Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 43 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ yadāha parameśvaraḥ |
śivarājñīśriyaṃ śreṣṭhaṃ sadācāraṃ punastataḥ || 1 ||
[Analyze grammar]

sādhvīnāṃ bhūṣaṇaṃ śīlaṃ patnīnāṃ bhūṣaṇaṃ patiḥ |
sarvāsāṃ bhūṣaṇaṃ lajjā harirbhūṣaṇabhūṣaṇam || 2 ||
[Analyze grammar]

yā na sākṣād bhavellakṣmīrlakṣmītulyā'pi naiva yā |
yasyā bhāgyaṃ harau lagnaṃ sā vai nārāyaṇī smṛtā || 3 ||
[Analyze grammar]

mātā sākṣād bhavellakṣmīḥ pitā yasyā janārdanaḥ |
bhāgyaṃ yasyā harau nāsti sā śocyā harivarjitā || 4 ||
[Analyze grammar]

pūrvakṛtaṃ samagraṃ vai kramād bhuṃkte hi dehavān |
garbhaśayyā hi pākārthaṃ karmaṇāṃ brahmaṇā kṛtā || 5 ||
[Analyze grammar]

yasmin vayasi yatkāle yathā yasmād vinirmitam |
tat tathā''yāti vidhinā noditaṃ nānyathā kvacit || 6 ||
[Analyze grammar]

dattaṃ dānaṃ kṛtā vidyā purā kṛtaṃ hi kāmitam |
sarvaṃ tvāyāti kāle vai bhogārthaṃ dehināṃ tviha || 7 ||
[Analyze grammar]

karmalabhyaśarīre'tra santi rogā hyanekaśaḥ |
garbhakoṣṭhalikārogaḥ sadā cāste tu yoṣitām || 8 ||
[Analyze grammar]

ato vai śāstragarbhiṇyā buddhyā vicārya bhāminī |
sarogāt svaṃ rogaśūnyamātmānaṃ samapādayet || 9 ||
[Analyze grammar]

ātmā yasyāḥ sadā satyaśaucena viśadīkṛtaḥ |
sā śuddhā labhate svargaṃ parameśapadaṃ tataḥ || 10 ||
[Analyze grammar]

bhāvopahṛtahṛdayā tṛṣṇāśvapacīsaṃyutā |
na punāti sahasraiśca snānānāṃ tīrthakarmaṇām || 11 ||
[Analyze grammar]

sammāne harṣaṇaṃ nāstyudvego nāsti vimānane |
kṣamā śīlaṃ sadā yatra sā sādhvī sadvadhūrmatā || 12 ||
[Analyze grammar]

vālukākoṭisaṃghāto nadyā bhavati nimnagaḥ |
karmakoṭisusaṃghāto nāryā bhavati nimnagaḥ || 13 ||
[Analyze grammar]

jalacetanasaṃghāto nadyā bhavati tīragaḥ |
śīlacetanasaṃghāto nāryā bhavati pārakṛt || 14 ||
[Analyze grammar]

dūradeśaprasaktānāṃ bhinnakuṭumbayoṣitām |
bhaktyātmakaṃ paraṃ karma kṛṣṇe mayi niyojakam || 15 ||
[Analyze grammar]

sakṛduccaritaṃ nāma yayā harīti bhāvataḥ |
sādhitaṃ cākṣaraṃ dhāma tayā śāśvatamodanam || 16 ||
[Analyze grammar]

yadīcchecchāśvatīṃ prītiṃ śrīpatau mayi mādhave |
anuvṛttiṃ pālayenme sādhanaṃ matparaṃ matam || 17 ||
[Analyze grammar]

sarvabhūteṣu viśvāsaḥ sattvabhāvaḥ svabhāvajaḥ |
harau guptā sadā sevā sādhvyā vṛṣo hi sammataḥ || 18 ||
[Analyze grammar]

malināṃ maladantāṃ ca bahvāśinīṃ ca niṣṭhurām |
sandhyāyāṃ śāyinīṃ nārīṃ śrīmapi tyajati prabhuḥ || 19 ||
[Analyze grammar]

bhūlekhinīṃ tṛṇacchetrīṃ dantā'śuddhāṃ malāmbarām |
rūkṣakeśīṃ nagnanidrāṃ śrīmapi tyajati prabhuḥ || 20 ||
[Analyze grammar]

dampatyośca striyoḥ paśvoryantrayorveginostathā |
madhyato naiva gantavyaṃ kruddhayoryuddhyatostathā || 21 ||
[Analyze grammar]

ṣaṭkarṇā bhidyate gāthā catuḥkarṇā tu dhāryate |
dvikarṇā tu kvacinnaiva prakāśameti vārtikā || 22 ||
[Analyze grammar]

kṣamāyukte jane lokāḥ kalpayanti hi dūṣaṇam |
aśaktiṃ balahīnatvaṃ nirmālyamiva phalgutām || 23 ||
[Analyze grammar]

akṛtajñā hyanāryā ca dīrgharoṣā hyanārjavā |
caturvidhā hi cāṇḍālī jātyā tato'pi pañcamī || 24 ||
[Analyze grammar]

nave vayasi yā śāntā sā śāntā sarvadā vadhūḥ |
dhātukṣaye tu yāvatyaḥ śāntā bhavanti yoṣitaḥ || 25 ||
[Analyze grammar]

dharmo yatra hi sanyāsī tapastīrthārthamudgatam |
satyaṃ yātrākaraṃ cāste kāpaṭyaṃ ca gṛhe sthitam || 26 ||
[Analyze grammar]

dāridryaṃ kalahaścāpi bāndhavā iva yadgṛhe |
hiṃsā patnīsvarūpā ca tadgṛhaṃ yāmyakoṭarā || 27 ||
[Analyze grammar]

kupatau nirvṛttirnāsti kubhāryāyāṃ na nirvṛttiḥ |
kumitre nirbhayatvaṃ na vicāryeti pravartayet || 28 ||
[Analyze grammar]

parānnaṃ ca parasvaṃ ca paraśayyāḥ parastriyaḥ |
parapumān parasaudhaḥ śrīvināśakarā hi te || 29 ||
[Analyze grammar]

adhamāḥ kleśarāgā vai sandhirāgāstu madhyamāḥ |
uttamā mānarāgāśca vadhyo bhavanti bhinnabhāḥ || 30 ||
[Analyze grammar]

adhamā dhanarāgāśca madhyā mānadhanānugāḥ |
uttamā mānamātrasthā vadhvo bhavanti dehinām || 31 ||
[Analyze grammar]

virahaścāpamānaṃ ca ṛṇaṃ ca duṣṭasevanam |
dāridryaṃ kalahaśceti vinā'gniṃ dāhakāni ṣaṭ || 32 ||
[Analyze grammar]

asthiraṃ jīvanaṃ dravyaṃ yauvanaṃ ca manastathā |
putradārapatayo'pi hariṃ tataḥ sthiraṃ bhajet || 33 ||
[Analyze grammar]

ahorātramayaḥ kālo harate dehimaṇḍalam |
kālakālaṃ hariṃ jñātvā''śrayenmāṃ puruṣottamam || 34 ||
[Analyze grammar]

yā nije na gurau bhṛtye patyau dīne dayāvatī |
kiṃ tasyā jīvanaṃ loke kākīvad bhogayoṣitaḥ || 35 ||
[Analyze grammar]

yadgṛhe dharmabhaktyādiśūnyaṃ yāpayati kṣaṇam |
bhasrāgṛhaṃ hi tadbodhyaṃ śvāsimāsanivāsadam || 36 ||
[Analyze grammar]

svādapramādaviśvāsaiḥ svārthadāridryamānanaiḥ |
striyo bhraśyanti tasmāt tāstān kuryurdūrataḥ sadā || 37 ||
[Analyze grammar]

tāvadbhayasya bhetavyaṃ yāvadbhayaṃ hyanāgatam |
upasthite bhaye tīvre sthātavyaṃ vai hyabhītavat || 38 ||
[Analyze grammar]

yā dayāṃ na kurute dīne bhṛtye gurau striyām |
mitre patyāvanāthe jīvanaṃ tasyāstu kākavat || 39 ||
[Analyze grammar]

parādhīnā mṛtā eva svādhīnā jīvanārthikāḥ |
paropakārakāriṇyo mṛtā api sajīvanāḥ || 40 ||
[Analyze grammar]

yathā yathā hi nāryo'tra śāstraśīlā bhavanti ca |
tathā tathā sumedhāḥ syurbrahmavādinya ityapi || 41 ||
[Analyze grammar]

yathā yathā ca kalyāṇe kurvanti svamatiṃ tathā |
tathā striyo bhavantyeva pūjāpātrāṇi supriyāḥ || 42 ||
[Analyze grammar]

parokṣe kāryahantrī yā pratyakṣe priyavādinī |
varjanīyā prayatnena vallīva cendravāruṇī || 43 ||
[Analyze grammar]

durjanāyāḥ prasaṃgena sunāryapi vinaśyati |
tasmād vadhvā durjanāyāḥ saṃgastyājyaḥ prayatnataḥ || 44 ||
[Analyze grammar]

manaḥprasannatā yatra maṃgalāni hi tatra vai |
nārīprasannatā yatra tatra vāso hi sampadām || 45 ||
[Analyze grammar]

sā strī yā na madaṃ kuryāt sā patnī yā patipriyā |
sukhinī sā hyatṛṣṇā yā vadhūḥ sā vaṃśavardhinī || 46 ||
[Analyze grammar]

sādhūnāṃ ca nadīnāṃ ca satīnāṃ yoṣitāṃ tathā |
mūlānveṣo nātikāryo vadhūnāṃ cauṣadhasya tu || 47 ||
[Analyze grammar]

rājyaśrīḥ kṛtapuṇyāntā śīlaṃ strīsaṃgamāntakam |
kulakīrtiḥ strīśīlāntā kulasyā'ntaḥ striyo'pi ca || 48 ||
[Analyze grammar]

anāyake na varo vāso na vāpi bahunāyake |
strīnāyake'pi na varo vāso'pi bālanāyake || 49 ||
[Analyze grammar]

pitradhīnā kumāratve patyadhīnā tu yauvane |
putrādhīnā ca vārdhakye satyādhīnā tathā''śrame || 50 ||
[Analyze grammar]

lajjā'dhīnā vyasane ca daivādhīnā tu sampadi |
dānādhīnā tu patnītve yā vadhūḥ sā sukhapradā || 51 ||
[Analyze grammar]

vandhyāṃ mṛtaprajāṃ strīmātaraṃ cā'priyavādinīm |
aputradāṃ prarakṣyaiva putrārthaṃ tvaparāṃ vahet || 52 ||
[Analyze grammar]

arthahīnā bhiyā yuktā kāntādhīnā hi vartate |
arthapūrṇā nirbhayā'pi kāntādhīnā hi śasyate || 53 ||
[Analyze grammar]

arthāturāyā dharmo na kāmukāyā bhayaṃ na ca |
cintāturāyāḥ saukhyaṃ na vadhūstāni vivarjayet || 54 ||
[Analyze grammar]

preṣyāyāśca daridrāyāḥ puṃścalyāśca sukhaṃ kutaḥ |
ṛṇavatyā vyādhitāyā vandhyāyāśca sukhaṃ kutaḥ || 55 ||
[Analyze grammar]

sthānasthitāyāḥ padmāyā mitre varuṇabhāskarau |
sthānacyutāyāstasyāstau kleśaśoṣaṇakārakau || 56 ||
[Analyze grammar]

sthāne sthitāḥ supūjyante nāryo'pi bālakā api |
sthānabhraṣṭā na pūjyante keśā dantā nakhā nṛpāḥ || 57 ||
[Analyze grammar]

anṛṇāyāḥ sukhā nidrā nirbhayāyāḥ sukhā tathā |
avyādhyāśca sukhā nidrā sannayāsinyāḥ sukhā tathā || 58 ||
[Analyze grammar]

asaṃgatāyāḥ puṃsā ca saṃgatāyāśca śārṅgiṇā |
vitṛṣṇāyāḥ sukhā nidrā vadhvā vā'pyanyayoṣitām || 59 ||
[Analyze grammar]

jalayogena kamalaṃ samucchrāyaṃ labhed yathā |
balavatsvāminā bhāryā mahatpadaṃ labhettathā || 60 ||
[Analyze grammar]

ācāreṇa kulasyā'tra deśasya bhāṣaṇena tu |
snehasya cakṣuṣā mūlyaṃ vapuṣā bhojanasya ca || 61 ||
[Analyze grammar]

abdhau vṛṣṭerna vai mūlyaṃ tṛpte ca bhojanasya na |
samṛddhe naiva dānasya nīce puṇyasya naiva ca || 62 ||
[Analyze grammar]

dūragatasya hṛdaye snehena vāsa ucyate |
samīpasthasya vaireṇa dūravāsaḥ samucyate || 63 ||
[Analyze grammar]

kadaryatvaṃ svaro dīno gātradāridryamūrjitam |
kṛpaṇatvaṃ bhayaṃ ceti cihnāni yācanārthinām || 64 ||
[Analyze grammar]

mahān viṣṇurhi bhagavān yācamāno hi vāmanaḥ |
jāyate tarhi kā cā'nyā'rthinī yāti na lāghavam || 65 ||
[Analyze grammar]

vidyādhanaṃ sadā prā'rjyaṃ sādhutādāyinī satī |
priyākarī gauravasya pradā duḥkhavināśinī || 66 ||
[Analyze grammar]

paramā devatā vidyā divyajñānasya śevadhiḥ |
vadhūrvidyā samā bodhyā gṛhasampatprasādhinī || 67 ||
[Analyze grammar]

sarvadravyāṇi bāhyāni nāśabhītimayāni vai |
ātmadravyaṃ hi vidyā''ste nāśabhītivivarjitam || 68 ||
[Analyze grammar]

ātmavidyāvatī bhāryā tīrtharūpā na saṃśayaḥ |
tīrthabhuvaḥ sutāḥ putryaḥ pāvanā mokṣabhāginaḥ || 69 ||
[Analyze grammar]

tīrthayogavataḥ puṃsaḥ patyurmokṣo bhavedapi |
tīrthapāvanavastūnāṃ bhoktāraśca kuṭumbinaḥ || 70 ||
[Analyze grammar]

yānti mokṣapadaṃ bhāryātīrthapuṇyena pāvitāḥ |
yasya bhāryā mahāsādhvī sādhuvrataparāyaṇā || 71 ||
[Analyze grammar]

dharmācāraparā nityaṃ vadhūḥ patiparāyaṇā |
supuṇyāṅgī suputrā ca maṃgalārhā ṛtaṃvadā || 72 ||
[Analyze grammar]

śuddhā priyakarī priyavratā patiniṣeviṇī |
jñātrī guṇavatī kathāśrāviṇī bahutāpasī || 73 ||
[Analyze grammar]

nityaṃ vai dharmataḥ patnī sahapuṇyakarā śubhā |
patimārgaṃ prayātā ca patidevamakhānvitā || 74 ||
[Analyze grammar]

sadbhāvācca patiṃ naiva dūrayatyeva yā priyā |
yathā chāyā tathā'bhinnavratadharmaparāyaṇā || 75 ||
[Analyze grammar]

nārīṇāṃ mokṣade pātivratye vrate sthitā sadā |
puṇyā strī yasya bhavati sa vai brahmamayaḥ patiḥ || 76 ||
[Analyze grammar]

savyaṃ pādaṃ cākṣaraṃ dhāma svapatyurhi yā satī |
manute dakṣapādaṃ ca parabrahmātmakaṃ sadā || 77 ||
[Analyze grammar]

tatpādodakasaṃsnātā brāhmī bhavati bhāminī |
sarvatīrthasamā sarvatīrthavāsā hi sā matā || 78 ||
[Analyze grammar]

makhānāṃ yajanāt puṇyaṃ yādṛśaṃ samprajāyate |
tato'dhikaṃ mahatpuṇyaṃ pātivratyena jāyate || 79 ||
[Analyze grammar]

nāsti nāryāḥ pṛthag dharmaḥ patyuḥ śuśrūṣaṇaṃ vinā |
tasmāt kāntasahāyā sā sarvadā sukhadāyinī || 80 ||
[Analyze grammar]

puṇyā puṇyatamā sādhvī viśiṣyate jagattraye |
sā na tyājyā bhavet kvāpi loke'trāpi paratra ca || 81 ||
[Analyze grammar]

yena bhāryā parityaktā sunītā dharmacāriṇī |
daśāṃgadharmastenā'pi parityakto bhavediha || 82 ||
[Analyze grammar]

bhartā yāti yadā grāmāntaraṃ tadā tu vai satī |
bhūmau śayanakartrī syācchṛṃgāraṃ na karotyapi || 83 ||
[Analyze grammar]

ghṛtaṃ tailaṃ payaḥ pānaṃ dadhi miṣṭaṃ na khādati |
tāmbūlaṃ madhu miṣṭānnaṃ naiva khādati vai satī || 84 ||
[Analyze grammar]

ekaveṇīdharā caikakañcukīvastradhāriṇī |
viyoge cā'samarthā saṃpratīkṣate tadāgamam || 85 ||
[Analyze grammar]

sambandhaḥ puṇyayogena jāyate patinā saha |
nārīṇāṃ hi sadā tīrthaṃ bhartā so'pi striyāstathā || 86 ||
[Analyze grammar]

mithaścāvāhayennityaṃ vācā kāyena karmabhiḥ |
manasā pūjayennityaṃ satyabhāvena vai mithaḥ || 87 ||
[Analyze grammar]

dakṣāṃgaṃ cāpi vāmāṃgaṃ sadā tīrthadvayaṃ hyubhe |
tārayatyeva satataṃ kuṭumbaṃ śatamekakam || 88 ||
[Analyze grammar]

susukhaṃ putrasaubhāgyaṃ sampatsaubhāgyamityapi |
rūpaṃ tejo yaśaḥ kīrtiḥ bhartuḥ striyāḥ prasādataḥ || 89 ||
[Analyze grammar]

nārīṇāṃ yauvanaṃ rūpaṃ bhartuḥ sampat tu sā matā |
tuṣṭe bhartari saṃsāre lokāḥ sarve striyāḥ śubhāḥ || 90 ||
[Analyze grammar]

patihīnā surūpā'pi sampadbhiḥ saṃbhṛtā api |
kutastasyāḥ sukhaṃ rūpaṃ yaśaḥ kīrtiḥ sutādayaḥ || 91 ||
[Analyze grammar]

durbhāgyaṃ ca mahāduḥkhaṃ pāpā bhuṃkte patiṃ vinā |
tuṣṭe bhartari devādyā ṛṣayo mānavāḥ surāḥ || 92 ||
[Analyze grammar]

pitaraścāpi tuṣṭāḥ syurubhalokasukhapradāḥ |
bhartā nātho gururbhartā devatā daivataiḥ saha || 93 ||
[Analyze grammar]

bhartā tīrthaṃ cā puṇyaṃ ca vadhūnāṃ bhāgyagauravam |
śṛṃgāro bhūṣaṇaṃ rūpaṃ varṇasaugandhyamityapi || 94 ||
[Analyze grammar]

patiḥ svargaṃ patirdharmaḥ patiḥ saubhāgyameva ca |
patirvaṃśaḥ patiḥ śobhā vadhūstathā patiṃ prati || 95 ||
[Analyze grammar]

vinā dharmaṃ vinā bhāryāṃ vinā ca svāminaṃ śubham |
gṛhaṃ vanāyate cāpi śmaśānāyata eva ca || 96 ||
[Analyze grammar]

vadhūḥ pativratā yatra patnīvrataḥ patistathā |
sampat snehaśca yatrā'sti brahmabhaktiśca yatra vai || 97 ||
[Analyze grammar]

yatra devārhaṇaṃ nityaṃ strīsammānaṃ ca yatra ca |
yatra kanyārakṣaṇaṃ ca yatra mātṛprasevanam || 98 ||
[Analyze grammar]

yatra bālā modate ca yatra nārī pramodate |
yatra vai hṛdayaṃ nāryāḥ phullitaṃ sampramodate || 99 ||
[Analyze grammar]

tatra svargaṃ ceśvarāṇāṃ sampado brahmalokatā |
tasmāllakṣmi brahmapriyā bhavantu śīlatatparāḥ || 100 ||
[Analyze grammar]

matparāḥ sarvadā satyaḥ sadācāraparāyaṇāḥ |
saddharmaparamā nityaṃ devārhaṇaparāyaṇāḥ || 101 ||
[Analyze grammar]

pātivratyaparā hārivratyaparāśca sarvathā |
anādiśrīkṛṣṇanārāyaṇaparāyaṇāḥ sadā || 102 ||
[Analyze grammar]

vadhvo mama priyāḥ sarvā gṛhṇantvānandaśevadhim |
bhavatīnāṃ sukhaiḥ sarvaṃ sukhaṃ me śāśvataṃ yataḥ || 103 ||
[Analyze grammar]

vadhūdharmāḥ khaḍgadhārasamāḥ santi priyāsthitāḥ |
tān prarakṣya sthitā yūyaṃ madātmikā bhaviṣyatha || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vadhūgītāyāṃ vadhūpālyācārādinirūpaṇanāmā tricatvāriṃśo'dhyāyaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 43

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: