsāre sāre mayi samarpaṇam |
sarvātmanā prakuryādvai jñātvā nārī pramokṣaṇam || 47 ||
[Analyze grammar]

dehayoganivṛttyarthaṃ sadya eva narāyaṇam |
anādiśrīkṛṣṇanārāyaṇaṃ bhajeta māṃ satī || 48 ||
[Analyze grammar]

koṭijanmasahasreṣu sthāvarādiṣu yoṣitaḥ |
saṃbhrāntāyāḥ kathaṃcidvai mānuṣyaṃ samupasthitam || 49 ||
[Analyze grammar]

tatra dānaṃ cārcanaṃ ca janmāntaratapaḥphalam |
bhaktiścāśīrvādaphalaṃ sevā saubhāgyamityapi || 50 ||
[Analyze grammar]

mānuṣyaṃ durlabhaṃ prāpya yā hariṃ nārcayet satī |
mūrkhī saiva jaḍabuddhirnārī punarbhaviṣyati || 51 ||
[Analyze grammar]

tasyāścātīva mūrkhāyā vivekaḥ kiṃ kariṣyati |
ārādhito hariḥ kṛṣṇo dadātyabhimataṃ phalam || 52 ||
[Analyze grammar]

caṇḍālo vā nikṛṣṭo vā malinaḥ pāpavānapi |
gaṇikā vā śīlahīnā vyavāyādiparāyaṇā || 53 ||
[Analyze grammar]

aśuddhā vā sūtikā vā viṣṇubhaktā dvijādhikā |
viṣṇubhaktivihīnā tu dvijā'pi śvapacī ca vā || 54 ||
[Analyze grammar]

tasmāddhariṃ prasevyaiva toṣayetparameśvaram |
mayi tuṣṭe'khilaṃ tuṣṭaṃ sarvātmā'haṃ yato'smi ca || 55 ||
[Analyze grammar]

hastipade sarvapadaṃ gagane sārvabhautikam |
anādiśrīharau tadvanmayi sarvaṃ pratiṣṭhitam || 56 ||
[Analyze grammar]

janmamṛtyū prāntabhāgau tannāśo mama sevayā |
dhyātaḥ smṛtaḥ pūjito vā praṇato voddharāmyaham || 57 ||
[Analyze grammar]

saṃsārapāśavicchedaṃ karomi kṛpayā sadā |
mannāmoccāraṇādeva mahāpātakanāśanam || 58 ||
[Analyze grammar]

manmūrteḥ smaraṇādeva brahmabhāvo bhavedapi |
matsatīsevayā mokṣagāmitvaṃ syād drutaṃ priye || 59 ||
[Analyze grammar]

nīyamānā yamabhaṭairaśaktā svavimocane |
apuṇyā'pi smarenmāṃ ca tāmuddharāmi kaṣṭataḥ || 60 ||
[Analyze grammar]

vidrāvya yāmyadūtāṃśca nayāmi matpadaṃ priyām |
smarantī māṃ śaraṇāptāmabalāṃ dīnamānasām || 61 ||
[Analyze grammar]

anāthāṃ paravaśagāṃ puṇyapuñjavivarjitām |
ālambavarjitāṃ nirādhārāmuddhārayāmyaham || 62 ||
[Analyze grammar]

yāvannendriyavaikalyaṃ yāvadvyādhirna bādhate |
tāvat prasevya māṃ sādhvī muktimārgaṃ hi klṛptayet || 63 ||
[Analyze grammar]

kṛṣṇaḥ sarvātmanā pūjyo dhyeyaśca mādhavaḥ sadā |
hariḥ sevyaḥ sadā sādhvyā prasādanīyaḥ keśavaḥ || 64 ||
[Analyze grammar]

anārādhya jagannāthaṃ brahmapriyāntarasthitam |
paramānandalābho na saṃsevya taṃ sukhaṃ vrajet || 65 ||
[Analyze grammar]

acyutā'nantagovindakṛṣṇamādhavakeśava |
anādiśrīkṛṣṇanārāyaṇa dāmodara prabho || 66 ||
[Analyze grammar]

hare kṛṣṇa vibho rāma nārāyaṇa narāyaṇa |
ṛṣīkeśā'kṣarātīta parabrahma pareśvara || 67 ||
[Analyze grammar]

puruṣottama mukteśa brahmeśa ca janārdana |
bhagavan vyāpaka svāminnuccārayet satī sadā || 68 ||
[Analyze grammar]

evaṃ māṃ bhajamānāyā dūre nā'haṃ vasāmi vai |
sā mayyahaṃ ca tasyāṃ ca vartāmi sarvadā priye || 69 ||
[Analyze grammar]

nārāyaṇa jagannātha kambharātmaja kāmada |
gopālakṛṣṇatanaya vāsudeva janārdana || 70 ||
[Analyze grammar]

kānta dānta mahānandaprada śrīparameśvara |
satīnātha satāṃnāthetīrayanti muhurhi yāḥ || 71 ||
[Analyze grammar]

tāsāṃ pūjāṃ prakurvanti brahmādyā api devatāḥ |
vanditāstā bhavantyeva sarvatra kamalā yathā || 72 ||
[Analyze grammar]

yatprabhāvaṃ na jānanti yā māyā''vṛtamānasāḥ |
hṛtpadmasthaṃ naṃ jānanti tāsāṃ hānirmahattamā || 73 ||
[Analyze grammar]

hariḥ śraddhāvatāṃ tuṣyenna dhanairna ca bāndhavaiḥ |
nā''tmaguṇairna tapasā bhaktyā tuṣyejjanārdanaḥ || 74 ||
[Analyze grammar]

sevayā cātituṣyecca pūjayā smaraṇena ca |
ātmā'rpaṇena tuṣyecca toṣayantu tataḥ priyāḥ || 75 ||
[Analyze grammar]

putramitrasmṛddhayaśca bahvyo bhavanti sampadaḥ |
haripūjāratānāṃ vai durlabhāḥ santi tā nahi || 76 ||
[Analyze grammar]

ihā'mutra sukhavāñcchāvatī sampūjayeddharim |
anādiśrīkṛṣṇanārāyaṇaṃ māṃ puruṣottamam || 77 ||
[Analyze grammar]

na namedviṣṇave yasyā mastakaṃ mokṣadāyine |
karmaṇāṃ bhedine tasyā deho bodhyo'ghaśevadhiḥ || 78 ||
[Analyze grammar]

haribhaktiyuto deho divyo bodhyaḥ striyā api |
śreṣṭhā bhaktyā bhavantyeva bhaktihīnā kaniṣṭhikāḥ || 79 ||
[Analyze grammar]

pūjanīyāstato lakṣmi yoṣito bhaktisaṃbhṛtāḥ |
sammārjanādibhiryāstu mama śuśrūṣaṇe ratāḥ || 80 ||
[Analyze grammar]

satāṃ samāgamakartryastā yānti paramaṃ padam |
haridharmaratāḥ śāntā haripādābjasevikāḥ || 81 ||
[Analyze grammar]

harikāryaparāḥ kṛṣṇakṛṣṇaraṭanatatparāḥ |
romaromasu kṛṣṇasya premanisyandarājitāḥ || 82 ||
[Analyze grammar]

ahaṃ kṛṣṇā'pyahaṃ kṛṣṇā ceṣṭā evaṃ samāśritāḥ |
gṛhāṇa vaṃśīṃ kuñje ca samāyāhīti śabditāḥ || 83 ||
[Analyze grammar]

ekāntaṃ tvaṃ gṛhāṇā'tra rahasyaṃ me pradehi ca |
premarasaṃ mahānandaṃ māṃ prapāyaya kuñjagām || 84 ||
[Analyze grammar]

antarbhāvarasaṃ kṛṣṇa saṃgamotthaṃ prapāyaya |
tādātmyasnehamāpannāṃ kuru spaṣṭāṃ ca kiṃkarīm || 85 ||
[Analyze grammar]

aṃkadāsīṃ rāyanasya sakhīṃ vidhehi mādhava |
nirjanasya sarasaśca vidhehi padminīṃ prabho || 86 ||
[Analyze grammar]

payaḥphenanibharātrervidhehi śāradīṃ vibho |
vasantasya ca vallīṣu vidhehi kokilāṃ hare || 87 ||
[Analyze grammar]

śaityartormāṃ kṛpāṃ kṛtvā kambalinīṃ vidhehi ca |
sarvayajñasya kāryasya vedīṃ vidhehi māṃ tviha || 88 ||
[Analyze grammar]

viśrāntyarthaṃ kṛpāsindho tūlikāṃ māṃ vidhatsva nu |
agnitaptasya kāntasya śītāṃ kāntāṃ vibhāvaya || 89 ||
[Analyze grammar]

nirālambasamādheśca brahmānandīṃ priyāṃ kuru |
māyāyuktasya kṛṣṇasya muktānikāṃ pujasva mām || 90 ||
[Analyze grammar]

sarvākṛṣṭasya cittasya magnasthalīṃ vidhāpaya |
premapravāhasaritāṃ sāmudrikīṃ nibhālaya || 91 ||
[Analyze grammar]

amānodgatamodasya bhinnamūrtiṃ svakāṃ kuru |
samarasmarayuktasya vāhinīṃ tava māṃ kuru || 92 ||
[Analyze grammar]

kaustubhasya viyuktasyā''sanībhūtaṃ ca hṛt kuru |
premabimbādharasyātrā''dhāralatāṃ suyojaya || 93 ||
[Analyze grammar]

padmapatrāyatanetre netrayorbimbake kuru |
pūrṇā'māvārdhitulyāyāḥ kaumudīśo bhavā'tra me || 94 ||
[Analyze grammar]

sādhvyā svāmī cakorāyāścandraḥ kṛṣṇo bhavā'tra me |
śalabhāyāścā'nalaśca timyāḥ kaṇṭaraso bhava || 95 ||
[Analyze grammar]

cātakyāstu svātivarṣā mayūryā jalado bhava |
navavadhvā varaśreṣṭha kṛṣṇanārāyaṇo bhava || 96 ||
[Analyze grammar]

virahāgnipradāvāyā yogivāriprado bhava |
bhavābdhigartamagnāyāḥ karagrāho harirbhava || 97 ||
[Analyze grammar]

netre hṛdi ca manasi cetane nihito bhava |
sarvendriyeṣu sukhadaścāntareṣu sthiro bhava || 98 ||
[Analyze grammar]

ānakhaśikhamāsādya yāvān yāvatsu me vasa |
ityevaṃ śivarājñīśri mayi tādātmyayojanam || 99 ||
[Analyze grammar]

yāyād yā sā brahmapriyā haripriyā bhavediha |
paṭhanācchravaṇādasya rādhālakṣmīsamā bhavet || 100 ||
[Analyze grammar]

mama tādātmyayogo'yaṃ kalpabhaktyā bhavennanu |
naro nārī ca sampādya madātmakatvamāvrajet || 101 ||
[Analyze grammar]

apātraṃ bhaktihīnaṃ vai nā'yaṃ pacati tasya vai |
vadhūgītāṃ purā śrutvā sadācāraparā bhavet || 102 ||
[Analyze grammar]

satī bhūtvā nirguṇaṃ ca bhaktiyogaṃ tataścaret |
puruṣottamayogaṃ ca prapātya tanmayī bhavet || 103 ||
[Analyze grammar]

tataḥ sākṣāt parabrahmayogayuktā bhaved dhruvā |
tayā tādātmyayogo'yaṃ prāpyate matkṛpāvaśāt || 104 ||
[Analyze grammar]

sarvā vadhvo bhavantyevaṃ paripūrṇatame mayi |
lokanāryastathā bhūtvā bhaviṣyanti madātmikāḥ || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne akṣarātītatādātmyayoganirūpaṇanāmā'ṣṭacatvāriṃśo'dhyāyaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 48

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: