Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 31 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīpuruṣottama uvāca |
śṛṇu cānyāṃ kathāṃ lakṣmi mama prākaṭyaśobhanām |
saptatriṃśe'ṇḍajākhye vatsare vai vedhasaḥ purā || 1 ||
[Analyze grammar]

ekonanavatikalpe ṣaṣṭhe manau samudbhavām |
ṛṣirnāmnā'jahārito babhūva tāpaso mahān || 2 ||
[Analyze grammar]

vedavijñaḥ sādhudharmaścaikalo'pi vane vasan |
adhyāpayati viprādīn satkaroti samāgatān || 3 ||
[Analyze grammar]

atithīnarcayatyanyān dadātyebhyaḥ samāśrayam |
āśrame parṇaśālāyāṃ vasati vṛkṣamaṇḍale || 4 ||
[Analyze grammar]

phalakandadalapatramūlāḍhyān pādapān sa ca |
vṛttyarthaṃ jalamādattvā poṣayatyapi sarvadā || 5 ||
[Analyze grammar]

devānāṃ ca satāṃ cābhyāgatānāṃ svāgatādikam |
karoti phalamūlādyaiḥ pakvairmiṣṭairniveditaiḥ || 6 ||
[Analyze grammar]

atha rājā sainyayukto vidravādhipatistadā |
yātrārthamabhigacchan vai mārgeṇā''śramamāyayau || 7 ||
[Analyze grammar]

viśrāntiṃ prāpa madhyāhne na ca jānāti tamṛṣim |
samarthaṃ cāśramavāsaṃ matvā kiṃcid vanecaram || 8 ||
[Analyze grammar]

rājā neme na vipraṃ taṃ sādhuṃ sādhusvabhāvakam |
pratyutā'sya drumastambādiṣūṣṭrān kariṇo vṛṣān || 9 ||
[Analyze grammar]

turaṃgamān mumocaite bhakṣayāmāsureva ca |
bhañjayāmāsurāmūlānnāśayāmāsurityapi || 10 ||
[Analyze grammar]

puṣpitān phalitān vṛkṣān ṛṣirdṛṣṭvā'vadan nṛpam |
mā rājan mama vṛkṣāṇāṃ nāśaṃ vidhehi mūlataḥ || 11 ||
[Analyze grammar]

niṣkāsaya paśūn dūre pārśve'raṇye drumānvite |
rājovāca vanaṃ me'sti sarvaṃ rājño bhavatyapi || 12 ||
[Analyze grammar]

paśavo me kṣudhāvyāptā bhakṣayiṣyanti vai drumān |
yāhi tvaṃ dūrataścāsmāt sthānādvanecaro'si yat || 13 ||
[Analyze grammar]

ṛṣirgarviṣṭhanṛpaterdaṇḍaṃ vyacintayad drutam |
jalamādāya haste ca śaśāpa bhava ghoṭakaḥ || 14 ||
[Analyze grammar]

tūrṇaṃ rājā'bhavattatra turaṃgamo'tiśobhanaḥ |
sainyaṃ duḥkhaṃ prāpa sarvaṃ prārthayāmāsa tamṛṣim || 15 ||
[Analyze grammar]

tasya rājño vimokṣārthaṃ rājñī cāpyārthayanmuhuḥ |
ṛṣistasyai tadā prāha patiste'śvo'yamuttare || 16 ||
[Analyze grammar]

kāle'śvamedhayajñe tvatputraniṣpādite punaḥ |
snātvā nārāyaṇayogādavabhṛthe nṛpo naraḥ || 17 ||
[Analyze grammar]

bhaviṣyati na sandehaścedānīṃ yātu vai gṛham |
ityuktā svapatiṃ cā'śvaṃ nītvā sā svagṛhaṃ yayau || 18 ||
[Analyze grammar]

sasainyā sā gṛhaṃ gatvā''rādhayatparameśvaram |
rājñyā yaśovarākhyāyāḥ putro dharmadharābhidhaḥ || 39 ||
[Analyze grammar]

piturvarmadharākhyasya mokṣārthaṃ yajñamārabhat |
dīkṣitaḥ sañcayāmāsa yajñīyaṃ vastujātakam || 20 ||
[Analyze grammar]

śuddhapṛthvyāṃ catuṣprānte vājimedhīyamaṇḍape |
yajñakārye vartamāne guruṇā devasatriṇā || 21 ||
[Analyze grammar]

sarvasyā''ptyai sarvajityai sarvaśāpavichittaye |
sarvapāpopaśāntyai ca hūyamāne'nale ghṛte || 22 ||
[Analyze grammar]

devāḥ sākṣāt samāyaṃśca brahmaviṣṇumaheśvarāḥ |
anye devāścāyayurvai bhāgadheyā'dhikāriṇaḥ || 23 ||
[Analyze grammar]

devasatrī gururvipro'pūjayattaṃ turaṃgamam |
pūrvabhāge kṛṣṇavarṇaṃ paścārdhe śvetarūpiṇam || 24 ||
[Analyze grammar]

lalāṭe śakaṭākārapuṇḍrayutaṃ śubhākṛtim |
prāgasakṛtprapāyitasomarasā'śvayugmajam || 25 ||
[Analyze grammar]

jātamātraṃ prapāyitasomarasaṃ ca vardhitam |
caitryāṃ sāṃgrahaṇīṣṭikṛd vaiśākhyāṃ ca nṛpastataḥ || 26 ||
[Analyze grammar]

prajāpatidevatākayāgakṛcca tataḥ param |
amāvasyeṣṭikṛccāpi kāritavapanastathā || 27 ||
[Analyze grammar]

dhṛtanūtnā'mbaro maunī kṛtā'gnihotrasatkriyaḥ |
pare'hni maṇḍape gatvā kṛtaikādaśakāhutiḥ || 28 ||
[Analyze grammar]

brahmaudanaṃ ca ṛtvigbhyaścāśayitvā sukalpya tān |
yajñīyā'śvaṃ yajamānaḥ śvānaṃ ca caturakṣakam || 29 ||
[Analyze grammar]

taḍāgādijale nītvā sartvik tau samaprokṣayat |
adhvaryuścā'prokṣayacca śvānamutsṛjya vai tataḥ || 30 ||
[Analyze grammar]

aśvaṃ cāvāsṛjat pṛthvyāṃ bhramaṇārtha nṛpaḥ svayam |
rakṣakairdhanvibhiḥ śūraiścatuḥśatairyutaṃ tataḥ || 31 ||
[Analyze grammar]

nṛpaḥ pratyahamevāpi viṣṇukramaṇasaṃjñakān |
homān sāyaṃ ca prātaśca kurvan vīṇāpragāthinau || 32 ||
[Analyze grammar]

brahmakṣatrau samāhūya gāyayatyeva vai yaśaḥ |
pāriplavaṃ śṛṇotyeva pratīkṣate'śvakā''gamam || 33 ||
[Analyze grammar]

āśvapadikamārgeṣu yogyahomānakārayat |
mukhyaṃ dantān hanūṃ coru pādau liṃgaṃ ca vājinaḥ || 34 ||
[Analyze grammar]

saṃsmṛtya havanaṃ cā'pyakārayan nṛpatiḥ svayam |
gamanaṃ dhāvanaṃ cākrandanaṃ heṣaṇamityapi || 35 ||
[Analyze grammar]

śayanaṃ cā'pyavaghrāṇaṃ luṇṭhanaṃ vājino guṇān |
saṃsmṛtya devatīkṛtya tebhyo homān dadau nṛpaḥ || 36 ||
[Analyze grammar]

atha kṛtvā vijayaṃ cāgatamaśvaṃ tu pāvanam |
prapūjyā'sthāpayat sthāne sutyākamakārayannṛpaḥ || 37 ||
[Analyze grammar]

sutyātraye dvitīye'hni codgātuḥ sthānake'śvakam |
udgātāraṃ vyadhād rājā vaḍavābhiḥ samanvitam || 38 ||
[Analyze grammar]

hreṣāṃ cakāra turagaścodgīthaḥ sa vyajāyata |
akhātayattato yūpānekaviṃśatisaṃkhyakām || 39 ||
[Analyze grammar]

madhye cottaradakṣiṇakoṇayoḥ suvyavasthitān |
pūrve'gniṣṭhe turagaṃ taṃ babandha rājjudālaje || 40 ||
[Analyze grammar]

yūpe'sya pārśvayordevadārujau dvau ca yūpakau |
tatpārśvayostrayastrayo bilvavṛkṣavinirmitāḥ || 41 ||
[Analyze grammar]

tatpārśvayostrayastrayaḥ khādirāstatprapārśvayoḥ |
pālāśāśca trayastrayo yūpāstān samapūjayat || 42 ||
[Analyze grammar]

aśvaṃ raśanayā''veṣṭya trayodaśa paśūn parān |
raśanāyāṃ rajjubandhairabandhayacca pārthivaḥ || 43 ||
[Analyze grammar]

aśvalalāṭe cāgneyaṃ paścabhāge tu pauṣṇakam |
uparyaindrāpauṣṇapaśumabandhayacca pārthivaḥ || 44 ||
[Analyze grammar]

bāhvorājñeyakau kṛṣṇagrīvau cābandhayannṛpaḥ |
tvāṣṭrau sakthnoḥ śvetapṛṣṭhau bārhaspatyau tu pārśvayoḥ || 45 ||
[Analyze grammar]

śvetavarṇodaraṃ dhātṛdaivaṃ cā'dho hyabandhayat |
pucche śvetamajaṃ cāpyabandhayat pārthivastataḥ || 46 ||
[Analyze grammar]

kṛṣṇavarṇamajaṃ sauryaṃ dakṣapārśve'pyabandhayat |
yāmyaṃ kṛṣṇaṃ vāmapārśve'bandhayaccaivameva saḥ || 47 ||
[Analyze grammar]

grāmyān śatatrayaṃ navacatvāriṃśad babandha saḥ |
āraṇyakān śatatrayaṃ ṣaṣṭiṃ cāpi babandha saḥ || 48 ||
[Analyze grammar]

ajādayo grāmyavācyā āraṇyāḥ śvāpadādayaḥ |
tadupākaraṇaṃ cakre paryagnikaraṇaṃ tathā || 49 ||
[Analyze grammar]

namaskṛtya paśūn sarvān saṃkalpya devatārthakān |
divyānpūjyānapasāryā'vā'sṛjattānpaśūnnṛpaḥ || 50 ||
[Analyze grammar]

aśvanāmnā sukuṣmāṇḍaṃ dhṛtvā ghṛtāktakambale |
kṛtvā prākśirasaṃ codakpādaṃ saṃjñapanaṃ vyadhāt || 51 ||
[Analyze grammar]

rājñyaḥ patnyo grāmyaśabdairgarhāṃ vyadhustataḥ param |
phalagarbhavapāhomān ṣaṭ prajāpataye dadau || 52 ||
[Analyze grammar]

viṣṇukramānakrāmacca kuṣmāṇḍānyaparāṇi ca |
paśusthānāni saṃjñapya homān sarvānakārayat || 53 ||
[Analyze grammar]

ājyādinā tisra āhutīśca hutvā tataḥ param |
patnīsaṃyājāntakarmā'nuṣṭhāya vyaramannṛpaḥ || 54 ||
[Analyze grammar]

sutyādine tṛtīye ca kṛtvā saumikakarma ca |
prājāpatyān paśūnekādaśa kuṣmāṇḍarūpiṇaḥ || 55 ||
[Analyze grammar]

hutvā karmāṇyanuṣṭhāyā'vabhṛthaṃ pracakāra ha |
piṃgākṣaśvetakuṣṭhasya puruṣasya tu mūrdhani || 56 ||
[Analyze grammar]

homatrayaṃ pradatvā cā'dadat śatasuvarṇakam |
kṛtvā traidhātavīyeṣṭim āsamvatsarameva ha || 57 ||
[Analyze grammar]

tattadṛtuphalaiḥ rājā'yajaccāśvaṃ prapūjayan |
daivā'śvaṃ devavanmene rājā paramadhārmikaḥ || 58 ||
[Analyze grammar]

vatsarā'nte lakṣayatīn sādhūn sanyāsinastathā |
satīḥ sādhvīstathā viprān bālān vidyārthinastathā || 59 ||
[Analyze grammar]

vidyārthinīrbhikṣukīśca bhojayāmāsa vai nṛpaḥ |
āvarṣaṃ nityahomānte dadau dānāni bhāvataḥ || 60 ||
[Analyze grammar]

pratīkṣate kadā cāśvarūpaḥ pitā manuṣyatām |
gacchediti vicārastho nidrāṃ yayau nṛpo niśi || 61 ||
[Analyze grammar]

vatsarānte yajñaparihāre rātrau narāyaṇam |
dadarśa divyarūpaṃ cā'cyutaṃ mukuṭamaṇḍitam || 62 ||
[Analyze grammar]

sarvābharaṇasaṃyuktaṃ sarvaśobhāsamanvitam |
sarvaiśvaryādisampūrṇaṃ nyūnaṣoḍaśavatsaram || 63 ||
[Analyze grammar]

ācaturdaśahāyanyā tvayā lakṣmyā virājitam |
prasannānanayā satyā tadā saubhāgyaśobhayā || 64 ||
[Analyze grammar]

nidrāyāmeva tuṣṭāva śrīkṛṣṇaṃ puruṣottamam |
tvaṃ yajñastvaṃ cāśvarūpaścāśvamedhastvameva ca || 65 ||
[Analyze grammar]

tvaṃ rājā tvaṃ rājyapālastvaṃ rājeśvara eva ca |
tvaṃ lokastvaṃ lokanāthastvaṃ devastvaṃ sureśvaraḥ || 66 ||
[Analyze grammar]

tvaṃ viṣṇustvaṃ svayaṃ brahmā tvaṃ vairājo maheśvaraḥ |
tvaṃ bhūmā tvaṃ pradhāneśo vāsudevo janārdanaḥ || 67 ||
[Analyze grammar]

tvaṃ dhāmeśo mahākālo māyeśastvaṃ pareśvaraḥ |
tvaṃ śrīkṛṣṇaprabhuḥ śrīmatpuruṣottama sarvarāṭ || 68 ||
[Analyze grammar]

kartā dhartā niyantā ca pātā hartā'ntarasthitaḥ |
tvameva sarvaṃ bhagavaṃstvayi sarvaṃ samarpitam || 69 ||
[Analyze grammar]

tvaṃ vai śaraṇya evā'si piturme'śvabhavaṃ prabho |
śāpajanyaṃ drutaṃ nārāyaṇa nāśaya keśava || 70 ||
[Analyze grammar]

evaṃ tuṣṭāva māṃ rājā tadā so'bhihito mayā |
aśvamedhe mahāyajñe māṃ vihāya tvayā nṛpa || 71 ||
[Analyze grammar]

pūjitā devatāścā'nye vinā matsmaraṇaṃ kila |
anarpito'śvamedhaśca mayi cā'rpaṇavarjitaḥ || 72 ||
[Analyze grammar]

tvadicchāpūrako naiva vartate'dya narādhipa |
tasmātpunastvaśvayajñaṃ kuru pūjaya māṃ punaḥ || 73 ||
[Analyze grammar]

sarvatra sarvakāryeṣu tataste janako naraḥ |
mānuṣatāṃ punaścāpi sameṣyati na saṃśayaḥ || 74 ||
[Analyze grammar]

darśanaṃ me punarbhāvi sarvaṃ yogyaṃ bhaviṣyati |
ityuktvā'dṛśyatāṃ prāptastvayā'haṃ śrīnarāyaṇi || 75 ||
[Analyze grammar]

dharmadharo nṛpa nidrāṃ vihāya tūrṇameva ha |
utthitaśca yathārthaṃ vai svapnaṃ mene tataḥ punaḥ || 76 ||
[Analyze grammar]

kṛtvā me kānakīṃ mūrtiṃ yathādṛṣṭāṃ tvayā saha |
punaścakre'śvamedhaṃ sa vidhinā māṃ prapūjayan || 77 ||
[Analyze grammar]

avabhṛthe punaścā'haṃ prāpto divyasvarūpavān |
tvayā sākaṃ tadā lakṣmi snātvā vāri ca pāvanam || 78 ||
[Analyze grammar]

aśve pitari cikṣepa svayaṃ nārāyaṇo hyaham |
sa tu rājā varmadharā'bhidho vidhūya pāpakam || 79 ||
[Analyze grammar]

pūrvarūpaṃ rājarūpaṃ prāptavān drutameva ha |
sāśrurjātismaro māṃ sa tuṣṭāva bahugadgadaḥ || 80 ||
[Analyze grammar]

yaśovarā'bhidhā rājñī śri te satkāramācarat |
devasatrī gurustasyāḥ pupūja māṃ pareśvaram || 81 ||
[Analyze grammar]

ṣoḍaśopasuvastvādyaiḥ prārthayāmāsa vai punaḥ |
ajahāritavacanādbhagavan samupāgataḥ || 82 ||
[Analyze grammar]

śāpamuktyai nṛpasyā'sya vasā'tra bhagavan sadā |
tathā'stvevaṃ mayoktaśca devasatrī tapodhanaḥ || 83 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
anādiśrīmedhanārāyaṇanāmnā sthiro'bhavam || 84 ||
[Analyze grammar]

tvayā medhāvatīlakṣmyā sākaṃ vidravakhaṇḍake |
tataḥ pṛthvyāṃ cāśvamedhā yajñā vai bahavo'bhavan || 85 ||
[Analyze grammar]

uccāvacā makhā yathāśaktyā'kurvan narādhipāḥ |
vinā yuddhaṃ divyamaśvaṃ prapūjya ca punaḥ punaḥ || 86 ||
[Analyze grammar]

vartamānasya me bhūmau pūjitasyā'śvamedhake |
utsṛṣṭaṃ turagaṃ kecinnā'badhnan mama bhītitaḥ || 87 ||
[Analyze grammar]

sarve nṛpā jñātavanto nārāyaṇo'śvamedhinaḥ |
pakṣe gṛhe makhe cā''ste pratyakṣaḥ parameśvaraḥ || 88 ||
[Analyze grammar]

tasya yajñe yuddhavighnaṃ kartavyaṃ nahi sarvathā |
yuddhena vijayaṃ kaścinnaiva yāsyati nirṇayaḥ || 89 ||
[Analyze grammar]

ityevaṃ tatra kalpe vai yajñā hiṃsāvivarjitāḥ |
daivapāśavabhoktāro'bhavan mattoṣakāriṇaḥ || 90 ||
[Analyze grammar]

ajahāritavipraśca sādhudharmaparāyaṇaḥ |
śrutvā māṃ tvāyayau śīghraṃ śrīpatiṃ puruṣottamam || 91 ||
[Analyze grammar]

rājagṛhaṃ ca rājānaṃ militvā māṃ tataḥ param |
sādhurūpo mama bhakto matsevāyāṃ vyarājata || 92 ||
[Analyze grammar]

pradadau sa mayā''jñapto vaiṣṇavān śreyase manūn |
prajābhyo bodhayāmāsa kārayāmāsa macchritān || 93 ||
[Analyze grammar]

varmadharo'pi vairāgyāt prāpya dīkṣāṃ tu sādhavīm |
upādideśa lokebhyaḥ pratyakṣopāsanāṃ hi me || 94 ||
[Analyze grammar]

bheje māṃ satataṃ sādhuḥ sādhudharmaparāyaṇaḥ |
rājñī yaśovarā cāpi sādhvīdīkṣāmavāpya mām || 95 ||
[Analyze grammar]

bheje śriyā yutaṃ nityaṃ sādhvīdharmaparāyaṇā |
nārībhyaḥ pradadau sā tu dīkṣāṃ me vaiṣṇavīṃ satīm || 96 ||
[Analyze grammar]

bhajanaṃ kārayāmāsa kārayāmāsa vaiṣṇavīḥ |
sādhvīrbrahmasvarūpasthā brahmaśīlaprapālikāḥ || 97 ||
[Analyze grammar]

ākalpāntaṃ sthitaścāhaṃ tvayā sākaṃ narāyaṇi |
smara nārāyaṇīśri tvaṃ sarvaṃ medhāvatīṃ nijām || 98 ||
[Analyze grammar]

evamanye'vatārā me jātāstato'pyanekaśaḥ |
jānāmyahaṃ tu tānsarvān dharmakāryaparāyaṇān || 99 ||
[Analyze grammar]

paṭhanācchravaṇādasya smaraṇāddhāraṇādapi |
aśvamedhaphalaṃ prāpyā'ghāni nirdhūya sarvathā || 100 ||
[Analyze grammar]

sakāmaśced bahūn svargān bhuktvā ciraṃ tataḥ param |
yāyād brahmaparaṃ dhāma bhaktyā me satataṃ priyam || 101 ||
[Analyze grammar]

niṣkāmasya tu bhaktasya bhaktirme jāyate drutam |
sarvasaukhyaiḥ susantuṣṭo yāti matparamaṃ padam || 102 ||
[Analyze grammar]

sarvatīrthaphalaṃ sarvavratotthaṃ ca phalaṃ tathā |
sarvasevāphalaṃ cāpi prāpnuyāt śravaṇājjanum || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ tṛtīye dvāparasantāne vedhasaḥ saptatriṃśe vatsare'jahāritaśāpenā'śvībhūtasya varmadharanṛpasya mokṣārthaṃ tatputrakṛtāśvamedhe'nādi |
śrīmedhanārāyaṇasya medhāvatīśriyā sahitasya prākaṭyamityādinirūpaṇanāmaikatriṃśo'dhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 31

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: