Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 44 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ kathāṃ pūrvabhavāṃ śubhām |
vedāyano maharṣiḥ svāṃ bhāryāmakathayat purā || 1 ||
[Analyze grammar]

śreṣṭhatamaṃ pravakṣyāmi pātivratyamanuttamam |
vācā sumanasā caiva karmaṇā śṛṇu bhāmini || 2 ||
[Analyze grammar]

āgrāyaṇe śṛṇu dharmān vadhvāḥ śreyaskarān mudā |
śuśrūṣāṃ kurute bhartuḥ pratyahaṃ svīyabhāvanaiḥ || 3 ||
[Analyze grammar]

kruddhaṃ ca nirdhanaṃ vāpi na tyajet taṃ pativratā |
tasya doṣaṃ na gṛhṇāti tāḍitā'pi pratuṣyati || 4 ||
[Analyze grammar]

bhartuḥ karmasu sarveṣu puratastiṣṭhate sadā |
kuṣṭhinaṃ vṛndalaṃ vāpi kāntaṃ yā sevate satī || 5 ||
[Analyze grammar]

patyulaukaṃ prayātyeva prasādāt svāminaḥ śubham |
patitaṃ vyādhitaṃ kubjaṃ vikalaṃ rogiṇaṃ ca vā || 6 ||
[Analyze grammar]

ṣaṇḍhaṃ dharmavihīnaṃ pātakinaṃ vyasanānvitam |
api nāthaṃ tyajennaiva vadhūḥ śreyo yadīcchati || 7 ||
[Analyze grammar]

kāntaṃ tyaktvā vrajedanyatkāryārthaṃ snehavarjitā |
sā patyuḥ śāpamāsādya puṃścalītvamavāpnuyāt || 8 ||
[Analyze grammar]

gate bhartari śṛṃgāraṃ laulyaṃ ca sevate yadi |
sā tu kāmasya vegena bhraṣṭā bhavejjanāntarāt || 9 ||
[Analyze grammar]

yā patiṃ svaṃ parityajya piturgehe vaset sadā |
vidhihīnā dharmahīnā sā nārī śāsanārhaṇā || 10 ||
[Analyze grammar]

gārhasthyaṃ hi parityajya yā'ṭate'nyatra veśmani |
sā na bhavati sampūrṇā patidevā hyabhāginī || 11 ||
[Analyze grammar]

bhartāraṃ ca parityajya mahodyānādivartinī |
śṛṃgārabhūṣāveṣāḍhyā nirghṛṇā sā tu pāpinī || 12 ||
[Analyze grammar]

bhavati puṃścalī nāma yayā tyaktaḥ svakaḥ patiḥ |
pṛthakśayyā vadhūḥ proktā puṃścalī dharmavarjitā || 13 ||
[Analyze grammar]

cakṣurhīnā dharmanetravihīnā pativarjitā |
sarvasthāne patirhyeko bhāryāyā dharmadhṛṅnaraḥ || 14 ||
[Analyze grammar]

piturgehe sthitā kanyā ciraṃ nāśaṃ prayāti sā |
patyurgehe sthitā kāntā ciramāyuṣyamṛcchati || 15 ||
[Analyze grammar]

pativratā mahābhāgā sarvatīrthamayī satī |
devī sarvamayī nityā sarvadharmamayo hi sā || 16 ||
[Analyze grammar]

asadgatiṃ gatāyai ca yasyai kasyaicidapyatha |
dadātyekadinasyāpi puṇyaṃ pativratodbhavam || 17 ||
[Analyze grammar]

piśācinyā bhavenmokṣaḥ pāpaśāntirbhavettathā |
śarīraṃ śīryate'vaśyaṃ pātivratyamupārjayet || 18 ||
[Analyze grammar]

piṃgalā śṛṃgalī nāma dvau kṛmīkarṇamūlayoḥ |
capalaḥ pippalaścaiva dvāvetau nāsikāgrayoḥ || 19 ||
[Analyze grammar]

bhṛṃgalī jaṃgalī caito netrayorāntarasthitau |
kṛmayo vai tathā santi sarvāṃgeṣu navā navāḥ || 20 ||
[Analyze grammar]

taiśca saṃbhakṣyate dehaḥ patidharmaparāyaṇaḥ |
vadhvā vicārya sādhyo'to dharmaḥ pativratātmakaḥ || 21 ||
[Analyze grammar]

tejaḥprabhāvo hyatulaḥ satīnāṃ patidaivataḥ |
dhātā soḍhuṃ samartho na na sūryo na ca pāvakaḥ || 22 ||
[Analyze grammar]

satkārayogyāḥ satyaśca satītvaṃ pūjyate sadā |
kṣamā śāntirbrahmacaryaṃ dayā damaśca sauhṛdam || 23 ||
[Analyze grammar]

prajñā santoṣa aiśvaryamārjavaṃ śuddhatā tathā |
siddhayaḥ kalpalatikāḥ satyā dehe vasanti hi || 24 ||
[Analyze grammar]

guravaḥ pitaraścāpi viṣṇurlakṣmyā samanvitaḥ |
haraśca satyā sahitaḥ sāvitryā saha viśvasṛṭ || 25 ||
[Analyze grammar]

satīgehaṃ samāyānti devāścāgnipurogamāḥ |
mokṣamārgasthitāyāṃ vai yoṣiti gṛhayoṣiti || 26 ||
[Analyze grammar]

jñānaudāryasthitāyāṃ ca satīṣu dharmavatsvapi |
sādhuṣvapi gṛhastheṣu nityaṃ tiṣṭhanti devatāḥ || 27 ||
[Analyze grammar]

bhaktasyā'pi kuṭumbasya gṛhe vasāmi mādhavaḥ |
samarthāḥ sādhavaḥ sādhvyo yatra tatra vasāmi ca || 28 ||
[Analyze grammar]

satīgṛhaṃ gṛhaṃ me vai brahmapriyāyutasya ha |
sañcarāmi sadā gehe pātivratyādiśobhite || 29 ||
[Analyze grammar]

īśvarāḥ svāminaḥ sarve darśanārthaṃ prayāntyapi |
pativratāgṛhaṃ yatra nivasāmi narāyaṇi || 30 ||
[Analyze grammar]

rūpasaubhāgyaśṛṅgārasukhaṃ sampattirityapi |
nārīṇāṃ sarvathā kānte sarvasvaṃ śobhate'niśam || 31 ||
[Analyze grammar]

kāntā kāntena riktā na tyaktavyā vai kadācana |
tyāgakartā doṣabhāk syāt satīdharmasya lopakṛt || 32 ||
[Analyze grammar]

vinītāṃ vimalāṃ puṇyāṃ vadhūṃ tyaktvā prayāti yaḥ |
tasya puṇyaṃ kṛtaṃ sarvaṃ vṛthā vadhūvilāpanāt || 33 ||
[Analyze grammar]

dharmācāraparāṃ puṇyāṃ bhāryāṃ tyaktvā prayāti yaḥ |
sādhvīṃ suguṇāṃ vatsāṃ sa dharmaphalaṃ na vindati || 34 ||
[Analyze grammar]

sarvācāraparā sādhvī puṇyapuñjārjane ratā |
satīvrataratā sevāratā vijñā vinodinī || 35 ||
[Analyze grammar]

jñānaguṇā bhavedbhāryā yasya bhaktimatī śubhā |
mahāsatī ca tadgehe devāstiṣṭhanti sarvadā || 36 ||
[Analyze grammar]

pitarastādṛśaṃ putraṃ vadhūṃ cecchanti sarvathā |
puṇyā satī vadhūrgehe vartate satyaśālinī || 37 ||
[Analyze grammar]

tatra yajñāśca devāśca tīrthāni puṇyadāni ca |
kāmadughāḥ kalpalatāstatra vasanti sarvadā || 38 ||
[Analyze grammar]

tatra sarvāṇi puṇyāni tīrthāni sarito nadāḥ |
tatra lakṣmyo nivasanti sampadaśca vasantyapi || 39 ||
[Analyze grammar]

bhāryātīrthe sarvapuṇyaśīlāstiṣṭhanti yoginaḥ |
bhāryāyogena patyuśca pādau tīrthasvarūpiṇau || 40 ||
[Analyze grammar]

satībhāryānivāsena sugārhasthyaṃ sudaivatam |
sarvayajñamayaṃ syādvai sarvavratārthasampradam || 41 ||
[Analyze grammar]

gṛhasthasya gṛhaṃ puṇyaṃ bhāryā puṇyā pativratā |
yatra tatra pravartante sarve dharmā sanātanāḥ || 42 ||
[Analyze grammar]

dānācārāḥ pravartante utsavāśca mahāsukhāḥ |
bhāryāhīnaṃ vanaṃ vyāghrākulitaṃ duḥkhasaṃbhṛtam || 43 ||
[Analyze grammar]

nāsti bhāryāsamaṃ tīrthaṃ dharmasādhanamuttamam |
vane grāme'pyaraṇye vā satītīrthaṃ hi mokṣadam || 44 ||
[Analyze grammar]

nāsti bhāryāsamaṃ puṇyaṃ nāsti bhāryāsamaṃ sukham |
nāsti bhāryāsamaṃ jñānaṃ tāraṇāya hitāya ca || 41 ||
[Analyze grammar]

dharmabhāryāṃ satīṃ tyaktvā yo'nyatra kurute matim |
gṛhadharmaṃ parityajya phalaṃ kvā'sya bhavennanu || 46 ||
[Analyze grammar]

patnīṃ vinā yadā tīrthe śrāddhaṃ dānaṃ kṛtaṃ śubham |
sarvaṃ prayāti viphalaṃ tasmād vadhūṃ na saṃtyajet || 47 ||
[Analyze grammar]

yathā'mṛtapradānena pitṛtṛptiḥ prajāyate |
bhāryādattena piṇḍena tathā tṛptiḥ prajāyate || 48 ||
[Analyze grammar]

gārhasthyasya tu dharmasya bhāryā bhavati svāminī |
tayā vinā'rpitaṃ śrāddhaṃ kavoṣṇaṃ jāyate hi tat || 49 ||
[Analyze grammar]

bhāryā pacati caivānnaṃ svahastenā'mṛtopamam |
tadannameva bhuñjanti pitaro hṛṣṭamānasā || 50 ||
[Analyze grammar]

tenaiva tṛptimāyānti santuṣṭāśca bhavanti te |
tasmād bhāryā vinā dharmaḥ puruṣāṇāṃ na siddhyati || 51 ||
[Analyze grammar]

bhāryā satī vadhūrnityaṃ dharmaṃ sādhayati dhruvam |
yajñāḥ siddhiṃ na cā''yānti gṛhiṇīrahite gṛhe || 52 ||
[Analyze grammar]

satyadharmamukhāḥ puṇyā jñānādyāḥ prabalāḥ sutā |
dharmasya te sahāyā vai satīṃ rakṣanti sarvathā || 13 ||
[Analyze grammar]

satī rakṣāparā cāste damaśāntiparāyaṇā |
na tāṃ jetuṃ samartho vai kālo vā yama eva vā || 54 ||
[Analyze grammar]

bhartrā vinā satīṃ kaścinnirīkṣeta yadā janaḥ |
satīnetrāgninā so'pi bhasmībhūto bhavet khalu || 55 ||
[Analyze grammar]

yatra satī mahābhāgā vadhūrvai sarvamaṃgalā |
tasyāḥ satyena santuṣṭā devā varaṃ dadatyapi || 56 ||
[Analyze grammar]

satīṃ yāntīṃ cā'bhiyanti vahnayo devatā api |
gṛhadevā abhiyanti vanadevyo'bhiyanti ca || 57 ||
[Analyze grammar]

satīṃ yāntīṃ jale snātuṃ jaladevyo'bhiyanti ca |
satīṃ yāntīṃ tīrthayātrāṃ tīrthāni cābhiyantyapi || 58 ||
[Analyze grammar]

satīṃ yāntīṃ devagṛhaṃ devāttāmabhiyanti ca |
satīṃ yāntīṃ vāṭikāyāṃ kṣetradevyo'bhiyanti tām || 59 ||
[Analyze grammar]

satīṃ yāntī yajñabhūmiṃ makhadevyo'bhiyanti tām |
satīṃ yāntīṃ pravāsaṃ ca pṛthvī yāti satīmanu || 60 ||
[Analyze grammar]

satīṃ snāntīṃ prasevante pitryo devyo jalārthikāḥ |
satītanvā jalaṃ tāśca pibanti vastrapīḍitam || 61 ||
[Analyze grammar]

vadhūryā modate pātivratyena svagṛhe sadā |
svarge'pi tatsukhaṃ nāsti siddhilabhyaṃ satīsukham || 62 ||
[Analyze grammar]

siddhayaścāṇimādyāśca sevante vai pativratām |
satīcchāḥ pūrṇatāṃ yānti yathātathāpi kalpitāḥ || 63 ||
[Analyze grammar]

viṣṇurbrahmā haraścendraḥ sūryaścandro yamo guruḥ |
satīṃ namanti sādhvīṃ ca pūjayanti satīṃ ca te || 64 ||
[Analyze grammar]

nijapatnīṃ satīṃ sarve devā icchanti sarvathā |
rājāno'pi diśāṃ pālā bibhyati strīsatībalāt || 65 ||
[Analyze grammar]

satyaṃ vrataṃ bhaved yatra satī sā sarvathā matā |
patyurvrataṃ bhaved yatra satī sā tu pativratā || 66 ||
[Analyze grammar]

brahmavratavatī yā sā satī brāhmī pativratā |
mama caikāntikā yā sā satī śrīpuruṣottamī || 67 ||
[Analyze grammar]

bahupuṇyena labhyo'haṃ patiḥ śrīpuruṣottamaḥ |
śatajanmaśīlakośānmama prāptirbhavediha || 68 ||
[Analyze grammar]

satīsaṃkalpamātreṇa rogā dūraṃ prayānti ca |
vighnā dūraṃ prayāntyeva gaṇeśo'pi bibheti vai || 69 ||
[Analyze grammar]

yamarājo bhayaṃ caiti kālo gacchati dūrataḥ |
mātaraśca prasannāḥ syuryatra gehe pativratā || 70 ||
[Analyze grammar]

caṇḍyādyāḥ śāntimāsādya rakṣanti tāḥ satīgṛham |
bālagrahā na cāyānti sīmni satīgṛhasya vai || 71 ||
[Analyze grammar]

mārīrogāśca mantrāśca mohabhrāntikarā api |
uccāṭanādyā bhīṃ prāpya varjayanti satīgṛham || 72 ||
[Analyze grammar]

hanumān brahmaśīlo'pi senānīḥ śīlavānapi |
brahmacaryākhyapuruṣaḥ satīṃ namanti dūrataḥ || 73 ||
[Analyze grammar]

vidyudvṛṣṭisamudrāṇāmutpātā bhīṃ prayānti ca |
satīvākyena santo'pi svānurodhaṃ jahatyapi || 74 ||
[Analyze grammar]

pativratāyā vadhvāśca sannidhau ceśvarā api |
parājayaṃ kvacit prāpya satyājñāṃ mānayanti ca || 75 ||
[Analyze grammar]

satīkopena sarpādyāḥ saviṣā yānti bhasmatām |
parvatādyā vilīyante śuṣkāyante'bdhayo'pi ca || 76 ||
[Analyze grammar]

grahā gatiṃ vihāyaiva stabdhā bhavanti daṇḍitāḥ |
kāmādyā mānasā devā layaṃ yānti satībalāt || 77 ||
[Analyze grammar]

vāsanā bhavadā satyāśīrvādena pradahyati |
mahāmāyāvilayaśca jāyate tu satīcchayā || 78 ||
[Analyze grammar]

avagrahaḥ satīkopād vṛṣṭiḥ satīprarañjanāt |
vaṃśarekhā satīśāpānnaśyatyapi jagatsu ca || 79 ||
[Analyze grammar]

satīcchayā navaṃ sarvaṃ jagatpunaḥ prajāyate |
yatra satī vadhūścāste tatrā'haṃ bhagavān svayam || 80 ||
[Analyze grammar]

virāje dhāmasahito muktādisahitastathā |
virāje pārṣadairyukto virāje dharmasaṃyutaḥ || 81 ||
[Analyze grammar]

virāje bhaktiyuktaśca śrīpatiḥ puruṣottamaḥ |
virāje sampadā yuktaḥ pratyakṣo'haṃ satīgṛhe || 82 ||
[Analyze grammar]

satī sādhvī brahmaparā bhaktā nārāyaṇī hi sā |
pativratā sāttvatī sā mahābhāgavatī matā || 83 ||
[Analyze grammar]

saccidānandasaṃjño'haṃ nivasāmi satīgṛhe |
tadvaṃśe prakaṭīsaṃbhavāmi cāpi satīcchayā || 84 ||
[Analyze grammar]

prasanno'haṃ sadā bhaktavatsalaḥ śrīsatīgṛhe |
anādiśrīkṛṣṇanārāyaṇo'haṃ bhagavān svayam || 85 ||
[Analyze grammar]

paripūrṇatamaścāsmi tatra kṣatirna vidyate |
nyūnatā naiva bhavati saṃśayo na bhavatyapi || 86 ||
[Analyze grammar]

tasya vai saphalaṃ janma saphalaṃ gṛhamityapi |
saphalo vaṃśavistāro yasya gehe hariḥ satī || 87 ||
[Analyze grammar]

dharmastasyāpi saphalo kriyāśca saphalāḥ sadā |
prayāsāḥ saphalāḥ sarve yasya gehe hariḥ satī || 88 ||
[Analyze grammar]

sadā''nandāśca kuśalaṃ svāsthyaṃ sarvavidhaṃ tathā |
yatra sādhvyo harirdharmo yatayaḥ sādhavaḥ surāḥ || 89 ||
[Analyze grammar]

tatra yato bhavet siddhiḥ laukikī pāralaukikī |
yatra kṣaṇaṃ sthitā sādhvī santastatra hariḥ svayam || 90 ||
[Analyze grammar]

kṛtaṃ tena paraṃ puṇyaṃ pūrvajanmani cātulam |
yena prāptā satī bhāryā hariḥ śrīpuruṣottamaḥ || 91 ||
[Analyze grammar]

satīṃ draṣṭuṃ mukhyadevāḥ santaścāyānti nityaśaḥ |
aśvapaṭṭasaraścedaṃ gṛhaṃ me śivasaṃjñike || 92 ||
[Analyze grammar]

tasmāt paraṃ hi sukṛtaṃ deśasyā'sya pravartate |
yatra satyo mama patnyo bhavanti koṭiśo'rbudāḥ || 93 ||
[Analyze grammar]

tvayā nibhālitā lakṣmi svatulyāśca madātmikāḥ |
paripūrṇatamaścā'haṃ kṛṣṇanārāyaṇo hariḥ || 94 ||
[Analyze grammar]

vadhūbhiḥ saha saṃrāje divye surāṣṭrake sthale |
ākṣare mama satkṣetre divye kuṃkumanāmake || 95 ||
[Analyze grammar]

sṛṣṭidhāmādhipaścāhaṃ tava bhaktyā vaśīkṛtaḥ |
lakṣmi vasāmi te'gre ca svavaśastava mandire || 96 ||
[Analyze grammar]

aho brahmapriyāḥ sarvā rasaṃ gṛhṇanti me hareḥ |
kṛpayā''nandasandohaṃ pibanti mama cā'mṛtam || 97 ||
[Analyze grammar]

yūyaṃ brahmapriyāḥ parabrahmarūpā madātmikāḥ |
mama dharmaparāḥ santu kalyāṇadā hi yoṣitām || 98 ||
[Analyze grammar]

dhanyā kuṃkumavāpīyaṃ dhanyaṃ vyāghravanaṃ tvidam |
dhanyaṃ cāśvasaraścāpi dhanyā bhūśca surāṣṭrikā || 99 ||
[Analyze grammar]

dhanyo deśaḥ prajāścāpi vṛkṣāśca vallikāstathā |
dhanyāstṛṇastambavṛkṣāḥ paśavo narayoṣitaḥ || 100 ||
[Analyze grammar]

dhanyaścāpi samayo'yaṃ dhanyāśca jantavo'pi ca |
yeṣāṃ me śrīhareryogaḥ kṣaṇe kṣaṇe'tra jāyate || 101 ||
[Analyze grammar]

yatra dharmaḥ kuṭumbāḍhyo vartate śāśvataḥ sukhaḥ |
yatra muktistathā bhaktiḥ prītiśca santi vai dhruvāḥ || 102 ||
[Analyze grammar]

evaṃ matvā narā nāryo dhanyamātmānameva ye |
smariṣyanti satīdharmāste'pi yāsyanti dhāma me || 103 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya satīdharmasya vācanāt |
pālanādapi muktiśca siddhiścāpi bhaved dhruvā || 104 ||
[Analyze grammar]

vaṃśaḥ sampad yaśo mānaṃ cārogyaṃ ca prabhāvitā |
prabhūtā ceśvarabhāvo bhavantyasya vicāraṇāt || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vadhūgītāyāṃ satīsatyasāmarthyanirūpaṇanāmā catuścatvāriṃśo'dhyāyaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 44

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: