Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 32 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu nārāyaṇīśri tvaṃ prākaṭyaṃ me tataḥ param |
vedhaso'ṣṭātriṃśavarṣe kalpe ṣaṣṭe'ṣṭame manau || 1 ||
[Analyze grammar]

brahmadharmasamutpanno'suro'riṣṭo'nalādanaḥ |
vavṛdhe jātamātraḥ sa bubhukṣito'titaijasaḥ || 2 ||
[Analyze grammar]

anyatejāṃsi yaddehe layaṃ yānti samantataḥ |
agnīn sarvān bhakṣayati nānyaṃ bhuṃkte hi janmataḥ || 3 ||
[Analyze grammar]

jalaṃ pṛthvīṃ na grasate grasate'nalamātrakam |
yatra yatrā'nalāḥ santi vahnayastatra tatra saḥ || 4 ||
[Analyze grammar]

gatvā gatvā prasahyā'gniṃ dhṛtvā dhṛtvā'tti sarvaśaḥ |
brahmaṇo mānasaṃ putraṃ mahāgniṃ sa tvabhakṣayat || 5 ||
[Analyze grammar]

tattrisutān pāvakaṃ ca pavamānaṃ śuciṃ tathā |
abhakṣayattathā pāvakātmajaṃ saharakṣakam || 6 ||
[Analyze grammar]

pavamānātmajaṃ kavyavāhanaṃ cāpyabhakṣayat |
śucyātmajaṃ havyavāhaṃ dhṛtvā'suro'pyabhakṣayat || 7 ||
[Analyze grammar]

agneścaturthaṃ putraṃ brahmaudanāgnimabhakṣayat |
brahmaudanāgniputraṃ ca bharataṃ cāpyabhakṣayat || 8 ||
[Analyze grammar]

tathā bharataputraṃ ca vaiśvānaramabhakṣayat |
athāgneḥ pañcamaṃ putramatharvāṇamabhakṣayat || 9 ||
[Analyze grammar]

atharvaputrānamṛtaṃ dadhyaṅgamaṅgiraṃ tathā |
nirmathya ceti caturo'pyabhakṣayat mahā'suraḥ || 10 ||
[Analyze grammar]

nirmathyasya sutaṃ gārhapatyaṃ tathā hyabhakṣayat |
gārhapatyasutau śaṃsyaṃ śukaṃ tathā hyabhakṣayat || 11 ||
[Analyze grammar]

śaṃsyasutānāvasathyaṃ sabhyaṃ cāhavanīyakam |
abhakṣayanmahāriṣṭānalādo nāma cāsuraḥ || 12 ||
[Analyze grammar]

tathā śaṃsyasutānanyān nadīṣu jātasaṃbhavān |
dhiṣṇisaṃjñānapi putrānabhakṣayanmahāsuraḥ || 13 ||
[Analyze grammar]

ṛtuṃ pravāhaṇaṃ cāgnīdhraṃ samrājaṃ kṛśānukam |
pāriṣadaṃ pratalkaṃ ca nabhasaṃ ca vasuṃ tathā || 14 ||
[Analyze grammar]

ajaikapādṃ cāhirbudhnaṃ ca gṛhapatiṃ tathā |
abhakṣayacca hotrīyaṃ śāntapracetasaṃ tathā || 15 ||
[Analyze grammar]

viśvadevaṃ tathā'vakṣumacchāvākamabhakṣayat |
uśīraṃ ca kaviṃ potamāvārimapyabhakṣayat || 16 ||
[Analyze grammar]

bhāriṃ naiṣṭhīyasaṃ cāpi vyaratnimapyabhakṣayat |
mārjālīyamavatphūrjamabjaṃ ca jāṭharaṃ tathā || 17 ||
[Analyze grammar]

jaṭharasya sutaṃ manyumantaṃ tathā hyabhakṣayat |
savarttakaṃ manyumajjaṃ vāḍavaṃ cāpyabhakṣayat || 18 ||
[Analyze grammar]

vāḍavotthaṃ saharakṣaṃ kṣāmaṃ ca saharakṣajam |
kṣāmātmajaṃ ca kravyādaṃ hyabhakṣayanmahāsuraḥ || 19 ||
[Analyze grammar]

śuceḥ putramāraṇeyaṃ cāparaṃ cāpyabhakṣayat |
āraṇeyasutaṃ cāyuṃ cāyujaṃ mahimānakam || 20 ||
[Analyze grammar]

mahimānasutaṃ cāpi savanaṃ cāpyabhakṣayat |
savanotthaṃ cādbhutaṃ ca vividhiṃ cādbhutātmajam || 21 ||
[Analyze grammar]

vividhijaṃ tathā'rkaṃ cā'pyabhakṣayanmahāsuraḥ |
arkasutān vājasṛgamanīkavantamityapi || 22 ||
[Analyze grammar]

yaṣṭikṛtaṃ rakṣohaṃ ca surabhiṃ ca vasuṃ tathā |
annādaṃ rukmarājaṃ cāpyabhakṣayanmahāsuraḥ || 23 ||
[Analyze grammar]

evamanyān śmaśānasthān mahāsuro'pyabhakṣayat |
evaṃ nārāyaṇīśri vai jagaccāgnivivarjitam || 54 ||
[Analyze grammar]

dāhaśūnyaṃ pākaśūnyaṃ himavat saṃvyajāyata |
mṛtyūnmukhaṃ samastaṃ vai vīkṣya pṛthvī śucānvitā || 25 ||
[Analyze grammar]

yayau satyālayaṃ tatra brahmāṇaṃ śaraṇaṃ gatā |
tuṣṭāva parayā bhaktyā'nalarakṣārthameva sā || 26 ||
[Analyze grammar]

analādavināśārthaṃ cakre vai prārthanāṃ muhuḥ |
brahmā sasmāra manasā māṃ tadā puruṣottamam || 27 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam |
parabrahmā'kṣarātītaṃ sarvāntaryāmiṇaṃ harim || 28 ||
[Analyze grammar]

śrupvā'haṃ prārthanāṃ lakṣmi pratyakṣo brahmaṇo'bhavam |
tvayā sākaṃ tadā padme brahmā pupūja māṃ tathā || 29 ||
[Analyze grammar]

tvāṃ pupūja pṛthivī sā''rthayad rakṣārthamityatha |
asurasya vināśārthaṃ tadā tvaṃ tu madājñayā || 30 ||
[Analyze grammar]

pṛthvīputrī cābhavaśca pārthivīśrīḥ sukanyakā |
tvāṃ nītvā sā yayau tūrṇaṃ bhūlokaṃ vimalāśayā || 31 ||
[Analyze grammar]

ahaṃ vahneḥ svarūpaṃ ca dhṛtvā jvālātmako'bhavam |
analādo'suro māṃ saṃvīkṣya merau samā''dravat || 32 ||
[Analyze grammar]

bhakṣaṇārthaṃ cāyayau prā'dravaṃ cāhaṃ bhuvaṃ prati |
yatra tvaṃ bhūsahitā ca pratīkṣase mamā''gamam || 33 ||
[Analyze grammar]

bhānumatparvatasyaiva gahvare tatra cā''gamam |
paśyantyāśca tava cāpi pṛthvyāstatra mahāsuraḥ || 34 ||
[Analyze grammar]

agilanmāṃ mahājvālāmayā'gniṃ parameśvaram |
ahamantargato bhūtvā'dahaṃ taṃ vai mahāsuram || 35 ||
[Analyze grammar]

bhasmībhūtaṃ ca taṃ kṛtvā vahnīnajīvayaṃ punaḥ |
sarve'gnayastadā jīvasahitāścetanāḥ śubhāḥ || 36 ||
[Analyze grammar]

yathāpūrvamabhavaṃste'stuvanmāṃ cāpyapūjayan |
anādiśrīvahninārāyaṇaṃ māṃ puruṣottamam || 37 ||
[Analyze grammar]

mayā''jñaptā vahnayaste svasvasthāneṣu vai drutam |
pravṛttāḥ svasvakāryeṣu saśaktāśca samanvitāḥ || 38 ||
[Analyze grammar]

atha jaganti vai lokāḥ prajāśca sā'gnayo'bhavan |
himabhāvo gatasteṣāṃ sajīvā hyabhavan punaḥ || 39 ||
[Analyze grammar]

sarve jñātvā mama tatra prākaṭyaṃ tu surādayaḥ |
āyayuḥ pūjanārthaṃ te vyomavṛṣṭistato'bhavat || 40 ||
[Analyze grammar]

candanānāṃ kusumānāṃ jayaśabdastathā'bhavan |
mahotsavaḥ kṛtastatra sarvadevādibhirmama || 41 ||
[Analyze grammar]

pṛthvyā tvaṃ cārpitā mahyaṃ pārthivīśrīrvivāhitā |
ākalpāntaṃ sthitaścā'haṃ tvayā sākaṃ narāyaṇi || 42 ||
[Analyze grammar]

prākaṭyaṃ me kathitaṃ te lakṣmi smara sukhapradam |
anye'vatārā bahavastadā varṣe'bhavanmama || 43 ||
[Analyze grammar]

jānāmyetān samastān vai nānyo jānāti kaścana |
paṭhanācchravaṇāccāpi bhuktirmuktiḥ prajāyate || 44 ||
[Analyze grammar]

vahnerupadravo na syād rogāḥ syurna kadācana |
ānandaṃ brahmaṇo nityaṃ labhedevā'tra pāṭhakaḥ || 45 ||
[Analyze grammar]

athā'nyaccāpi me lakṣmi prākaṭyaṃ ca tataḥ param |
kathayāmi samāsena mahāpuṇyapradaṃ śubham || 46 ||
[Analyze grammar]

navatriṃśe vedhasaśca nāgavarṣe purā'bhavat |
ṣaṣṭhakalpe ṣaṣṭhamanau ilodaro mahāsuraḥ || 47 ||
[Analyze grammar]

rasādaḥ sarvatattvānāṃ rasabhakṣaka ulbaṇaḥ |
rāhoḥ putro'surakarmā svargabhūrasabhakṣakaḥ || 48 ||
[Analyze grammar]

sa hi pṛthvyāṃ samāgatya tapastepe'tidāruṇam |
sahasravatsarān mero tutoṣa śaṃkaraḥ svayam || 49 ||
[Analyze grammar]

āyayau sannidhau tasyovāca vṛṇu varaṃ tataḥ |
asuraḥ saṃyayāce'pi sarvarasaprabhakṣitām || 50 ||
[Analyze grammar]

tathā'stviti haraḥ proktvā tirobabhūva satvaram |
asuraḥ sa sadā pārthivān rasān salilasthitān || 51 ||
[Analyze grammar]

bhuṃkte yatheṣṭaṃ satataṃ puṣṭimeti samantataḥ |
tatastṛptaḥ punarvarṣasahasrordhvaṃ tapaḥ param || 52 ||
[Analyze grammar]

cakre brahmāṇamuddiśyā'vadhyabhāvārthameva saḥ |
vāyvāhāraṃ śuṣkagātraṃ vīkṣya brahmā hyupāyayau || 53 ||
[Analyze grammar]

uvāca prokṣya salilaiḥ sajīvīkṛtya taṃ tadā |
varaṃ vṛṇu yatheṣṭaṃ me prasanno'smi mahāsura || 54 ||
[Analyze grammar]

so'pi netre samunmilyovācā'jeyatvamuttamam |
caturdaśabhuvāṃ vāsairnā'haṃ jayyo bhavāmi ha || 55 ||
[Analyze grammar]

tathā'stviti brahmavākyaṃ prāptavān sa mahāsuraḥ |
brahmā'pyadṛśyatāṃ prāpya yayau tato mahāsuraḥ || 56 ||
[Analyze grammar]

bubhuje bahuśo bhogānnirbhayo daivamānuṣān |
athāpi cintayāmāsa maraṇaṃ me tu no bhavet || 57 ||
[Analyze grammar]

tatastapaḥ punaḥ kāryaṃ merau varṣasahasrakam |
vicāryetthaṃ cakārā'pi viṣṇumuddiśya vai tapaḥ || 58 ||
[Analyze grammar]

viṣṇurvarṣasahasrānte tvāyayau devanoditaḥ |
prāha taṃ te kimiṣṭaṃ vai vṛṇu viṣṇurahaṃ tviha || 59 ||
[Analyze grammar]

varapradānakāryāya samāyāto'smi mā ciram |
asuraḥ prāha yadyevaṃ maraṇaṃ me na vai bhavet || 60 ||
[Analyze grammar]

tathā vṛṇomi viṣṇoste varadānaṃ mayepsitam |
viṣṇuḥ prāha janiryasya mṛtistasya dhruvā'sura || 61 ||
[Analyze grammar]

pituste rāhusaṃjñasya maraṇaṃ dhruvameva ha |
tatpituḥ kaśyapasyāpi tatpituścāpi vai dhruvam || 62 ||
[Analyze grammar]

amṛtyuḥ kasyacinnāsti vinā śrīpuruṣottamam |
ātmā nityaḥ karmabhoktā vasati dehapañjare || 63 ||
[Analyze grammar]

sa ca dehādviniryāto mṛta ityupacaryate |
dehaḥ ṣāṭkauśikaścāsti kośā bhūtādisaṃbhavāḥ || 64 ||
[Analyze grammar]

bhūtānāṃ pariṇāmāśca jāyante nityameva ha |
pariṇāmā sadā'nityāstato'nityaṃ hi varṣma ca || 65 ||
[Analyze grammar]

anityasya na nityatvaṃ varamanyaṃ vṛṇu dhruvam |
rājyaṃ svargaṃ ca pātālaṃ ciraṃjīvitvamityapi || 66 ||
[Analyze grammar]

dadāmi te'sura dravyaṃ svarṇarūpyādi bhūtalam |
sauryaṃ cāndraṃ ca māhendraṃ padaṃ kauberamityapi || 67 ||
[Analyze grammar]

vṛṇu cānyatpadaṃ śreṣṭhaṃ mā ciraṃ pradadāmi yat |
śrutvaivamāha sarvādo mā mṛtyurme bhavediha || 68 ||
[Analyze grammar]

tridevatatsṛṣṭijebhyaśceti vṛṇomi dehi me |
tathā'stviti hariḥ prāhā'dṛśyatāṃ sa drutaṃ yayau || 69 ||
[Analyze grammar]

athā'surastapastyaktvā mṛtyubhīvarjitastathā |
devadaityamanuṣyāṇāṃ bhogān bhuṃkte prasahya saḥ || 70 ||
[Analyze grammar]

brahmaṇaścāpi viṣṇoḥ saḥ śivasyāpi vibhūtikāḥ |
sarvā āhṛtya ca balād bhuṃkte varabalaidhitaḥ || 71 ||
[Analyze grammar]

hyekadā sa yayau jitvā devān kailāsamityapi |
śaṃkaraṃ prāha yuddhaṃ me kailāsaṃ vā pradehi me || 72 ||
[Analyze grammar]

śaṃbhuḥ prāhārdhamevaitat kailāsaṃ tava sarvathā |
gṛhāṇeti tadā so'pi cārdhaṃ prāpya mumoda ha || 73 ||
[Analyze grammar]

athā''yayau satyalokaṃ brahmāṇaṃ prāha me tava |
padaṃ brahman hi sarvasvaṃ dehi vā yuddhameva vā || 74 ||
[Analyze grammar]

brahmā prāha gṛhāṇedaṃ pārameṣṭhyapadārdhakam |
labdhvā so'pi prasanno'bhūd yayau viṣṇuṃ payodadhim || 75 ||
[Analyze grammar]

prāha me śvetabhūdvīpaṃ dehi viṣṇo saroṣakam |
yadvā yuddhaṃ ca me dehi kuru yatte hi rocate || 76 ||
[Analyze grammar]

viṣṇuḥ prāha tu te dattaṃ kṣīrābdhyardhapadaṃ sadā |
labdhvā'suraḥ prasannaśca yayau meruṃ nijālayam || 77 ||
[Analyze grammar]

atheyeṣa śivāṃ śrīṃ ca brāhmīṃ devīrmahāsuraḥ |
arthayāmāsa tā yāvat tāvaddevā vināśane || 78 ||
[Analyze grammar]

matiṃ cakruścāsurasya kautukaṃ ca vyadhurdrutam |
piśācinītrayaṃ tattadrūpadharaṃ haraḥ svayam || 79 ||
[Analyze grammar]

prāhiṇot taṃ tata ilodaro jaharṣa mūḍhadhīḥ |
piśācinyo vrataṃ cakruḥ sarvarasaprabhakṣaṇam || 80 ||
[Analyze grammar]

māsamātraṃ vrataṃ sarvarasabhakṣaṇanāmakam |
kṛtvā tato vrate pūrṇe bhaviṣyāmaḥ prasevane || 81 ||
[Analyze grammar]

upasthitā iti śrutvā jñātvā ca mumude'suraḥ |
samartho'yaṃ sarvarasasañcaye vartate yataḥ || 82 ||
[Analyze grammar]

pārthivān vai sarvarasān jalīyānapi sarvaśaḥ |
pākāpākakṛtān sarvānānayāmāsa satvaram || 83 ||
[Analyze grammar]

dadau tābhyastrivargābhyaḥ piśācinībhya eva ca |
bhojayāmāsa bahudhā pāyayāmāsa sarvaśaḥ || 84 ||
[Analyze grammar]

pṛthvī rasavihīnā vai jalaṃ rasavihīnakam |
tattvāni yāni rasyāni tānyarasāni cā'bhavan || 85 ||
[Analyze grammar]

rasaśūnyaṃ bhojanaṃ ca ghṛtaṃ cāmṛtamityapi |
havyaṃ kavyaṃ cāmiṣādi sarvaṃ rasavihīnakam || 86 ||
[Analyze grammar]

jātaṃ tena samastaṃ cā'bhojyaṃ cāpeyamityapi |
kleśamāptāḥ prajāḥ sarvā devāsurarṣimānavāḥ || 87 ||
[Analyze grammar]

parameśārpaṇe cāpi naivedye rasavarjitā |
sarvā jātā tataśceśā nādanti bhojanaṃ kharam || 88 ||
[Analyze grammar]

te'tha sarve militvā māmārādhayan suduḥkhitāḥ |
ilodarasya nāśārthaṃ tuṣṭuvurbahudhā tathā || 89 ||
[Analyze grammar]

śrutvā'haṃ ca parabrahma śrīpatiḥ puruṣottamaḥ |
anādiśrīkṛṣṇanārāyaṇaḥ śrīparameśvaraḥ || 90 ||
[Analyze grammar]

tvayā sākaṃ tvakṣarādvai dhāmno lakṣmi svayaṃ hariḥ |
āyayau devakoṭīnāmagre sākṣād babhūva ha || 91 ||
[Analyze grammar]

pūjitaścārthitaścāpi nivedito'surā'rdane |
gato'haṃ merubhūbhāge yatrā'suraḥ pramodate || 92 ||
[Analyze grammar]

rasarūpo'bhavaṃ tatra hrado bhūtvā vyavasthitaḥ |
miṣṭaḥ śītaḥ sugandhaścānandadaḥ sukhadaḥ śubhaḥ || 93 ||
[Analyze grammar]

ujjvalaḥ śvetapīyūṣarūpaśca mādako mṛduḥ |
pravāharūpaścā'pūrṇo hrado'bhavaṃ tadantike || 94 ||
[Analyze grammar]

piśācinyastisra eva vīkṣya rasottamaṃ hradam |
kathayāmāsurevainaṃ so'pi tūrṇaṃ samāyayau || 95 ||
[Analyze grammar]

papau rasaṃ tathā tāśca pāyayāmāsa sotsavaḥ |
pāne tṛptirna codgāro jāyate pāti vai muhuḥ || 96 ||
[Analyze grammar]

bhānaṃ tyaktvā papau cāti papāvākaṇṭhameva tu |
raso'haṃ na bhamau tvasyodare so'pi vyavardhata || 97 ||
[Analyze grammar]

pītvā pītvā'kṣayaṃ sarvaṃ rasaṃ so'bhūnmahodaraḥ |
yāvatī mahimāsiddhistatastāvadabhūnmahān || 98 ||
[Analyze grammar]

mānottaraṃ gataścāpi papau rasaṃ punaḥ punaḥ |
udaraṃ tasya vai tyaktvā śaktiṃ vai dhāraṇātmikām || 99 ||
[Analyze grammar]

madhyanābhipradeśācca pāṭitaṃ hṛdayāvadhim |
jaghanaṃ pāṭitaṃ cāpi nirgato'haṃ rasātmakaḥ || 100 ||
[Analyze grammar]

bahirevodarāttasya papāta sa mamāra ca |
anādiśrīrasanārāyaṇaścāhaṃ tvayā saha || 101 ||
[Analyze grammar]

anādiśrīrasalakṣmyā sākaṃ tatrā'bhavaṃ sthitaḥ |
piśācinyaḥ prasannāśca pūjayitvā hariṃ tu mām || 102 ||
[Analyze grammar]

yayuḥ kailāsamevaitāḥ devādyāstatra cāyayuḥ |
puṣpavṛṣṭiṃ pracakruśca tuṣṭuvurmāṃ rasātmakam || 103 ||
[Analyze grammar]

anādiśrīrasanārāyaṇaṃ śrīpuruṣottamam |
sarvadā ca nivāsārthamarthayāmāsurīśvarāḥ || 104 ||
[Analyze grammar]

ahaṃ sadā'vasaṃ pṛthvyāṃ rasapuṣṭipravṛddhaye |
manvantaraikamātraṃ mūrtimānabhavaṃ tadā || 105 ||
[Analyze grammar]

tato rasātmako bhūtvā''kalpaṃ sthito'bhavaṃ priye |
smara lakṣmi mama tadvai prākaṭyaṃ tadrasātmakam || 106 ||
[Analyze grammar]

atha devā yayuḥ sarve naijān vāsān divādiṣu |
anye tadā'vatārā me'bhavaṃścāpi sahasraśaḥ || 107 ||
[Analyze grammar]

avatārī parabrahma rasanārāyaṇo'bhavam |
paṭhanācchravaṇādasya bhuktirmuktirbhavedapi || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhaso'ṣṭātriṃśe varṣe analādamahāsuravināśārtham anādiśrīvahninārāyaṇasya pārthivīśriyāsahitasya tathā navatriṃśe vatsare ilodarasya rasādasya mahāsurasya vināśārtham anādiśrīrasanārāyaṇasya śrīrasalakṣmyā sahitasya ca prākaṭyamityādinirūpaṇanāmā dvātriṃśo'dhyāyaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 32

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: