Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 34 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ prākaṭyaṃ mama cetarat |
brahmaṇo rājate varṣe tricatvāriṃśake purā || 1 ||
[Analyze grammar]

kalpe dvāṣaṣṭiyuksaptaśate manau trayodaśe |
bhakto viṣṇornaiṣṭhikaścā'bhavannāmnā nirañjanaḥ || 2 ||
[Analyze grammar]

vipro drumanivāsaśca mūlapatraphalāśanaḥ |
satyadharmaparo nityaṃ harerme japatatparaḥ || 3 ||
[Analyze grammar]

prāṇāyāmaparaścāpi siddhāsanaparāyaṇaḥ |
pratyāhāraparaścāpi dhāraṇādhyānatatparaḥ || 4 ||
[Analyze grammar]

kāyena manasā vācā''tmanā viṣṇuparāyaṇaḥ |
saṃyamī brahmavidvāṃśca rāgadveṣādivarjitaḥ || 5 ||
[Analyze grammar]

śuddhasphāṭikavadbhāsvān vyomavannirmalāntaraḥ |
satsaṃgasnehapūrṇaśca satāṃ sevāparāyaṇaḥ || 6 ||
[Analyze grammar]

brahmadṛṣṭirbrahmayatno brahmavat siddhiśevadhiḥ |
yathā brahmā yathā viṣṇuryathā śaṃbhustathā hyaham || 7 ||
[Analyze grammar]

upāsanābalāt sarvaiśvaryābdhiḥ samajāyata |
naikarūpadharaścāpi parakāyapraveśavān || 8 ||
[Analyze grammar]

deveśvarādilokeṣu cā'vyāhatagatistathā |
samādhisiddhimān bhakto mama bhaktiparāyaṇaḥ || 9 ||
[Analyze grammar]

sa tvekadā sthito vṛkṣamūle'vicārayad yathā |
viṣṇuṃ caturbhujaṃ tvadya pṛcchāmi hṛdayasthitam || 10 ||
[Analyze grammar]

nārāyaṇasya vai divyaṃ darśanaṃ kīdṛśaṃ tviti |
vicāryetthaṃ prage snātvā pūjāyāṃ niṣasāda saḥ || 11 ||
[Analyze grammar]

viṣṇuṃ caturbhujaṃ nyasyā''rcayat sarvopacārakaiḥ |
tataḥ samādhimāsādyā''hvayad viṣṇuṃ puraḥsthitam || 12 ||
[Analyze grammar]

divyarūpaṃ ca viṣṇuṃ sa papraccha vinayānvitaḥ |
nārāyaṇasya vai divyaṃ darśanaṃ kīdṛśaṃ tviti || 13 ||
[Analyze grammar]

viṣṇuḥ prāhā'hamasmyeva nārāyaṇaḥ prapaśya mām |
caturbhujaḥ śrīnivāsaḥ śaṃkhacakragadā'bjavān || 14 ||
[Analyze grammar]

nirañjanaśca taṃ prāha bhavānnārāyaṇo'paraḥ |
paranārāyaṇo nāsti paraṃ darśaya me tviha || 15 ||
[Analyze grammar]

viṣṇuḥ śrutvā'bhavattatra sahasrabhujavāṃstadā |
sahasraviṣṇusadṛśastejasā vayasā guṇaiḥ || 16 ||
[Analyze grammar]

prāha nirañjanaṃ paśya nārāyaṇaṃ hi matparam |
mādṛśā viṣṇavaścāsmādutpadyante dine dine || 17 ||
[Analyze grammar]

varṣe varṣe sahasrāṇi vilīyante punaḥ punaḥ |
śrutvā dṛṣṭvā ca sampūjya natvā prāha nirañjanaḥ || 18 ||
[Analyze grammar]

yadyapyayaṃ sahasrākṣaḥ sahasrabhujavān prabhuḥ |
paranārāyaṇaścāsti tathāpyasmātparo'paraḥ || 19 ||
[Analyze grammar]

nārāyaṇo bhavatyeva yasya me darśanaṃ priyam |
bhaktābhilāṣāṃ saṃvīkṣya jñātvā viṣṇustataḥ param || 20 ||
[Analyze grammar]

rūpaṃ vivartayāmāsa mahāviṣṇavātmakaṃ drutam |
mahālakṣmīsevitaṃ ca koṭivairājasadṛśam || 21 ||
[Analyze grammar]

tejasā vayasaiśvaryairguṇairvibhūtivaibhavaiḥ |
darśayāmāsa tadrūpaṃ cāha bhaktaṃ prapaśya mām || 22 ||
[Analyze grammar]

ayutā'yutabāhuṃ cā'yutā'kṣipatkajam |
idaṃ me paramaṃ rūpaṃ koṭivairājakāraṇam || 23 ||
[Analyze grammar]

śrutvā jñātvā vīkṣya natvā prapūjya ca nirañjanaḥ |
prāha viṣṇuṃ na cāpyetatparamaṃ rūpamaiśvaram || 24 ||
[Analyze grammar]

ito'pyanyad vartate tad rūpasyā'syā'pi kāraṇam |
me tad darśaya rūpaṃ vai paramordhvamito'pi yat || 25 ||
[Analyze grammar]

śrutvā bhaktasya bhāvaṃ ca jñātvā viṣṇustataḥ param |
vivartayāmāsa rūpaṃ tat tato'pi mahattaram || 26 ||
[Analyze grammar]

mahāviṣṇukoṭitulyaṃ koṭyaiśvaryādhikaṃ param |
rūpalāvaṇyamādhuryatejaādibhirudgatam || 27 ||
[Analyze grammar]

koṭyayutākṣibāhuṃ koṭyayutapadāmbujam |
koṭikoṭiguṇordhvaṃ ca prāha paśya tato'dhikam || 28 ||
[Analyze grammar]

nirañjanastu taṃ vīkṣya natvā prapūjya bhāvavān |
kṛtvā ca daṇḍavat puṣpāñjaliṃ dattvā jagāda ha || 29 ||
[Analyze grammar]

etadrūpaṃ mayā dṛṣṭaṃ kṛpayā tava sadguro |
sarvaiśvaryabhṛtaṃ sarveśvarāṇāṃ ca niyāmakam || 30 ||
[Analyze grammar]

īśvarāṇāṃ ca yā sṛṣṭistasyāsteṣāṃ ca śāsakam |
tṛpto'smi vīkṣya paramaṃ rūpaṃ te paramaprabho || 31 ||
[Analyze grammar]

kintu nātyantatṛpto'smi cāgre dhāvati me manaḥ |
draṣṭaṃ te paramaṃ rūpaṃ tato'pi pārameśvaram || 32 ||
[Analyze grammar]

śrutvā dṛṣṭvā bhaktabhāvaṃ viṣṇurbhūmasvarūpakam |
drutaṃ vivartayāmāsa tato'bjā'rbudanetrakam || 33 ||
[Analyze grammar]

abjā'rbudādicaraṇaṃ tato koṭyabjasadguṇam |
koṭibhūmotpādakaṃ ca koṭisaṃkarṣaṇādikṛt || 34 ||
[Analyze grammar]

vāsudevātmakaṃ divyaṃ koṭipradyumnasevitam |
koṭitejomahaiśvaryā'niruddhādisamanvitam || 35 ||
[Analyze grammar]

vāsudevaṃ prabhuṃ vīkṣya saṃhṛṣṭamānaso hyati |
babhūva bhaktarāṭ tūrṇaṃ neme taṃ daṇḍavanmudā || 36 ||
[Analyze grammar]

tuṣṭāva ca hṛdā paścād viṣṇuṃ prāha punaḥ sa ca |
nātra tṛptiṃ manaśceti pradarśaya tato'dhikam || 37 ||
[Analyze grammar]

yāvat catuṣṭayaṃ tāvatparaṃ rūpaṃ na tad bhavet |
eka evā'dvitīyaḥ saḥ parameśaḥ parātparaḥ || 38 ||
[Analyze grammar]

śrutvā jñātvā bhaktabhāvaṃ viṣṇustataḥ punarnijam |
lakṣmīnārāyaṇarūpaṃ darśayāmāsa śobhanam || 39 ||
[Analyze grammar]

bhaktastaṃ cāpi natvaiva prapūjya daṇḍavad vyadhāt |
naitadrūpaṃ ca tatprāha tato viṣṇuḥ punaśca tam || 40 ||
[Analyze grammar]

rādhākṛṣṇasvarūpaṃ svaṃ darśayāmāsa vai tadā |
natvā'bhyarcya stutiṃ kṛtvā bhaktaḥ prāha punastathā || 41 ||
[Analyze grammar]

ito'pyūrdhvaṃ parabrahma nārāyaṇeśvareśvaraḥ |
sarvāntaryāmikaḥ śrīmān pareśaḥ puruṣottamaḥ || 42 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīparameśvaraḥ |
akṣarādhipatirnātho muktakoṭyādisevitaḥ || 43 ||
[Analyze grammar]

yastaṃ nirañjanaṃ yāvadavatārā'vatāriṇam |
draṣṭumicchāmi vai viṣṇo kṛpā cenmayi darśaya || 44 ||
[Analyze grammar]

viṣṇurnirañjanaṃ prāha me'dhikāro na tatra vai |
tadrūpaṃ ke'pi śaktā no dhartuṃ tasyā'vatāriṇaḥ || 45 ||
[Analyze grammar]

avatārā īśvarā vā saguṇā nirguṇā api |
aṃśā vibhūtayaścāpi kalā''veśā maheśvarāḥ || 46 ||
[Analyze grammar]

vibhavāścāpi vā vyūhā dhartuṃ śaktāḥ kadāpi na |
avatārī svayaṃ dhartuṃ śakto rūpāṇi tāni vai || 47 ||
[Analyze grammar]

tasmānnā'haṃ samartho'smi pradarśayitumeva tam |
yadi tvaṃ vīkṣituṃ taṃ ced samicchasi nirañjana || 48 ||
[Analyze grammar]

madantaryāmiṇaṃ taṃ tvaṃ pūjayasva pareśvaram |
anādiśrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam || 49 ||
[Analyze grammar]

yastvadātmā sa evā'pi mamātmā hṛdaye sthitaḥ |
akṣare parame dhāmni sa evā'tmā sadā sthitaḥ || 50 ||
[Analyze grammar]

parabrahma svayaṃ tuṣṭastava dhyānena sevayā |
tīvrayopāsanayā'pi snehabhaktyā'timātrayā || 51 ||
[Analyze grammar]

svayaṃ dṛṣṭipathaṃ cātrā''gamiṣyati kṛpāvaśaḥ |
bhaja taṃ śrīpatiṃ sarvapatiṃ hyekaṃ pareśvaram || 52 ||
[Analyze grammar]

sarvamuktapatiṃ sarvaśaktipatiṃ ramāpatim |
māṇikīvāhinaṃ taṃ saṃ bhaja drakṣyasi keśavam || 53 ||
[Analyze grammar]

dvibhujaṃ sarvaśobhāḍhyaṃ sarvāntaryāmiṇaṃ ca tam |
ityuktvā sahasā viṣṇustiro'bhavat tataḥ param || 54 ||
[Analyze grammar]

nirañjano vyadhād dhyānaṃ mama sarvāvatāriṇaḥ |
dhāraṇāṃ ca vyadhāccāpi dhyānaṃ punarvyadhāttathā || 55 ||
[Analyze grammar]

samādhiṃ ca tato lebhe mayi śrīpuruṣottame |
akṣare parame dhāmni samāyayau samādhinā || 56 ||
[Analyze grammar]

dadarśa mama rūpaṃ ca tvayā sākaṃ parātparam |
divyaṃ muktajuṣaṃ sarvāvatārādivilakṣaṇam || 57 ||
[Analyze grammar]

ekamevā'dvitīyaṃ tat sarvodagraṃ parātmakam |
yatra sarvāvatārāśca sarvadhāmāni yāni ca || 58 ||
[Analyze grammar]

sarveśvarāśca tallokāḥ sṛṣṭayaśca samastikāḥ |
nirañjano dadarśaiva mūlaṃ rūpaṃ dadarśa ca || 59 ||
[Analyze grammar]

prārthayāmāsa bhakto māṃ gantuṃ loke nije saha |
ātyantikavimuktyarthaṃ jīvānāṃ gocaro bhava || 60 ||
[Analyze grammar]

bhaktavaśyo'pyahaṃ tasmai tathāstvevaṃ tadā'vadam |
tvayā sākaṃ śriyā cā'haṃ bhaktena saha bhūtale || 61 ||
[Analyze grammar]

samāyayau tadā lakṣmi sākṣācchrīpuruṣottamaḥ |
bhaktecchāpūrakaścā'haṃ bhūloke mānavo'bhavam || 62 ||
[Analyze grammar]

nirañjanasya vai gehe prākaṭyaṃ me hyajāyata |
tvaṃ tadā pārśvavāsasya tāpasasya dvijasya ca || 63 ||
[Analyze grammar]

nāmnā niṣkiñcanasyāpi putrī vyajāyathāḥ priye |
sa ca kālenā''rpayanme jñātvā māmavatāriṇam || 64 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam |
parabrahmā'kṣarātītaṃ parameśaṃ sanātanam || 65 ||
[Analyze grammar]

tataścāhamanādiśrīnairañjaninarāyaṇaḥ |
khyātimāptastvayā sākaṃ naiṣkiñcanīśriyā priye || 66 ||
[Analyze grammar]

manvantaraṃ nyavasaṃ ca mocayan mānavān śritān |
smara lakṣmi tadā māṃ tvāṃ prākaṭyaṃ smara śobhanam || 67 ||
[Analyze grammar]

anye'vatārāstatrāpi kalpe'bhavan mama priye |
sarvān jānāmyahaṃ nānye jānanti tānnarāyaṇi || 68 ||
[Analyze grammar]

asaṃkhyajīvā mokṣe vai tadā sampreṣitā mayā |
tvayā cāsaṃkhyajīvāśca sādhvyaścāpi vimocitāḥ || 69 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya smaraṇāddhāraṇādapi |
bhuktirmuktirbhaveccāpi yatheṣṭānandavān bhavet || 70 ||
[Analyze grammar]

agrahā nāma te mātā mama mātā''śutoṣiṇī |
prāpya putrīṃ śriyaṃ putraṃ parameśaṃ hariṃ prabhum || 71 ||
[Analyze grammar]

menāte janmasāphalyaṃ muktānyau te hyubhe sadā |
ācāryāṇyau tu te jāte lokānāṃ mātarāvubhe || 72 ||
[Analyze grammar]

yaśasvinyau mokṣadātryau sarvapūjye parā''spade |
vaṃśau tau sarvadā pūjyau babhūvatustadā priye || 73 ||
[Analyze grammar]

athetaracca lakṣmi tvaṃ śṛṇu prākaṭyameva me |
vedhaso vatsare catuścatvāriṃśe kapālake || 74 ||
[Analyze grammar]

navanavatyūrdhvanavaśate kalpe'dvaye manau |
pativratā mama bhaktā nāmnā puṇyavatī satī || 75 ||
[Analyze grammar]

viprāṇī devapuṣpasya viprasyā'bhūd vivāhitā |
śīlaparā dharmaparā devapūjāparāyaṇā || 76 ||
[Analyze grammar]

patisevāparā cāpi satyadharmaparāyaṇā |
tīrthakartrī vratakartrī dhyānayogaparāyaṇā || 77 ||
[Analyze grammar]

vipro'pi dhārmikaścāsīt sādhusevāparāyaṇaḥ |
yugalaṃ nirapatyaṃ vai vārdhakyā'bhibhavā'nvitam || 78 ||
[Analyze grammar]

ajāyata suto naiva sutā nāpi vyajāyata |
satī putreṣaṇākhinnā bhāgyaṃ śuśoca vai muhuḥ || 79 ||
[Analyze grammar]

ekadā bhāgyakartāraṃ vedhasaṃ sā śaśāpa ha |
jaḍo bhava prajāhīno yathā cāvāṃ tathā bhava || 80 ||
[Analyze grammar]

drutaṃ tadā satyaloke vedhaso hastatastadā |
nirmāṇadaṇḍo'pyapatat kulālasya karād yathā || 81 ||
[Analyze grammar]

saṃsāracakraṃ nyapatat kīlakāt pārśvabhūtale |
brahmāṇḍaghaṭapiṇḍaśca viśīrṇo vegaśātitaḥ || 82 ||
[Analyze grammar]

tanturdūraṃ tathā''kṣiptaṃ kṣiptānyupakarāṇyapi |
brahmā tu jaḍatāṃ prāptaḥ śavavanmūrchito'bhavat || 83 ||
[Analyze grammar]

ghaṭaśālā sakampā ca vyajāyata vimardanāt |
kṛtānyanyāni cāṇḍāni bhagnāni cakrato'bhavan || 84 ||
[Analyze grammar]

hāhākāro mahān jāto ghaṭaśālābhitastadā |
brahmā sraṣṭā mṛtaśceti mṛtaprāyo hi mūrchitaḥ || 85 ||
[Analyze grammar]

kāraṇaṃ kiṃ na vai vidmo jaguḥ kāryakarāstathā |
sāvitryādyāścāyayurvai rurudurvīkṣya mūrchitam || 86 ||
[Analyze grammar]

siddhā maharṣayaścāpyāyayustatra prajeśvarāḥ |
brahmaputrāḥ kāryakarāḥ śālāyāṃ samupāyayuḥ || 87 ||
[Analyze grammar]

dikpālāścāyayuḥ sarve brahmāṇaścāpare'pi ca |
śāpajaḍaṃ tathā vīkṣya vīkṣya sṛṣṭivihīnakam || 88 ||
[Analyze grammar]

vilāpaṃ bahudhā cakruste sarve tatra saṃhatāḥ |
atha ye ye brahmaputro brahmaputryastathā ca yāḥ || 89 ||
[Analyze grammar]

brahmaṇaścānapatyatvaśāpenāpi samāvṛtāḥ |
mṛtyave samajāyanta rugṇāśca mūrchitā drutam || 90 ||
[Analyze grammar]

yathā dvau putrahīnau tau putrīhīnau tathā yathā |
tathā brahmā'pi putryādihīno sāvitrikā tathā || 91 ||
[Analyze grammar]

putraputryādihīnā ca bhavituṃ daivayojitā |
nijaputrānnijaputrīrdadarśa jaḍarogiṇaḥ || 92 ||
[Analyze grammar]

mumūrṣūn sahasā tatra yataḥ śāpo bhayaṃkaraḥ |
dvayorevāvaśeṣārthaṃ śāpaḥ satyāḥ pravartitaḥ || 93 ||
[Analyze grammar]

tadā sarvaiḥ smṛto viṣṇuḥ śaṃbhurvirāṭ narāyaṇaḥ |
sarve kṣaṇādāyayuśca śāparodhanahetave || 94 ||
[Analyze grammar]

militvā kāraṇaṃ mārgayitvā yayurdrutaṃ satīm |
puṇyavatīṃ prati kṣmāyāṃ sāntvayāmāsureva tām || 95 ||
[Analyze grammar]

sā prapūjya bhagavataḥ sarvān prāha hṛdi sthitam |
bhāgyaṃ mama kathaṃ putraputrīhīnaṃ kṛtaṃ yataḥ || 96 ||
[Analyze grammar]

nā'haṃ śāpaṃ pradattaṃ nivartayiṣye sureśvarāḥ |
yathāgatā gṛhaṃ yāntvanyathā śaptā bhaviṣyatha || 97 ||
[Analyze grammar]

jñātvā śrutvā ca bhaktāyā vacanaṃ balavattadā |
bhītāḥ sarve sasmaruśca śrīpatiṃ puruṣottamam || 98 ||
[Analyze grammar]

taiḥ smṛto'haṃ bhagavānāgatastatra tu padmaje |
tvayā sākaṃ hyanādiśrīkṛṣṇanārāyaṇo hariḥ || 99 ||
[Analyze grammar]

puṇyavatī prabhuṃ vīkṣya lajjānamrā babhūva ha |
iṣṭadevaṃ parameśaṃ vīkṣya maccharaṇaṃ gatā || 100 ||
[Analyze grammar]

papāta pādayostūrṇaṃ patyā saha ca me ca te |
mayoktā sāntvitā sā tu yayāce yugalaṃ tadā || 101 ||
[Analyze grammar]

putraṃ māṃ ca tathā putravadhūṃ tvāṃ ca tataḥ param |
vedhasaśca bhavecchāpanivṛttirbhāgyarohaṇāt || 102 ||
[Analyze grammar]

tathā'stviti mayā proktā sā jagāda ca vedhasaḥ |
jaḍatvaṃ yātu cāvābhyāṃ tulyatā cāpi mā'stu ca || 103 ||
[Analyze grammar]

saprajatvaṃ bahuputraputrīmatvaṃ bhavatvapi |
ityuktamātre tūrṇaṃ sā ghaṭaśālā sucetanā || 104 ||
[Analyze grammar]

brahmā ca brahmaṇaścāpyapatyāni cetanāni vai |
jijīviṣavo'jāyanta satīvākyapraṇoditāḥ || 105 ||
[Analyze grammar]

ahaṃ tasyāḥ suto jātastatraiva parameśvaraḥ |
anādiśrīpuṇyanārāyaṇaḥ śrīpuruṣottamaḥ || 106 ||
[Analyze grammar]

tvaṃ ca kalyāṇikānāmnyā bhaktāyā mama putrikā |
abhavaścāgnihotrasya dvijasyā'patyarūpiṇī || 107 ||
[Analyze grammar]

tena mahyaṃ pradattā tvaṃ vidhinā madvivāhitā |
abhavastvaṃ tadā lakṣmi kalyāṇīśrīritiśrutā || 108 ||
[Analyze grammar]

smara sarvaṃ januste me sarvasaubhāgyakārakam |
paṭhanācchravaṇāccāpi smaraṇād bhuktimuktidam || 109 ||
[Analyze grammar]

anye tathā'vatārā me tadā'bhavan sahasraśaḥ |
bhuktimuktipradāścāpi lokarakṣākarāḥ priye || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhasastricatvāriṃśe vatsare bhaktārtham anādiśrīnairañjanīnārāyaṇasya naiṣkiñcanīśrīsahitasya catuścatvāriṃśe vatsare ca brahmaṇaḥ puṇyavatīśāpanivṛttyartham anādiśrīpuṇyanārāyaṇasya kalyāṇikāśrīsahitasya ca prākaṭyamityādinirūpaṇanāmā catustriṃśo'dhyāyaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 34

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: