Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 33 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu lakṣmi tataścāpi prākaṭyaṃ mama vacmi te |
vedhaso vatsare catvāriṃśe kalpe'ṣṭame tathā || 1 ||
[Analyze grammar]

manau ca daśame prāntadvāpare bhūtale'bhitaḥ |
kālabalena dharmasya nairbalye pāpidehiṣu || 2 ||
[Analyze grammar]

adharmasya bale vyāpte'surāṇāṃ balavardhane |
prajāstvāsan pīḍitā vai makhā ruddhāḥ samantataḥ || 3 ||
[Analyze grammar]

dānaṃ dayā damādyāśca sarvathā vilayaṃ gatāḥ |
ahiṃsā satyamasteyaṃ dṛśyante naiva bhūtale || 58 ||
[Analyze grammar]

śaucaṃ tapo vrataṃ ceti naṣṭānyati prajāsu vai |
dṛśyate nopakāritvaṃ śīlaṃ naiva ca naiva ca || 5 ||
[Analyze grammar]

bādhante durbalān sarve baliścopabhuṃjate |
tatsmṛddhīste prasahyaivā'pyapaharanti sarvaśaḥ || 6 ||
[Analyze grammar]

daityānāṃ dānavānāṃ cā'surāṇāṃ koṭayo bhuvi |
sarvatraivā'valokyante tīrthayātrā layaṃ gatā || 7 ||
[Analyze grammar]

maryādā naranārīṇāṃ rākṣasairhi vināśitā |
sarvavarṇāḥ svatantrāśca dharmanyāyavivarjitāḥ || 8 ||
[Analyze grammar]

devānāmarhaṇaṃ sarvaṃ sarvathaiva layaṃ gatam |
bālā'nāthā'tithīnāṃ ca pālanaṃ vilayaṃ gatam || 9 ||
[Analyze grammar]

nāstikyaṃ sarvakāryeṣu sarvadharmeṣu cā'bhavat |
vṛddhānāṃ cāvamānādi dhārmikāṇāṃ prapīḍanam || 10 ||
[Analyze grammar]

āsuraiḥ sarvathā loke kṛtaṃ tvabhakṣyabhakṣakaiḥ |
apeyapānakaiścāpyakāryairjugupsitairapi || 11 ||
[Analyze grammar]

nṛpāḥ sarve daityavaṃśā ācāryā daityavaṃśinaḥ |
guravo'pi daityavaṃśā sambabhūvuryadā kṣitau || 12 ||
[Analyze grammar]

daivaṃ paitryaṃ tathā svargyaṃ sarvaṃ layaṃ gataṃ drutam |
tadā devaiśca ṛṣibhirmānavairdharmamānasaiḥ || 13 ||
[Analyze grammar]

ārādhitaḥ svayaṃ śrīmatparameśvara eva ha |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 14 ||
[Analyze grammar]

jñānaviṣṇugṛhe putrasvarūpo'haṃ tadā'bhavam |
sudarśanena sahitaścakranārāyaṇaḥ prabhuḥ || 15 ||
[Analyze grammar]

mātā me vedinī cā''sīt tatkukṣeḥ prakaṭo'bhavam |
tadā tvaṃ mannideśena rājakanyā'bhavaḥ śubhā || 16 ||
[Analyze grammar]

sārvabhaumasya nṛpaterbrahmacitradharasya vai |
rājñyāḥ śobhālikānāmnyāḥ kukṣau sudhākṣiṇī tadā || 17 ||
[Analyze grammar]

sudhākṣyāste pitā cakre samrāṭ svayaṃvaraṃ tava |
mahotsavaṃ tatastatra rājāno'surapuṅgavāḥ || 18 ||
[Analyze grammar]

tvadāśayā''yayuḥ sarve samrājaḥ khaṇḍagāstathā |
parakhaṇḍagatāścāpi vaimānikā balotkaṭāḥ || 19 ||
[Analyze grammar]

ahaṃ vaiśyo jñānaviṣṇoḥ sutaścakrasamanvitaḥ |
yayau svayaṃvare tatra rūpaiśvaryaguṇānvitaḥ || 20 ||
[Analyze grammar]

tvaṃ māṃ vilokya sarvāstān vihāya parameśvarī |
sabhāmadhye dadau mālāṃ mama kaṇṭhe'tiśobhanām || 21 ||
[Analyze grammar]

atha rājanyavargāste kruddhā yuddhārthamutthitāḥ |
mayā sudarśanenaivā'yutabhūpā nipātitāḥ || 22 ||
[Analyze grammar]

sādhāraṇānāṃ saṃkhyā na daityāḥ sarve hatā mayā |
dānavā nihatāścāpyasurāḥ sarve nipānitāḥ || 23 ||
[Analyze grammar]

pitā te rakṣitastveko bhakto me so'bhavattataḥ |
rājyaṃ nijaṃ sudhākṣiṇyai dattavān putravarjitaḥ || 24 ||
[Analyze grammar]

mayā sarvaṃ kṛtaṃ rājyaṃ sahasravatsaraṃ tataḥ |
dharmāḥ saṃsthāpitā loke prajāsu devapitṛjāḥ || 25 ||
[Analyze grammar]

maryādā dānayajñānāṃ sthāpitā ca punarmayā |
anādiśrīcakranārāyaṇena sarvajiṣṇunā || 26 ||
[Analyze grammar]

smara nārāyaṇīśri tvaṃ sāmrājyaṃ tava vai tadā |
jānāmyahaṃ hi tat sarvaṃ nānye jānanti kecana || 27 ||
[Analyze grammar]

paṭhanācchravaṇāccāpi bhuktirmuktirbhaved dhruvam |
anye'vatārāḥ śataśo dharmarakṣākarā mama || 28 ||
[Analyze grammar]

jātāstadānīṃ bahudhā devamānavasiddhajāḥ |
dharmarakṣākarā muktipradāstān padmaje smara || 29 ||
[Analyze grammar]

athāpi vedhasastvekacatvāriṃśe tu vatsare |
adhvarākhye tripañcāśatkalpe manau tu saptame || 30 ||
[Analyze grammar]

saptaṣaṣṭhitame cāpi kalau prākaṭyameva me |
abhavattacchṛṇu śri tvaṃ parabrahmaṇa eva ha || 31 ||
[Analyze grammar]

kalerbale'tisaṃvyāpte jane mlecchamaye tathā |
ekākāre sarvaloke varṇāśramavivarjite || 32 ||
[Analyze grammar]

vitastimātradehe ca pṛthvīvivaramandire |
tṛṇamūlādane loke daivapaitryavivarjite || 33 ||
[Analyze grammar]

kuṭumbalope sarvatra svārthasambandhamātrake |
yatheṣṭayugale loke mama bhānavivarjite || 34 ||
[Analyze grammar]

upadravādhike cālpasukhe cāśrayavarjite |
jāte ca satyadharmāṇāṃ sthāpanārthaṃ svayaṃ hariḥ || 35 ||
[Analyze grammar]

prādurabhavaṃ bhūmau vai bhaktasya putratāṃ gataḥ |
nāmnā drāvaṇaviprasya caturbhujaḥ svayaṃ prabhuḥ || 36 ||
[Analyze grammar]

tvaṃ tadā brahmavarcasthā mama dehe sthitā sadā |
abhavo'dṛśyarūpā śrīrvijayākhyā mayā saha || 37 ||
[Analyze grammar]

āsurāṇāṃ vināśārthaṃ garuḍaḥ saṃsmṛto mayā |
ratho divyo gajāścāpi caturdantāḥ sitaprabhāḥ || 38 ||
[Analyze grammar]

āyudhāni samastāni gadākhaṅgaśarā'sayaḥ |
dhanuśśaktivajracakraprāśatomarakuntalāḥ || 39 ||
[Analyze grammar]

astraśastradharaścā'haṃ tvayā vijayayā saha |
jaitraṃ rathaṃ samāsthāya gāruḍadhvajamūrdhvagam || 40 ||
[Analyze grammar]

hastivāhyaṃ vyomagaṃ ca yuyudhe'surakoṭibhiḥ |
nāśitāśca nṛpāḥ pūrvaṃ mlecchā daityeśvarā balāḥ || 41 ||
[Analyze grammar]

dānaveśāścāsureśāstato mlecchaprajādikāḥ |
mayā ca rakṣitāstatra saṃgrāme śaraṇāgatāḥ || 42 ||
[Analyze grammar]

kṛtāste pāyayitvā'mbho pādayorbrāhmaṇāḥ punaḥ |
niṣkāsitāśca te sarve matprākaṭyānalāntarāt || 43 ||
[Analyze grammar]

pāvitāśca kṛtāḥ kāyākalpitā dvijakoṭayaḥ |
sthāpitāsteṣu sarveṣu dharmā me satyasaṃbhavāḥ || 44 ||
[Analyze grammar]

mamā'stitvabalenā'pi bhūtāni sāttvikāni vai |
saṃbhūtāni samastāni narā nāryo'tisāttvikāḥ || 45 ||
[Analyze grammar]

satyadharmaparāḥ sarve saṃbhūtā matprabhāvataḥ |
pavanā'nalavārbhūmivyomādyāḥ sattvatāṃ gatāḥ || 46 ||
[Analyze grammar]

vṛkṣavallītṛṇādyāśca rasapūrṇāstadā'bhavan |
viprāḥ kṛtā hi rājāno yaśāścāpi pravartitāḥ || 47 ||
[Analyze grammar]

āstikyaṃ dānadharmāśca vivāhāśca pravartitāḥ |
sādhusādhvījanāścāpi santaḥ siddhāḥ śubhāḥ kṛtāḥ || 48 ||
[Analyze grammar]

tiṣyo vināśitaścāpi satyaḥ saṃsthāpito mayā |
devāśca rakṣitā sarve ṛṣayaḥ sthāpitāḥ punaḥ || 49 ||
[Analyze grammar]

mandirāṇi kāritāni homaśālā vidhāpitāḥ |
satyatretāyugakālamavasaṃ bhūtale tadā || 50 ||
[Analyze grammar]

smara lakṣmi tadā camatkāraṃ mama purātanam |
anādiśrīsatyanārāyaṇaṃ śrīvijayānvitam || 51 ||
[Analyze grammar]

parabrahma svayaṃ satyasthāpakaṃ cāvatāriṇam |
anādiśrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam || 22 ||
[Analyze grammar]

evamanye'pyavatārāstatra tatra sahasraśaḥ |
mama jātāstu tān sarvān jānāmyahaṃ na cetaraḥ || 53 ||
[Analyze grammar]

paṭhanācchravaṇādasya satyadharmāśrito bhavet |
bhuktirmuktirbhaveccāpi yatheṣṭaphalavān bhavet || 54 ||
[Analyze grammar]

athā'nyanmama divyaṃ ca prākaṭyaṃ kathayāmi te |
brahmaṇo dvācatvāriṃśā'bde hiraṇyābhidhānake || 55 ||
[Analyze grammar]

kalpe navatisaṃkhye cā''rambhe cādyamanostathā |
pṛthvyāṃ dvādaśakhaṇḍānāṃ vibhājakāstu parvatāḥ || 56 ||
[Analyze grammar]

sapakṣāśca svatantrāśca tathā'nye dvīpaparvatāḥ |
cetanāḥ sabalā mūrtāḥ sthānārthaṃ vādamādadhan || 57 ||
[Analyze grammar]

ahaṃ meroḥ sannidhāne nivatsyāmi na dūrataḥ |
ahaṃ cā'ha tathetyevamanyonyeṣāṃ vivādanam || 58 ||
[Analyze grammar]

abhavad balinastatra ye cāseste tu vai balāt |
iṣṭasthaleṣvavasaṃśca pare yātā manuṃ prati || 59 ||
[Analyze grammar]

svasvakaṣṭanivedārthaṃ manunā''hūya bodhitāḥ |
tathāpi menire naiva baliṣṭhāste manorvacaḥ || 60 ||
[Analyze grammar]

athendrāya dadāvājñāṃ vajradharāya śikṣaṇam |
parvatevyaḥ pradātuṃ cānyathā daṇḍayituṃ nagān || 61 ||
[Analyze grammar]

indrastvāgatya bhūbhāge merau meroḥ samīpataḥ |
parvatān mūrtarūpāṃścā''hūya jagāda taddhitam || 62 ||
[Analyze grammar]

brahmaṇā nirmitā yūyaṃ pṛthvīsthairyasya hetave |
khaṇḍavibhāgakāryāya ratnanidhānahetave || 63 ||
[Analyze grammar]

prajārakṣaṇakāryāya khaṇḍaprākārahetave |
ye ye yatra niyuktāste tatra tatraiva sarvathā || 64 ||
[Analyze grammar]

nivasantu nānyathā vai hitaṃ me vacanaṃ yataḥ |
anyathā bhavatāṃ pakṣān śātayitvā balādaham |
vajreṇa sarvathā yuṣmān pātayiṣye yathāsthalam || 65 ||
[Analyze grammar]

ityevaṃ garvayuktaṃ vai śrutvendravākyamulbaṇāḥ |
parvatāstūrṇamevaite samutpeturvihāyasā |
sarve balino garviṣṭhāḥ svecchārūpadharāstadā || 66 ||
[Analyze grammar]

grahatulyā mahendrasyopari nipetureva ha |
indrastu marditastatra mṛtaprāyo babhūva ha || 67 ||
[Analyze grammar]

vajraṃ vajradharasyāpi naṣṭaṃ cūrṇaṃ babhūva ca |
indrabalaṃ hataṃ dīrghabhūbhṛdbhiścūrṇitaṃ tadā || 68 ||
[Analyze grammar]

kaccaritāḥ surādyāśca palāyanaṃ pracakrire |
bhūbhṛto vyomagāścāpi yuddhaṃ cakruḥ suraiḥ saha || 69 ||
[Analyze grammar]

pṛthvī bhāreṇa hīnā ca samataulyaṃ vihāya sā |
mahājalatalaṃ gantuṃ pārśvanimnā babhūva ha || 70 ||
[Analyze grammar]

athotpātā babhūvuśca grahāṇāmapi sarvataḥ |
vāyūnāmapi cā'sthairyaṃ parvataiśca kṛtaṃ hyabhūt || 71 ||
[Analyze grammar]

gaganaṃ kampate sarvaṃ samaṇḍalaṃ laye yathā |
pṛthivyāḥ rakṣaṇaṃ sthairyaṃ parvatasthairyalambitam || 72 ||
[Analyze grammar]

pṛthvīsthairye tato meroḥ sthairyaṃ dhruvasya cāpi vai |
satyevaṃ svargalokānāṃ sthairyaṃ sukhaṃ bhavediti || 73 ||
[Analyze grammar]

vicārya sahasā brahmā rudro viṣṇuśca devatāḥ |
mahānto namrabhāvāśca sāntvanāyuktabodhinaḥ || 74 ||
[Analyze grammar]

bodhayāmāsurevaitān parvatān bahudhā tadā |
niyuktasthānavāsārthaṃ tathāpyete na menire || 75 ||
[Analyze grammar]

hiraṇyakaḥ kānakaśca rājato rātnakastathā |
māṇeyaśca vaiṣṇavaśca haimeyaśca digīśakaḥ || 76 ||
[Analyze grammar]

bhairavaśca mahendraśca tathodayanaparvataḥ |
āruṇaśca mahābhaśca lokālokaśca merukaḥ || 77 ||
[Analyze grammar]

evamanye mahāraudrā menire na tadā surāḥ |
parvatānāṃ mahākleśapraśamāya narāyaṇam || 78 ||
[Analyze grammar]

parameśaṃ hyanādiśrīkṛṣṇanārāyaṇaṃ harim |
sasmarustūrṇamevā'haṃ śaṃkhacakragadādharaḥ || 79 ||
[Analyze grammar]

parabrahma svayaṃ tatrā''jagāma tūrṇameva ha |
sudarśanaṃ dhṛtaṃ cakraṃ gadā pṛthvyāṃ dhṛtā mayā || 80 ||
[Analyze grammar]

yatra cordhvā'bhavat pṛthvī tatrā'pekṣitavattataḥ |
samatolā'bhavat sā ca rakṣitā''yudhabhārataḥ || 81 ||
[Analyze grammar]

parvatāṃśca samāhūya varadānena te tataḥ |
yojitāśca mayā lakṣmi mama vāsakṛtā hi te || 82 ||
[Analyze grammar]

ye mayokteṣu deśeṣu sthāsyanti parvatāḥ kṣitau |
tatra tatrā'hamevāpi sthāsye śrīpuruṣottamaḥ || 83 ||
[Analyze grammar]

tataste parvatāstūrṇaṃ mama vākyaṃ samāśritāḥ |
merumadhye ca parito lokāloko vidhāpitaḥ || 84 ||
[Analyze grammar]

catuṣkoṇeṣu catvāro lambā samudragāḥ kṛtāḥ |
hiraṇyako'gnikoṇe ca kānako nirṛte'kvake || 85 ||
[Analyze grammar]

rājataśca marutkoṇe ratnakaśceśakoṇake |
pūrve cottaradakṣāvāyatau māṇeyavaiṣṇavau || 86 ||
[Analyze grammar]

dakṣiṇe prākpaścalambau haimeyaśca digīśakaḥ |
paścime cottaradakṣau mairavaśca mahendrakaḥ || 87 ||
[Analyze grammar]

uttare cāruṇo mahābhaścāyatau niveśitau |
pūrvā'bdhau nihitaścāpyudayanaḥ sarvabhā'nvitaḥ || 88 ||
[Analyze grammar]

evamanye parvatāśca madhye madhye niveśitāḥ |
atha te prārthanāṃ cakruḥ pakṣanāśo hi no na vai || 89 ||
[Analyze grammar]

bhavediti mayoktaṃ ca sapakṣāḥ santu vai sthirāḥ |
yadyākāśe gatimanto bhaviṣyatha tadā hyayam || 90 ||
[Analyze grammar]

mahendro vajradhāreṇa śātayiṣyati pakṣakān |
tataste sthairyamāpuśca svasvasthāne yathāsukham || 91 ||
[Analyze grammar]

atha devādayaḥ sarve pūjayitvā ca māṃ yayuḥ |
nijalokān parvateṣu nivāsaṃ ca tvayā saha || 92 ||
[Analyze grammar]

vyadhāpayaṃ bahurūpadharo rakṣākaraḥ prabhuḥ |
ākalpāntaṃ nyavasaṃ vai tvayā hiraṇyayā saha || 93 ||
[Analyze grammar]

anādiśrīhiraṇyaśrīnārāyaṇaḥ pumuttamaḥ |
vāgbaddho'haṃ parvateṣu nyavasaṃ bodhayan surān || 94 ||
[Analyze grammar]

mānavānapi pitṝṃśca maharṣīn vyomacāriṇaḥ |
atha sthirā'bhavat pṛthvī parvatāḥ sukhino'bhavat || 95 ||
[Analyze grammar]

nirbhayā mama vāsena prajāśca sukhitāstathā |
anādiśrīhiraṇmayanārāyaṇaṃ paraṃ prabhum || 96 ||
[Analyze grammar]

smara nārāyaṇīśri tvaṃ tvāṃ hiraṇyāṃ tathā smara |
evamanye'pyavatārā devamānavajantuṣu || 97 ||
[Analyze grammar]

kāryāpekṣā abhavaṃśca tān jānāmi samastakān |
paṭhanācchravaṇāccāpi bhuktirmuktirbhavecchubhā || 98 ||
[Analyze grammar]

mama smarturgṛhe vāso nityadā mama jāyate |
yatra me bhāvayuktāśca bhaktā vasanti tatra ca || 99 ||
[Analyze grammar]

vasāmyeva na sandeho parvate ca vane'pi ca |
gṛhe prāsādake cāpi mahālaye jale'pi ca || 100 ||
[Analyze grammar]

mama bhaktasya rakṣārthe puṣṭyā rakṣārthamityapi |
devānāṃ cāpi lokānāṃ sṛṣṭeḥ rakṣārthamityapi || 101 ||
[Analyze grammar]

nivasāmi sthalaṃ kṛtvā tadrūpo'mānavo'pi san |
yatra vasāmi tatraiva dhāmā'kṣaraṃ mamā'sti ca || 102 ||
[Analyze grammar]

muktāścāyānti tatraiva sarve tatra prapadyate |
māyikā naiva paśyanti paśyanti divyacakṣuṣaḥ || 103 ||
[Analyze grammar]

siddhā muktāḥ sādhavaśca santaḥ sanyāsino'malāḥ |
sādhvyaḥ satyaśca bhaktāṃśca paśyanti majjaniṃ priye || 104 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhasaścatvāriṃśe vatsare daityānāṃ nāśārtham anādiśrīcakranārāyaṇasya sudhākṣiṇīśrīsahitasya ekacatvāriṃśe vatsare ca satyayugadharmasthāpanārtham anādiśrīsatyanārāyaṇasya vijayāśrīsahitasya dvācatvāriṃśe vatsare ca parvatānāṃ sthityartham anādiśrīhiraṇyanārāyaṇasya hiraṇyāśrīsahitasya prākaṭyamityādinirūpaṇanāmā trayastriṃśo'dhyāyaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 33

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: