Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 41 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
upavītaṃ rakṣayecca naro nārī samāhitaḥ |
sandhyāṃ kurvīta ca named guruvargaṃ sadā vadhūḥ || 1 ||
[Analyze grammar]

upādhyāyaṃ ca pitaraṃ jyeṣṭhabhrātaramityapi |
nṛpaṃ mātulaṃ śvaśuraṃ mātāmahapitāmahau || 2 ||
[Analyze grammar]

varṇaśreṣṭhaṃ ca pitṛvyaṃ mātāmahīṃ ca mātaram |
pitṛsahodarīṃ gurvīṃ śvaśrūṃ pitāmahīṃ tathā || 3 ||
[Analyze grammar]

dhātrīṃ jyeṣṭhāṃ sapatnīṃ ca bhaginīṃ praṇamed vadhūḥ |
anuvartanametāsāṃ manovākkāyakarmabhiḥ || 4 ||
[Analyze grammar]

prapālayecca tā dṛṣṭvottiṣṭhet samabhivādayet |
naitairupaviśet sārdhaṃ vivadennā''tmakāraṇāt || 5 ||
[Analyze grammar]

jīvitārthamapi dveṣād gurūn naivā'pamānayet |
udriktā'pi gurudveṣakarī vadhūḥ patatyadhaḥ || 6 ||
[Analyze grammar]

bhartā bhrātā tathā vidyāpradātā jananī pitā |
pūjanīyā viśeṣeṇa pañca te guravo'gragāḥ || 7 ||
[Analyze grammar]

ātmanaḥ sarvayatnena prāṇatyāgena cāpi vai |
teṣāṃ hitaṃ sadā kāryaṃ śvaśrvāśca śvaśurasya ca || 8 ||
[Analyze grammar]

mūtraṃ kṛtvā trirācāmet tathaiva bhojanottaram |
malaṃ tyaktvā snānameva samācaret sukhārthakam || 9 ||
[Analyze grammar]

keśānāṃ guptadehasya sparśe prakṣālanaṃ nasaḥ |
kartavyaṃ karṇanābhyādeḥ sparśe'pi caraṇaspṛśau || 10 ||
[Analyze grammar]

agnau śmaśāne kāṣṭhe vā śādvale gomaye na ca |
jale jīrṇe devagṛhe valmīke jantugartake || 11 ||
[Analyze grammar]

malamūtrādi kuryānna rājamārge tuṣādiṣu |
na kṣetre na bile tīrthe nodyāne nagarāśaye || 12 ||
[Analyze grammar]

nityamudyamamagnā syāt sādhvyācāraratā satī |
gurvyagre prauḍhapādā na bhaved vadhūḥ kadācana || 13 ||
[Analyze grammar]

gurornindā tathā gurvyāḥ parivādo'pi yatra vā |
pravartate tatra karṇau pidhātavyau yathā'nyataḥ || 14 ||
[Analyze grammar]

gantavyaṃ ca tathā sevā kartavyā bhāvanānvitā |
prayuñjīta sadā vācaṃ madhurāṃ hitakāriṇīm || 15 ||
[Analyze grammar]

laukikaṃ vaidikaṃ vāpi tathā''dhyātmikamityapi |
ādadīta yato jñānaṃ taṃ na druhyed vadhūjanaḥ || 16 ||
[Analyze grammar]

gurvīvatpratipūjyāśca savarṇā guruyoṣitaḥ |
abhyañjanasnāpanādyairgātrasammārdanādibhiḥ || 17 ||
[Analyze grammar]

keśaprasādhanādyaiśca gurvyaḥ sevyā vadhūjanaiḥ |
abhivādyā gurupatnī prādhīyīta śrutīstataḥ || 18 ||
[Analyze grammar]

sāvitrīṃ śrīhariṃ nāma vedāntāṃścātmaśoṣitān |
adhīyītā'bhyasennityaṃ brahmaniṣṭhā samāhitā || 19 ||
[Analyze grammar]

oṃkāramāditaḥ kṛtvā vyāhṛtīśca tataḥ param |
tato'dhīyīta mannāma śrīmatkṛṣṇanarāyaṇam || 20 ||
[Analyze grammar]

na jīrṇamalavadvastrā bhaved vadhūṭikā kvacit |
sakhyaṃ sakhībhiḥ kuryācca kuryādātmahitaṃ vadhūḥ || 21 ||
[Analyze grammar]

vayasaḥ karmaṇo'rthasya śrutasyā'bhijanasya ca |
deśavāgbuddhisārūpyamācarantī gṛhe vaset || 22 ||
[Analyze grammar]

vṛddhairvṛddhābhirutkṛṣṭaṃ sevitaṃ vṛṣameva sā |
niṣeveta na teneyaṃ yāntī duṣyati karhicit || 23 ||
[Analyze grammar]

trivargasevikā syācca syācca vibhāgaśālinī |
sā gṛhiṇī sadā proktā svargādisatyadhāriṇī || 24 ||
[Analyze grammar]

dharmasyā''yatanaṃ yatnāccharīraṃ paripālayet |
nahi dehaṃ vinā nārāyaṇo'haṃ prāptigocaraḥ || 25 ||
[Analyze grammar]

na hiṃsyāt sarvabhūtāni nānyā'hitaṃ caret kvacit |
na devadravyahartrī syād viṣaṃ devasya vai dhanam || 26 ||
[Analyze grammar]

devadrohaṃ na kurvīta gurudrohaṃ tathaiva ca |
svāmidrohaṃ na kurvīta śvaśrūdrohaṃ na cācaret || 27 ||
[Analyze grammar]

anṛtād bahubhogācca parapīḍāvidhāpanāt |
śāpād rogācca vai dīrghādāyuṣyaṃ nāśameti hi || 28 ||
[Analyze grammar]

na saṃvaset sumūrkhābhiḥ pāpābhiśca kvacid vadhūḥ |
sahavāsāt saṃgamādyaiḥ pāpaṃ saṃkramate yataḥ || 29 ||
[Analyze grammar]

na kuryācchuṣkavairāṇi marmabhīndi na coccaret |
bahvībhiśca samaṃ kuryānna virodhaṃ vadhūḥ kvacit || 30 ||
[Analyze grammar]

na devaguruviprāṇāṃ dīyamānaṃ nivārayet |
na cātmānaṃ praśaṃsecca nindāṃ cāpi vivarjayet || 31 ||
[Analyze grammar]

na pāpaṃ pāpināṃ brūyānmithyādoṣaṃ na cārpayet |
nā'śnīyāt svāminā sārdhaṃ tvekasthālyāṃ kadācana || 32 ||
[Analyze grammar]

na kuryāt kasyacit pīḍāṃ sutāṃ śiṣyāṃ tu śikṣayet |
nātmānaṃ cāvamanyeta dainyaṃ ca varjayet sadā || 33 ||
[Analyze grammar]

na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyedātmanaḥ śiraḥ |
na gālīḥ saṃvadet kvāpi nā'ślīlāni vadettathā || 34 ||
[Analyze grammar]

naiva svapyācchūnyagehe nirjane vā parāsane |
caityavṛkṣaṃ na vai chindyād gurūnna vañcayet kvacit || 35 ||
[Analyze grammar]

na devāyatane gacched vāmaṃ kṛtvā tu mandiram |
na vyādhidūṣitābhiśca saṃsargaṃ racayed vadhūḥ || 36 ||
[Analyze grammar]

na ninded yoginaḥ siddhān vratino vā yatīṃstathā |
devān devanivāsāṃśca sādhvīḥ satīśca gurvikāḥ || 37 ||
[Analyze grammar]

rātrau tilasamāyuktaṃ dadhi tyajenna bhakṣayet |
nā'śnīyāt payasā takraṃ kṛmiduṣṭaṃ vivarjayet || 38 ||
[Analyze grammar]

arthānāmucite pātre dānaṃ dadyāddhi bhūtaye |
nityaṃ dadyājjalānnādi kvacid dadyād vratādiṣu || 39 ||
[Analyze grammar]

dadyādapatyavijayaiśvaryārthaṃ cāpi śobhanam |
harerme cātiprītyarthaṃ dadyādvai brahmavādiṣu || 40 ||
[Analyze grammar]

dānenopāsitaṃ pātraṃ tārayatyeva sarvathā |
bhaktipūrvaṃ pradātavyaṃ deyapātrapramodakṛt || 41 ||
[Analyze grammar]

bhūmiṃ dadyādikṣuyuktāṃ yavagodhūmaśālinīm |
vidyāṃ dadyāttathā dadyāt suvarṇaṃ rajataṃ maṇīn || 42 ||
[Analyze grammar]

hīrakaṃ ratnabhūṣādi dadyād vastrāṇi kambalān |
annaṃ śākaṃ ca pātrāṇi pradadyānmadhusarpiṣī || 43 ||
[Analyze grammar]

tilān dadyāt prīyatāṃ me hṛṣīkeśaḥ prabhuḥ patiḥ |
evamuktvā yatīn sādhūn sādhvīḥ prapūjya cārpayet || 44 ||
[Analyze grammar]

phalamūlāni pānāni śākāni cauṣadhaṃ tathā |
dadyācchatraṃ tathopānad yadiṣṭaṃ syāt samarpayet || 45 ||
[Analyze grammar]

kanyādānaṃ caret sādhvī rūpāḍhyaguṇaśālini |
kuline yuni samṛddhe vittapūrṇe nare dṛḍhe || 46 ||
[Analyze grammar]

sarvābharaṇasaṃyuktā dātavyā kanyakā nijā |
vikrayo naiva kanyāyāḥ kartavyaḥ śreyasāṃ prahan || 47 ||
[Analyze grammar]

bhūmiṃ gāṃ ca hiraṇyaṃ ca dhanaṃ vastraṃ ca dhānyakam |
jāmāturyautakaṃ dattvā sarvaṃ bhavati cā'kṣayam || 48 ||
[Analyze grammar]

yautakena vinā dattā dāsītvamupagacchati |
atyaśane vidūrasthe vyasanāḍhye'tidurjane || 49 ||
[Analyze grammar]

kulahīne ca mūrkhe ca na dātavyā kadācana |
ativṛddhe cātidīne rogiṇi sarvanāśake || 50 ||
[Analyze grammar]

atikruddhe'pyasantuṣṭe dātavyā na hi kanyakā |
kanyādātrī labhet svargaṃ patiṃ ca parameśvaram || 51 ||
[Analyze grammar]

kanyādātā labhet patnīṃ paratra varavarṇinīm |
kaṇḍanī peṣaṇī cūllī jalakuṃbhī pramārjanī || 52 ||
[Analyze grammar]

pañcasūnā gṛhasthānāṃ naśyanti pañcasanmakhaiḥ |
jantubhyaḥ saṃpradadyācca dadyāt pitṛbhya ityapi || 53 ||
[Analyze grammar]

yādobhyaśca tathā dadyād dadyād govṛkṣapatriṣu |
devatābhyaḥ pradadyāccā'tithibhyo'pi yathādhanam || 54 ||
[Analyze grammar]

evaṃ dānena vai doṣā naśyeyurnā'tra saṃśayaḥ |
dānaṃ śuddhiṃ tathā pātraṃ śuddhaṃ tārayati dhruvam || 55 ||
[Analyze grammar]

pāvakaḥ sarvathā medhyo medhyāśca yoṣitaḥ sadā |
sādhavaścātimedhyāśca devatāste trayo matāḥ || 56 ||
[Analyze grammar]

surāpī vyādhitā dveṣṭrī na kartavyā vadhūḥ kvacit |
virodhena na vai bhāvyaṃ patnyā patyādibhiḥ kvacit || 57 ||
[Analyze grammar]

yatrā'virodho dampatyostrivargastatra varddhate |
mṛte jīvati vā patyau yā nānyamupagacchati || 58 ||
[Analyze grammar]

seha kīrtimavāpnoti modate svagṛhe satī |
strībhirbhartṛvacaḥ kāryameṣa doṣo na vidyate || 59 ||
[Analyze grammar]

ājñāpitaṃ śubhaṃ cāpyaśubhaṃ kuryādasaṃśayā |
bhartṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ || 60 ||
[Analyze grammar]

bandhubhiśca striyaḥ pūjyā bhūṣaṇācchādanā'śanaiḥ |
saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī || 61 ||
[Analyze grammar]

śvaśrūśvaśurayoḥ kuryāt pādayorvandanaṃ sadā |
hitā bharturdivaṃ gacchediha kīrtiravāpya sā || 62 ||
[Analyze grammar]

krīḍāśarīrasaṃskārasamājotsavadarśanam |
hāsyaṃ paragṛhe yānaṃ tyajet proṣitabhartṛkā || 63 ||
[Analyze grammar]

patiṃ vinā na tiṣṭheta divā sandhau ca vā niśi |
pūjayed vidhinā kāntaṃ ramayed rāmayettathā || 64 ||
[Analyze grammar]

parapākarucirna syādanindyāmantraṇādṛte |
vākpāṇipādacāpalyaṃ varjayedvai vadhūjanaḥ || 65 ||
[Analyze grammar]

ācaret sadṛśīṃ vṛttimajihmāmaśaṭhāṃ tathā |
daṃbhahetukapāṣaṇḍibakavṛttīśca varjayet || 66 ||
[Analyze grammar]

pādau pratāpayennā'gnau na cainamabhilaṃghayet |
viruddhaṃ varjayetkarma pretadhūmaṃ vivarjayet || 67 ||
[Analyze grammar]

guruṃ śāstraṃ tathā''cāryaṃ rājānaṃ strīṃ patiṃ tathā |
nā''krāmejjananīṃ śvaśrūṃ tacchāyāṃ ca vivarjayet || 68 ||
[Analyze grammar]

varjayetparaśayyādi paradravyāṇi varjayet |
rasāsvādavatī bhūtvā nā'nyaṃ naraṃ samāśrayet || 69 ||
[Analyze grammar]

asnehā na bhavet kvāpi guptacārā ca no bhavet |
sauvarṇarājatābjānāṃ śaṃkharajjvādicarmaṇām || 70 ||
[Analyze grammar]

pātrāṇāmāsanānāṃ ca kāryā śuddhirhi vāriṇā |
uṣṇena sruksruvayośca dhānyānāṃ prokṣaṇena ca || 71 ||
[Analyze grammar]

takṣaṇād dāruśṛṃgāderyajñapātrasya mārjanāt |
trapusīsakatāmrāṇāṃ kṣārā'mlodakavāribhiḥ || 72 ||
[Analyze grammar]

bhasmā'dbhirlohakāṃsyānāṃ bhūśuddhirmārjanādinā |
amedhyāktasya mṛttoyairgandhalepā'pakarṣaṇāt || 73 ||
[Analyze grammar]

notsaṃge bhakṣayet bhakṣyān na nagnā ca svapet kvacit |
na dantairnakharomāṇi chindyāt suptaṃ na bodhayet || 74 ||
[Analyze grammar]

kudvāreṇa praviśenna bāhubhyāṃ na nadīṃ taret |
nā'ṅgārabhasmakeśādiṣvadhitiṣṭhet kadācana || 75 ||
[Analyze grammar]

yantracūllīpradīpādidīpane kuśalā bhavet |
sāvadhānā bhaved vāryāharaṇe'dhvani sarvadā || 76 ||
[Analyze grammar]

kūpasarittaṭākāditīre dhyānavatī bhavet |
pādanyāse'pi kṛṣyādau tṛṇādau kuśalā bhavet || 77 ||
[Analyze grammar]

karīṣakāṣṭhaprabhṛtyādāne'pi kuśalā bhavet |
koṇe jīrṇe jantumaye sthale'pi kuśalā bhavet || 78 ||
[Analyze grammar]

mārge yāne'pi ca vadhūrnijaṃ kāntaṃ hyanuvrajet |
sāvadhānā bhavet pṛṣṭhe yathā nānyabhramā bhavet || 79 ||
[Analyze grammar]

putrā'patyādibālānāṃ rakṣaṇe kuśalā bhavet |
pathyā'pathyādisaṃjñānā grāhyādau kuśalā bhavet || 80 ||
[Analyze grammar]

putrān saṃśodhayet sādhvī saṃskārayecchubhairvṛṣaiḥ |
upādiśet sukhān dharmāncāstikyaṃ pālayet sadā || 81 ||
[Analyze grammar]

snāyājjalena ca vadhūrvarjayitvā śiraḥ sadā |
tailasnānaṃ tu śiraso vidadhyānnityameva ha || 82 ||
[Analyze grammar]

udvartanaṃ śubhaṃ snānaṃ jñānasnānaṃ carettathā |
brahmacintanakaṃ snānaṃ śodhanaṃ cācaret sadā || 83 ||
[Analyze grammar]

sahasraparamāṃ nityaṃ śatamadhyāṃ daśāvarām |
mālikāṃ śruharernāmno japecchāntisthitā vadhūḥ || 84 ||
[Analyze grammar]

pitṝn prapūjayennityaṃ tredhā te pitaraḥ smṛtāḥ |
pratyakṣā mānavāścātra devāḥ svargagatāttathā || 85 ||
[Analyze grammar]

anye pretā janmalābhāstrayaste pitaro matāḥ |
mātā pitā guruḥ śvaśrūḥ patiḥ pratyakṣagocarāḥ || 86 ||
[Analyze grammar]

candramā'rko'gnirityete divi sthitā hi devatāḥ |
pretabhāvaṃ gatāścānyajanmāno mṛtapūrvajāḥ || 87 ||
[Analyze grammar]

tṛtīyāste praboddhavyāstānnamed gṛhadhāriṇī |
candraḥ pitā raviḥ pitāmaho'gniḥ prapitāmahaḥ || 88 ||
[Analyze grammar]

somapaśca barhiṣacca agniṣvāttaśca te kramāt |
yajñīyā ājyapā viprāḥ sādhavastān prabhojayet || 89 ||
[Analyze grammar]

cāndrā mātāpitrādyāśca sauryā dvijādayaḥ śubhāḥ |
āgnayo'tithayaḥ santaḥ pitaraste'kṣigocarāḥ || 90 ||
[Analyze grammar]

tān vadhūrbhojayennityaṃ yathāśakti yathādhanam |
gavādīn sevayellakṣmīsampatsaubhāgyavāñcchayā || 91 ||
[Analyze grammar]

devatābhyo namaḥ kuryād vṛddhānnityaṃ namettathā |
guruṃ namejjapenmālāṃ mama nāmayutāṃ vadhūḥ || 52 ||
[Analyze grammar]

japakāle na bhāṣeta smarecchrīpatimacyutam |
harerārādhanaṃ puṇyaṃ nityamārādhayeddharim || 93 ||
[Analyze grammar]

nivedayennijātmānaṃ vadhūḥ śrīparamātmani |
sandhyāyācchrīhariṃ nityaṃ sarvaśāntipradaṃ patim || 94 ||
[Analyze grammar]

devāyā'nnaṃ pradadyācca devayajñaḥ sa vai bhavet |
mūrtaye vā jale bhūmyāṃ vaiśvadeve'pi cā'rpayet || 95 ||
[Analyze grammar]

śeṣaṃ gobhyaḥ śvapacebhyaḥ śvabhyo bhūtebhya ārpayet |
dīnapatitapakṣibhyo bhūtayajñaḥ sa ucyate || 96 ||
[Analyze grammar]

sādhuṃ vipraṃ satīṃ bālān bhojayet pitṛyajñakaḥ |
atithiṃ bhojayet tṛptiṃ kārayet pitṛvat sadā || 97 ||
[Analyze grammar]

abhyāgatān yathāśakti pūjayedatithīn satīḥ |
bhikṣāṃ ca bhikṣave dadyāt sādhave brahmacāriṇe || 98 ||
[Analyze grammar]

arthibhyo'pi pradadyācca vadhūrvai lobhavarjitā |
mānuṣo'yaṃ yajña ukto mahāśīrvādasādhanam || 99 ||
[Analyze grammar]

mahyaṃ dadyāt sadā'nnaṃ ca śrīmate paramātmane |
brahmavettre pradadyācca brahmayajñaḥ sa vai mataḥ || 100 ||
[Analyze grammar]

sarvathā bhojanakārye karau prakṣālayet satī |
śuddhipūrvaṃ pradadyādvai tena tṛpyanti devatāḥ || 101 ||
[Analyze grammar]

bhojanārthaṃ copaviśet pādau prakṣālya vai karau |
āpośānakriyāṃ kṛtvā prāṇebhyaḥ prārpya vai tataḥ || 102 ||
[Analyze grammar]

praśaṃsāpūrvakaṃ cānnaṃ bhuñjyājjuhuyādātmani |
nā'dyātsūryagrahātpūrvaṃ pratisāyaṃ śaśigrahāt || 103 ||
[Analyze grammar]

grahakāle na cā'śnīyāt snātvā'śnīyāt samarpayet |
svārthārthaṃ bhojanaṃ yasyā bhogārthaṃ kāmamaithunam || 104 ||
[Analyze grammar]

vṛttyarthaṃ ca kalā yasyāstasyāḥ śūnyāntajīvanam |
na dakṣābhimukhī svapyāt paścimābhimukhī na ca || 105 ||
[Analyze grammar]

na cākāśe na nagnā vā nā'nyā''sane vadhūḥ satī |
saṃsmarecchrīhariṃ māṃ vai sarvakāryeṣu cānvaham || 106 ||
[Analyze grammar]

divāniśaṃ smarenmāṃ vai mokṣadaṃ puruṣottamam |
yatheṣṭaṃ māṃ praseveta vadhūḥ saṃkocamantarā || 107 ||
[Analyze grammar]

etān dharmān sadācārān pālayantī sukhasthitā |
pramodate gṛhe nityaṃ sukhādhikyavatī bhavet || 108 ||
[Analyze grammar]

paṭhanācchravaṇādasya dharmācāraphalaṃ labhet |
pālanātpāpanāśaḥ syānmokṣamārgagatirbhavet || 109 ||
[Analyze grammar]

tīrthadānavratabhaktiphalaṃ labhet satī vadhūḥ |
dharmārthakāmamokṣāṃśca putraputrīrlabhettathā || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vadhūgītāyāṃ vadhūṭīdharmasadācārādivarṇananāmaikacatvāriṃśo'dhyāyaḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 41

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: